वक्रतुण्डस्तुतिः मत्सरासुरेण

वक्रतुण्डस्तुतिः मत्सरासुरेण

मत्सरासुर उवाच - नमामि वक्रतुण्डं च चतुष्पादं चतुःपरम् । चतुर्देहविहीनं च बिन्दुमात्रे व्यवस्थितम् ॥ ३९॥ साकारं च निराकारं मायारूपधरं प्रभुम् । नमामि मायिनं तं च मायाहीनस्वरूपकम् ॥ ४०॥ जगन्मयं च तद्धीनं सर्वकामप्रपूरकम् । ब्रह्मभूयप्रदं चैव नमामि गणनायकम् ॥ ४१॥ सिंहारूढं चतुर्बाहुं विघ्ननाशं नमामि च । सिद्धिबुद्धिपतिं चैव सिद्धिबुद्धिप्रदायकम् ॥ ४२॥ अनन्तलीलया युक्तं लीलाहीनं नमामि तम् । अव्यक्तं व्यक्तरूपं वै नमामि स्वहृदिस्थितम् ॥ ४३॥ वेदान्तवेद्यं सज्योतिर्ज्योतिषामपि भासकम् । नमामि सच्चिदानन्ददेहरूपं जगाननम् ॥ ४४॥ योगिनां हृदि संस्थं च योगिभ्यो योगदायकम् । भावाभावमयं देवं नमामि भववर्जितम् ॥ ४५॥ सर्वत्र पक्षहीनं तं सर्वपक्षधरं प्रभुम् । नमामि वक्रतुण्डाख्यं ब्रह्मब्रह्माधिपं विभुम् ॥ ४६॥ अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः । सर्वाकारनिराकारहीनोऽयं वक्रतुण्डकः ॥ ४७॥ शरणं ते प्रपन्नोऽस्मि पाहि मां भक्तवत्सल । प्रवणं त्वत्पदे नित्यं संसारोत्तारणैषिणम् ॥ ४८॥ इति मत्सरासुरेणप्रोक्ता वक्रतुण्डस्तुतिः समाप्ता । १.३८ Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran
% Text title            : Vakratunda Stuti by Matsarasura
% File name             : vakratuNDastutiHmatsarAsureNa.itx
% itxtitle              : vakratuNDastutiH matsarAsureNa proktA (mudgalapurANAntargatA)
% engtitle              : vakratuNDastutiH matsarAsureNa proktA
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ajit Krishnan
% Proofread by          : Ajit Krishnan, PSA Easwaran
% Description/comments  : Mudgalapurana, Khanda 1, Adhyaya 38
% Indexextra            : (mudgalapurANa)
% Latest update         : April 23, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org