लघुतमगीतासङ्ग्रहाः भारतमञ्जर्यां क्षेमेन्द्रविरचिताः

लघुतमगीतासङ्ग्रहाः भारतमञ्जर्यां क्षेमेन्द्रविरचिताः

वामदेवगीता

उवाच कोसलाधीशं वामदेवः पुरा मुनिः । धर्मलोपेन भूपानां क्षीयन्ते सहसा श्रियः ॥ १३.३६२॥ सुहृद्भिः प्रणयक्रीतैर्मानक्रीतैर्मनीषिभिः । धनक्रीतैस्तथा भृत्यैर्धार्यते श्रीर्महीभुजा ॥ १३.३६३॥ श‍ृणोति करुणाक्रन्दं श्रुत्वा च त्रायते भयत् । नाविचार्य सृजेद्दण्डं यः स सर्वप्रियो नृपः ॥ १३.३६४॥ नातः परतरं किञ्चिद्राज्ञः किल्बिषकारणम् । प्रजा विरक्ततां यान्ति यत्कुभर्तुरिवाबलाः ॥ १३.३६५॥ इत्युक्तं वामदेवेन श्रुत्वा स वसुधाधिपः । वर्तमानः स्वधर्मेण प्रजानामभवत्प्रियः ॥ १३.३६६॥

षड्गीता

श्रुत्वेति मन्दिरं पार्थो गत्वा भीष्मगिरः स्मरन् । विदुरेण कथाश्चक्रे धर्मसर्वस्ववादिना ॥ १३.६७८॥ तेषां विदुरषष्ठानां बभूवुर्विविधाः कथाः । शुद्धप्रवृत्तधर्माणां धर्मकामार्थसंश्रयाः ॥ १३.६७९॥

शम्पाकगीता

धनिनां निर्धनानां च विभागं सुखदुःखयोः । पृष्टोऽथ धर्मराजेन पुनः शान्तनवोऽब्रवीत् ॥ १३.७२०॥ शम्पाको नामवान्विप्रः पुरा धीमानभाषत । वितृष्णयातिपीड्यन्ते सन्तोषोऽमृतनिर्झरः ॥ १३.७२१॥ भयानभिज्ञो निश्चिन्तो निद्रावान्रोगवर्जितः । निर्धनः सुखितो नित्यं यथावाप्तकृतक्रियः ॥ १३.७२२॥ सुखमास्ते सुखं शेते सुखं च प्रतिबुध्यते । सन्तोषवान्निरायासो निरपायो निरामयः ॥ १३.७२३॥ धनिनो दर्पपूर्णस्य भ्रूभङ्गाद्वक्रदर्शिनः । कुम्भीन्यस्तधनत्राणचिन्तापाण्डुकृशत्विषः ॥ १३.७२४॥ चौरो भूपालभीतस्य वृद्‍ध्यार्थं पापकारिणः । अजीर्णरोगग्रस्तस्य ष्ठीविनो भोज्यकाङ्क्षिणः ॥ १३.७२५॥ लोभशुष्ककलत्रस्य दुःखैकफलभागिनः । स्पर्धाकथैव का नित्यमाकिञ्चन्यामृताशिभिः ॥ १३.७२६॥ मन्यते तावदात्मानं शक्रवैश्रवणोपमम् । गृह्यते धनवान्यावन्न दस्युनृपमन्युभिः ॥ १३.७२७॥ धनं गमयतां भूरि गृहांश्च सुपरिच्छदान् । निर्धनाद्धनिनामेव कृच्छ्राद्दुःखविषूचिका ॥ १३.७२८॥

विचख्नुगीता

गीतं विचख्नुना पूर्वं धर्मऽस्मिन्नेव भूभुजा । अहिंसा परमो धर्मः क्रतुश्चाद्रव्यडम्बरः ॥ १३.९६२॥ पशुप्राणैर्यजन्त्येते कामात्मानः फलेप्सवः । मांसमत्स्यमधुप्रायं धूर्तैर्भोगाय कल्पितम् ॥ १३.९६३॥ लोलुपैर्दम्भगुरुभिः पशुयागोऽधिगम्यते । पूज्यो हि भगवान्विष्णुः सोऽद्भिः पुष्पैश्च तुष्यति ॥ १३.९६४॥ रलानिं शरीरं नायाति यथा न मरणं भवेत् । तथा कर्म प्रवर्तेन शरीरं धर्मसाधनम् ॥ १३.९६५॥

