सनकादयकृता विनायकस्तुतिः

सनकादयकृता विनायकस्तुतिः

॥ श्रीगणेशाय नमः ॥ सनकादय ऊचुः । नमो विनायकायैव कश्यपप्रियसूनवे । अदितेर्जठरोत्पन्नब्रह्मचारिन्नमोऽस्तु ते ॥ ४८॥ गणेशाय सदा मायाधार चैतद्विवर्जित । भक्त्यधीनाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ४९॥ त्वं ब्रह्म शाश्वतं देव ब्रह्मणां पतिरोजसा । योगायोगादिभेदेन क्रीडसे नात्र संशयः ॥ ५०॥ आदिमध्यान्तरूपस्त्वं प्रकृतिः पुरुषस्तथा । नादानादौ च सूक्ष्मस्त्वं स्थूलरूपो भवान् प्रभो ॥ ५१॥ सुरासुरमयः साक्षान्नरनागस्वरूपधृक् । जलस्थलादिभेदेन शोभसे त्वं गजानन ॥ ५२॥ सर्वेभ्यो वर्जितस्त्वं वै मायाहीनस्वरूपधृक् । मायामायिकरूपं त्वां को जानाति गतिं पराम् ॥ ५३॥ कथं स्तुमो गणाधीशं योगाकारमयं सदा । वेदा न शम्भुमुख्याश्च शक्ताः स्तोतुं कदाचन ॥ ५४॥ वयं धन्या वयं धन्या येन प्रत्यक्षतां गतः । अस्माकं योगिनां ढुण्ढे कुलदेवस्त्वमञ्जसा ॥ ५५॥ इत्युक्त्वा मौनमास्थाय नमामो दण्डवत् स्म तम् । उवाच नो गणाधीशो भक्तिभावनियन्त्रितः ॥ ५६॥ (फलश्रुतिः) विनायक उवाच । भवद्भिर्यत्कृतं स्तोत्रं मदीयं योगशान्तिदम् । भविष्यति महाभागाः पठते श‍ृण्वते सदा ॥ ५७॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रभावितः । भवन्तो गाणपत्याश्च भविष्यथ यथा शिवः ॥ ५८॥ इति सनकादयकृता विनायकस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः २५ । २.२५ ४८-५८॥ - .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 25 . 2.25 48-58.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Vinayaka Stuti Sanakadayakrita
% File name             : vinAyakastutiHsanakAdayakRRitA.itx
% itxtitle              : vinAyakastutiH sanakAdayakRitA (mudgalapurANAntargatA)
% engtitle              : vinAyakastutiH sanakAdayakRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM dvitIyaH khaNDaH | adhyAyaH 25 | 2.25 48-58||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org