महोदरस्तुतिः सुरर्षिभिः कृता

महोदरस्तुतिः सुरर्षिभिः कृता

श्रीगणेशाय नमः ॥ रविरुवाच - गते मोहासुरे तत्र शान्तरूपे सुरेश्वराः । सुरैश्च मुनिभिः सार्धं महोदरमपूजयन् ॥ १॥ पूजयित्वा गणेशानं प्रणता भक्तिसंयुताः । तुष्टुवुस्ते विशेषेण हर्षयुक्ताः सुरर्षयः ॥ २॥ सुरर्षय ऊचुः । अमेयमायाऽमितविक्रमाय निरञ्जनायाथ गणेश्वराय । अमायिने मायिकमोहनाय नमो नमस्तेऽस्तु महोदराय ॥ ३॥ मनोवचोहीनतया स्थिताय मनोवचोयुक्तगजाननाय । अयोगसंयोगमयाय ढुण्ढे नमो नमस्तेऽस्तु महोदराय ॥ ४॥ विदेहरूपाय च बोधकाय तथा हि सोऽहं पदभोगकाय । सदा सुबिन्द्वात्मकदेहगाय नमो नमस्तेऽस्तु महोदराय ॥ ५॥ गुणेशरूपाय सुषुप्तिकाय तथा सुसूक्ष्माय च जागृते ते । हरीशब्रह्मादिषु संस्थिताय नमो नमस्तेऽस्तु महोदराय ॥ ६॥ शुभाशुभाकारधराय भूम्ने शुभाशुभादौ च सुपूजिताय । शुभाशुभे कर्मणि सिद्धिदाय नमो नमस्तेऽस्तु महोदराय ॥ ७॥ कर्त्रे सुपात्रे हरणाय काल! प्रकाशरूपाय च भावने ते । क्रियास्वरूपाय च शक्तिदाय नमो नमस्तेऽस्तु महोदराय ॥ ८॥ यमाय चन्द्राय च वायवे वै कुबेररूपाय पुरन्दराय । शिवाय वह्न्यात्मकनैरृताय नमो नमस्तेऽस्तु महोदराय ॥ ९॥ अनन्तरूपाय जलेशकाय प्रजापते! रूपधराय पाशिन्! । दिगीशपालाय दिशामयाय नमो नमस्तेऽस्तु महोदराय ॥ १०॥ सुरासुराणां च समाय नित्यं सुरासुराकारधराय धात्रे । पिशाचगन्धर्वमयाय यक्ष! नमो नमस्तेऽस्तु महोदराय ॥ ११॥ धरास्वरूपाय जलप्रकाश! जलस्वरूपाय च तेजसे ते । वाताय चाकाशमयाय धाम्ने नमो नमस्तेऽस्तु महोदराय ॥ १२॥ अनादिमध्यान्तविहारकाय सदादिमध्यान्तमयाय चित्रम् । तत्त्वप्रकाशाय च तत्त्वमूर्ते नमो नमस्तेऽस्तु महोदराय ॥ १३॥ नराय वर्णाश्रमसंस्थिताय द्विजस्वरूपाय नराधिपाय । वैश्याय शूद्राय तथाऽन्तिमाय नमो नमस्तेऽस्तु महोदराय ॥ १४॥ गुरोरधीनाय गृहस्थरूप! वनस्थितायाऽथ परिव्रजाय । वर्णाश्रमैर्हीनमयाय योगिन्! नमो नमस्तेऽस्तु महोदराय ॥ १५॥ वृक्षादिवीरुध्तृणसंस्थिताय धराधराकारमयाय देव! । पशुस्वरूपाय च पक्षिणे ते नमो नमस्तेऽस्तु महोदराय ॥ १६॥ रसस्वरूपाय रसाधिपाय तथाऽन्नरूपाय च जीवनाय । चराचराकारमयाय नाग! नमो नमस्तेऽस्तु महोदराय ॥ १७॥ वराङ्कुशाद्यैश्च सुचिह्नितायोन्दुरुध्वजायाऽऽखुसुवाहनाय । त्रिनेत्रधाराय च शूर्पकर्ण! नमो नमस्तेऽस्तु महोदराय ॥ १८॥ स्वानन्दलोकाधिप! देवदेव! सुसिद्धिबुद्धिप्रभवे परात्मन्! । सदैकदन्ताय चतुर्भुजाय नमो नमस्तेऽस्तु महोदराय ॥ १९॥ महोदरायादिसुपूजिताय सुवस्त्रसम्भूषणभूषिताय । प्रमोदमोदादिगणैः स्तुताय नमो नमस्तेऽस्तु महोदराय ॥ २०॥ सदामृताभेदमयेक्षुनीरसमुद्रलीलाकरकञ्जपाणे! । गणेश! हेरम्ब! च भक्तपोष! नमो नमस्तेऽस्तु महोदराय ॥ २१॥ प्रविश्य विश्वोदरमेव भोगविहारिणे विश्वमयाय पूर्ण! । विकारहीनाय सुबोधदाय नमो नमस्तेऽस्तु महोदराय ॥ २२॥ अल्पोदरा देवमुखाश्च सर्वे स्वस्वप्रभोगे कुशलाश्च तेन । तेषु त्वमेव सुखभोगकारिन् नमो नमस्तेऽस्तु महोदराय ॥ २३॥ भानुरुवाच । एवं संस्तुवतां तेषां सुरर्षीणां महर्षयः । समुत्पन्नो भक्तिरसस्तेन ते ननृतुः पुरः ॥ २४॥ साश्रुनेत्रान् स रोमाञ्चान् रुद्धकण्ठान् विशेषतः । तानुवाच स्वयं देवो भक्तान् वै भक्तवत्सलः ॥ २५॥ (फलश्रुतिः ।) गणेश उवाच । वरान् वृणुत देवेशा देवा मुनिगणास्तथा । भक्त्या स्तोत्रेण तुष्टोऽहं दास्यामि मनसीप्सितान् ॥ २६॥ (यः पठेच्छृणुयाद्यश्च तस्मै शान्तिप्रदायकम् । भुक्तिमुक्तिप्रदं चैव भविष्यति न संशयः ॥ ३८॥) इति सुरर्षिभिः प्रोक्ता महोदरस्तुतिः समाप्ता । - ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः ११ । ३.११। ३-२६॥ - .. mudgalapurANaM tR^itIyaH khaNDaH . adhyAyaH 11 . 3.11. 3-26.. Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran
% Text title            : Mahodara Stuti by Surarshi
% File name             : mahodarastutiHsurarShibhiHkRRitA.itx
% itxtitle              : mahodarastutiH surarShibhiH kRitA (mudgalapurANAntargatA)
% engtitle              : mahodarastutiH surarShibhiH kRRitA
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ajit Krishnan
% Proofread by          : Ajit Krishnan, PSA Easwaran
% Description/comments  : mudgalapurANaM tRitIyaH khaNDaH | adhyAyaH 11 | 3\.11. 3\-26||
% Indexextra            : (mudgalapurANa)
% Latest update         : April 23, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org