सदेवर्षिब्रह्मकृता वक्रतुण्डस्तुतिः

सदेवर्षिब्रह्मकृता वक्रतुण्डस्तुतिः

॥ श्रीगणेशाय नमः ॥ सदेवर्षिब्रह्मोवाच । नमस्ते ब्रह्मभूताय वक्रतुण्डाय साक्षिणे । सिद्धिबुद्धियुतायैव गणेशाय नमो नमः ॥ १८॥ विघ्नेशाय नमस्तुभ्यं निर्गुणाय गुणात्मने । अनादये च सर्वज्ञ पालकाय नमोऽस्तु ते ॥ १९॥ नमस्ते सर्वरूपाय सर्वाध्यक्षाय धीमते । आदिमध्यान्तहीनाय साक्षाद्देवाय ते नमः ॥ २०॥ अमेयशक्तये तुभ्यं मायिभ्यो मोहदाय च । अमायिने च मायाया आधाराय नमो नमः ॥ २१॥ सत्याय सत्यरूपाय सत्यपालक रक्षिणे । ज्ञानाय ज्ञानदात्रे च ज्ञानगम्याय ते नमः ॥ २२॥ लम्बोदराय देवाय गणानां पतये नमः । गणेशाय गुणाधार हेरम्बाय नमो नमः ॥ २३॥ त्वां स्तोतुं न समर्थाश्च वेदाः शास्त्रसमन्विताः । योगीन्द्रा देवमुख्याश्च तत्र कोऽहं गजानन ॥ २४॥ यथाबुद्धि प्रमोदेन संस्तुतोऽसि गणेश्वर । तेन मे सफलं सर्वं जातं लम्बोदराधुना ॥ २५॥ ब्रह्माण्डानामनन्तानां कारकस्त्वं न संशयः । कथं मे पुत्रतां यातः सिद्धिबुद्धिसमन्वितः ॥ २६॥ सिद्धिबुद्धियुतं ब्रह्म हृदि ध्यातं विशेषतः । तदेव बहिरायातं तारितुं मां न संशयः ॥ २७॥ इत्युक्त्वा ब्राह्मणैः सार्धं जातकर्मादिकां क्रियाम् । चकार च स्वयं ब्रह्मा परमानन्दसंयुतः ॥ २८॥ एकादशदिने तस्य सिद्धिबुद्धिपतिस्त्विति । नाम संस्थापयामास द्विजैः सह पितामहः ॥ २९॥ बालक्रीडनभावेन क्रीडति स्म विनायकः । सावित्री स्तनपानं सा कारयामास भावतः ॥ ३०॥ दिने दिनेऽथ बालोऽसौ ववृधे शुक्लचन्द्रवत् । आनन्दं जनयन् मातुः पितुश्च चरितैः स्वकैः ॥ ३१॥ सिद्धिबुद्धियुतो दक्ष वर्षद्वयवयाः स्थितः । एकदा तं विधातारं पप्रच्छ विनयान्वितः ॥ ३२॥ सिद्धिबुद्धिपतिरुवाच । तात किं वनवासं त्वं करोषि मुनिभिः सह । देवैः परमदुःखार्तो मम किं भाससे प्रभो ॥ ३३॥ तस्य तद्वचनं श्रुत्वा ब्रह्मा हर्षसमन्वितः । जगाद गणपं सर्वं वृत्तान्तं दैत्यसम्भवम् ॥ ३४॥ तच्छ्रुत्वा कोपदीप्तोऽसौ वक्रतुण्डस्तमब्रवीत् । हर्षयन् देवविप्रादीन् मेघगम्भीरनिस्वनः ॥ ३५॥ वक्रतुण्ड उवाच । दम्भासुरं महावीर्यं हनिष्यामि न संशयः । देवेभ्यो ब्राह्मणेभ्यश्च स्वपदानि ददाम्यहम् ॥ ३६॥ इति सदेवर्षिब्रह्मकृता वक्रतुण्डस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं प्रथमः खण्डः । अध्यायः ४३ । १.४३ १८-३६॥ - .. mudgalapurANaM prathamaH khaNDaH . adhyAyaH 43 . 1.43 18-36.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Vakratunda Stuti Sadevarshibrahmakrita
% File name             : vakratuNDastutiHsadevarShibrahmakRRitA.itx
% itxtitle              : vakratuNDastutiH sadevarShibrahmakRitA (mudgalapurANAntargatA)
% engtitle              : vakratuNDastutiH sadevarShibrahmakRRitA
% Category              : ganesha, mudgalapurANa, stuti, ekAdasha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM prathamaH khaNDaH | adhyAyaH 43 | 1.43 18-36||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org