देवेन्द्राकृता श्रीविघ्नराजस्तुतिः

देवेन्द्राकृता श्रीविघ्नराजस्तुतिः

॥ श्रीगणेशाय नमः ॥ देवेन्द्रा ऊचुः । नमस्ते विघ्नराजाय भक्तविघ्नविदारण । अभक्तेभ्यो विशेषेण विघ्नदात्रे नमो नमः ॥ १९॥ गणेशाय परेशाय हेरम्बाय नमो नमः । चतुर्बाहुधरायैव नागेशध्वजिने नमः ॥ २०॥ अमेयायाप्रतार्क्याय सदा स्वानन्दवासिने । ब्रह्मणां पतये तुभ्यं ब्रह्मदात्रे नमो नमः ॥ २१॥ साङ्ख्याय बोधरूपाय पुरुषाय परात्मने । गणेशाय प्रकृतये त्रिगुणाय नमो नमः ॥ २२॥ स्रष्ट्रे पात्रे च संहर्त्रे प्रकाशरूपधारिणे । मोहकाय त्रिलोकस्थनाथाय ते नमो नमः ॥ २३॥ नानामायाप्रचालाय मायिभ्यो मायया प्रभो । मोहदाय विशेषेण मायिकाय नमो नमः ॥ २४॥ नानाभेदमयं ब्रह्म विघ्नयुक्तं न संशयः । तत्रानन्दयुतायैव समभावाय ते नमः ॥ २५॥ सर्वभेदविहीनं यद्ब्रह्मामृतमयं परम् । भेदहीनेन विघ्नेन युतं शास्त्रप्रमाणतः ॥ २६॥ भेदयुक्तं गणाधीश भेदहीनं त्वया परम् । सृष्टं द्वन्द्वमयं नाथ तयोर्नाथाय ते नमः ॥ २७॥ आनन्दं परमं ब्रह्म विघ्नानां हारकं मतम् । दायकं तत्त्वमेवेति विघ्नराज नमोऽस्तु ते ॥ २८॥ तं विघ्नराजराजं तु पश्यामश्चर्मचक्षुषा । धन्या वयं गणाधीश तव पादस्य दर्शनात् ॥ २९॥ एवमुक्त्वा प्रणेमुस्ते देवाः शम्भुपुरोगमाः । स तानुवाच विघ्नेशो भक्त्या स्तोत्रेण यन्त्रितः ॥ ३०॥ (फलश्रुतिः) श्रीविघ्नराज उवाच । वरान् ब्रूत महादेवा येषां यान् मनसीप्सितान् । दास्यामि स्तोत्रसन्तुष्टस्तपसा ध्यानशालिना ॥ ३१॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । पठते श‍ृण्वते देवा वाञ्छितार्थप्रदायकम् ॥ ३२॥ इति देवेन्द्राकृता श्रीविघ्नराजस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं सप्तमः खण्डः । अध्यायः ६ । ७.६ १९-३२॥ - .. mudgalapurANaM saptamaH khaNDaH . adhyAyaH 6 . 7.6 19-32.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Vighnaraja Stuti Devendrakrita
% File name             : vighnarAjastutiHdevendrAkRRitA.itx
% itxtitle              : vighnarAjastutiH devendrAkRitA (mudgalapurANAntargatA)
% engtitle              : vighnarAjastutiH devendrAkRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM saptamaH khaNDaH | adhyAyaH 6 | 7.6 19-32||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org