विश्वक्सेनकृता श्रीविघ्नेशस्तुतिः

विश्वक्सेनकृता श्रीविघ्नेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ विष्वक्सेन उवाच । विघ्नेशाय नमस्तुभ्यं भक्तविघ्नविनाशिने । विघ्नदात्रे सुनाथाय ह्यभक्तेभ्यो नमो नमः ॥ ३४॥ लक्ष्मीपते नमस्तुभ्यं सिद्धिबुद्धिवराय च । स्वानन्दवासिने देव विकुण्ठस्थाय ते नमः ॥ ३५॥ केशवाय परेशाय चक्रपाणे गदाधर । हेरम्बाय नमस्तुभ्यं परशोर्धारकाय च ॥ ३६॥ दशरथसुतायैव वासुदेवाय ते नमः । शिवपुत्राय देवेश वरेण्यसूनवे नमः ॥ ३७॥ योगाकाराय नाथाय योगानां शान्तिदायिने । कर्त्रे हर्त्रे सदा पात्रे गणेशाय नमो नमः ॥ ३८॥ शेषशायिन्नमस्तुभ्यं नाभिशेषाय ते नमः । सर्पयज्ञोपवीताय लम्बोदराय शाश्वते ॥ ३९॥ नानाखेलकरायैव नानामायाप्रचालक । खेलहीनाय देवानां सहायाय नमो नमः ॥ ४०॥ असुराणां विनाशायासुरभ्यो वरदायिने । ढुण्ढिराजाय भक्तेश भक्तिप्रियाय ते नमः ॥ ४१॥ गणेशाय गणानां तु चालकाय परात्पर । नारायणाय कृष्णाय मेघश्यामाय ते नमः ॥ ४२॥ मायायुक्ततया नाथ विष्णुरूपोऽसि सर्वदा । स्वमहिम्नि स्थितस्त्वं तु गणेशस्ते नमो नमः ॥ ४३॥ अतो गणेश ते नाम विष्णुर्वेदेषु कथ्यते । यो विष्णुः स हि विघ्नशो नान्तरं विद्यते कदा ॥ ४४॥ एवं स्तुत्वा गणेशानं प्रणनाम महामतिः । जगाद विष्वक्सेनं च तं देवो विघ्ननायकः ॥ ४५॥ (फलश्रुतिः) श्रीविघ्नेश उवाच । वरान् वरय मत्तस्त्वं विष्वक्सेन महामते । तव दास्यामि भक्त्याऽहं तुष्टः स्तोत्रेण मानद ॥ ४६॥ त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । पठते श‍ृण्वते चैव सर्वसिद्धिप्रदायकम् ॥ ४७॥ इति विश्वक्सेनकृता श्रीविघ्नेशस्तुतिः सम्पूर्णा ॥ द्वादशस्तोत्रं - ॥ मुद्गलपुराणं सप्तमः खण्डः । अध्यायः ११ । ७.११ ३४-४७॥ - .. mudgalapurANaM saptamaH khaNDaH . adhyAyaH 11 . 7.11 34-47.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Vighnesha Stuti Vishvaksenakrita
% File name             : vighneshastutiHvishvaksenakRRitA.itx
% itxtitle              : vighneshastutiH vishvaksenakRitA (mudgalapurANAntargatA)
% engtitle              : vighneshastutiH vishvaksenakRRitA
% Category              : ganesha, mudgalapurANa, stuti, dvAdasha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM saptamaH khaNDaH | adhyAyaH 11 | 7.11 34-47||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org