हारीतगीता

यतेन्द्रियेच्छः सन्न्यासी निर्भयो जनिताभयः । अवज्ञातोऽवधूतश्च शून्याचारोऽप्यनाश्रयः ॥ १३.१००१॥ अनिर्विण्णः प्रहृष्टश्च ज्ञाता मौनी च मुच्यते । बुध इत्याह हारीतो विशुद्धज्ञानसंश्रयः ॥ १३.१००२॥

वृत्रगीता

भ्रष्टैश्वर्यः पुरा वृत्रः शुक्रं गुरुमभाषत । जीवानां कर्मबन्धानां तिष्ठतां पाञ्चभौतिके । पर्यायेण भवन्त्येव सम्पदो विपदस्तथा ॥ १३.१००३॥ निःस्पृहोऽस्मि न शोचामि भजे साम्यमनश्वरम् । न यास्याम्यधुना रागमवर्णो वर्णसङ्गमात् ॥ १३.१००४॥ इत्युक्त्वा दानवपतिर्यदृच्छोपगतान्मुनेः । सनत्कुमारादज्ञासीद्विष्णुं कारणमव्ययम् ॥ १३.१००५॥ स विज्ञायाच्युतं देवं प्रययौ परमां गतिम् । सोऽयं नारायणः कृष्णः सम्बन्धी तव पाण्डव ॥ १३.१००६॥

पराशरगीता

श्रेयः किमिति पृष्टोऽथ पुनराह पितामहः । पुरा विदेहाधिपतिं यदुवाच पराशरः ॥ १३.१०५५॥ मनोरथो रथो यस्य संयतः शान्तिरश्मिभिः । न चरत्यवटे तस्य कर्मणोऽपि सुखं सदा ॥ १३.१०५६॥ रत्यै भोगा विमूढानां सा दुःखाय वियोगिनाम् । तमसे दुःखमेवैषां बन्धाय महते तमः ॥ १३.१०५७॥ सतां भोगवियोगेषु निर्वेदो नाम जायते । निर्वेदस्तपसे तेषां तपः संसारशान्तये ॥ १३.१०५८॥ सदाचारप्रवृत्तानां यथाशास्त्रानुसारिणाम् । स्वकर्मसक्तमनसां स्वयमायान्ति सम्पदः ॥ १३.१०५९॥

हंसगीता

प्रजापतिर्हंसरूपी राज्ञा पृष्टोऽब्रवीत्पुरा । क्रोधो मृत्युः कुजन्तूनां स्वसुखाद्यदि निर्गतः ॥ १३.१०६०॥ दग्धाः क्रोधेन शोचन्ति क्रोधानधा निपतनति च । जितक्रोधः शसुखं शेते ग्रस्तरागादिबन्धनः ॥ १३.१०६१॥ इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता लघुतमगीतासङ्ग्रहाः समाप्ताः । vAmadevagItA ShaDgItA shampAkagItA vichakhnugItA hArItagItA vRRitragItA parAsharagItA haMsagItA
% Text title            : laghutamagItAsangraha from Bharatamanjari of Kshemendra
% File name             : laghutamagItAsangrahaBM.itx
% itxtitle              : laghutamagItAsaNgraha (bhAratamanjaryAM kShemendravirachitA) vAmadevagItA ShaDgItA shampAkagItA vichakhnugItA hArItagItA vRitragItA parAsharagItA haMsagItA
% engtitle              : laghutamagItAsangraha from Bharata manjari of Kshemendra
% Category              : giitaa, kShemendra
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : Kshemendra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : kAvyamAlA 65. Bharatamanjari
% Indexextra            : (Scan)
% Latest update         : October 15, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org