देवाकृतं सङ्कष्टनाशनं गणेशस्तोत्रम्

देवाकृतं सङ्कष्टनाशनं गणेशस्तोत्रम्

देवा ऊचुः । नमो नमस्ते परमार्थरूप ! नमो नमस्तेऽखिलकारणाय । नमो नमस्तेऽखिलकारकाय सर्वेन्द्रियाणामधिवासिनेऽपि ॥ ४२॥ नमो नमो भूतमयाय तेऽस्तु नमो नमो भूतकृते सुरेश ! । नमो नमः सर्वधियां प्रबोध ! नमो नमो विश्वलयोद्भवाय ॥ ४३॥ नमो नमो विश्वभृतेऽखिलेश ! नमो नमः कारणकारणाय । नमो नमो वेदविदामदृश्य ! नमो नमः सर्ववरप्रदाय ॥ ४४॥ नमो नमो वागविचारभूत ! नमो नमो विघ्ननिवारणाय । नमो नमोऽभक्तमनोरथघ्न ! नमो नमो भक्तमनोरथज्ञ ॥ ४५॥ नमो नमोऽभक्तमनोरथेश ! नमो नमो विश्वविधानदक्ष ! । नमो नमो दैत्यविनाशहेतो ! नमो नमः सङ्कटनाशकाय ॥ ४६॥ नमो नमः कारुणिकोत्तमाय नमो नमो ज्ञानमयाय तेऽस्तु । नमो नमोऽज्ञानविनाशनाय नमो नमो भक्तविभूतिदाय ॥ ४७॥ नमो नमोऽभक्तविभूतिहन्त्रे नमो नमो भक्तविमोचनाय । नमो नमोऽभक्त विबन्धनाय नमो नमस्ते प्रविभक्तमूर्ते ॥ ४८॥ नमो नमस्तत्वविबोधकाय नमो नमस्तत्वविदुत्तमाय । नमो नमस्तेऽखिलकर्मसाक्षिणे नमो नमस्ते गुणनायकाय ॥ ४९॥ ब्रह्मोवाच । एवं स्तुतः सुरैर्देवो द्विरदानन ईश्वरः । उवाच परमप्रीतो हर्षयत् सुरसत्तमान् ॥ ५०॥ गणेश उवाच । स्तोत्रेण तपसा चैव सुराः सन्तुष्टिमागतः । ददामि सकलाभीष्टं तद् वृणुध्वं सुरेश्वराः ॥ ५१॥ देवा ऊचुः । यदि तुष्टोऽसि देवेश ! त्रिपुरं जहि दानवम् । सर्वेषामधिकारान् नो गृहीत्वा यस्तु तिष्ठति ॥ ५२॥ त्वयैवास्याभयं दत्तं सर्वामरसमूहतः । अतः स्म सङ्कटं प्राप्ताः सङ्कटान् मोचयाऽऽशु नः ॥ ५३॥ त्वामेव शरणं प्राप्ता एष एव वरो हि नः । गणेश उवाच । वारयिष्ये भयं सर्वं तस्माद् घोरतराद् हि वः ॥ ५४॥ भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम् । सङ्कष्टनाशनमिति विख्यातं च भविष्यति ॥ ५५॥ पठतां श‍ृण्वतांचैव सर्वकामप्रदं नृणाम् । त्रिसन्ध्यं यः पठेदेतत् सङ्कष्टं नाप्नुयात क्वचित् ॥ ५६॥ इति देवाकृतं सङ्कष्टनाशनं गणेशस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय ४० । १.४० ४२-५६॥ - .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 40 . 1.40 42-56.. Proofread by Preeti Bhandare
% Text title            : Devakritam Sankashtanashanam Ganesha Stotram
% File name             : sankaShTanAshanaMgaNeshastotramdevAkRRitam.itx
% itxtitle              : gaNeshastotraM saNkaShTanAshanaM devAkRitam (gaNeshapurANAntargatam namo namaste paramArtharUpa)
% engtitle              : sankaShTanAshanagaNeshastotraM devAkRRitam
% Category              : ganesha, gaNeshapurANa
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM upAsanA (pUrva)khaNDaH | adhyAya 40 | 1.40 42-56||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org