स्कन्दकृता विघ्नराजस्तुतिः

स्कन्दकृता विघ्नराजस्तुतिः

पयोदधिपयेभवद्विकचपुष्करैः पुष्करं मदान्धकरटित्वचोवसनपुत्रमिन्द्रप्रभम् । त्रिपुण्ड्रतिलकोज्वलं द्विरदवक्त्रकुम्भोज्वलं महेशजनिमर्चकं प्रणतविघ्नराजं सुराः ॥ ४०॥ सिन्धूरदूर्वाचितकुम्भमौलिं गण्डस्थलीलम्बितचामरौघम् । कर्णावतंसीकृतपद्मकोशं नमामि विघ्नार्तिहरं प्रसन्नम् ॥ ४१॥ करटजमदधारागन्धसन्दोहबन्ध- द्विजदलिकुलमालं कर्णसंवीततोद्यैः । भजत निगमसारं नागयज्ञोपवीतं पशुपतिवरपुत्रं विघ्नराजन्नतोऽस्मि ॥ ४२॥ सृणिपरशुकराब्जं नौमि विज्ञानहेतुं गणपतिमगजान्तःप्रेमधारारसाप्तम् । फलकुलगुडमाद्यं मोदकौघप्रियं त्वां पशुपतिवरपुत्रन्नौमि नागेन्द्रवक्त्रम् ॥ ४३॥ आखुवाहमजशौरिसुरेशैस्सिन्धुरेन्द्रवदनं मुनिवन्द्यम् । वेदवृन्दनिवहैस्स्तुतमाद्यं गद्यपद्यवचसा प्रणतोऽस्मि ॥ ४४॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये स्कन्दकृता विघ्नराजस्तुतिः ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ९ - जैगीषव्यागमनम् । ४०-४४॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 9 - jaigIShavyAgamanam . 40-44.. Encoded and proofread by Ruma Dewan
% Text title            : Skandakrita Vighnaraja Stuti
% File name             : vighnarAjastutiHskandakRRitA.itx
% itxtitle              : vighnarAjastutiH skandakRitA (shivarahasyAntargatA)
% engtitle              : vighnarAjastutiH skandakRitA
% Category              : ganesha, shivarahasya, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 9 - jaigIShavyAgamanam | 40-44||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org