श्री आञ्जनेयस्तोत्रम्

श्री आञ्जनेयस्तोत्रम्

रं रं रं रक्तवर्णं दिनकरवदनं तीक्ष्णदंष्ट्राकरालं रं रं रं रम्यतेजं गिरिचलनकरं कीर्तिपञ्चादिवक्त्रम् । रं रं रं राजयोगं सकलशुभनिथिं सप्तभेतालभेद्यं रं रं रं राक्षसान्तं सकलदिशयशं रामदूतं नमामि ॥ १॥ खं खं खं खड्गहस्तं विषज्वरहरणं वेदवेदाङ्गदीपं खं खं खं खड्गरूपं त्रिभुवननिलयं देवतासुप्रकाश । खं खं खं कल्पवृक्षं मणिमयमकुटं मायमायास्वरूपं खं खं खं कालचक्रं सकलदिशयशं रामदूतं नमामि ॥ २॥ इं इं इं इन्द्रवन्द्यं जलनिधिकलनं सौम्यसाम्राज्यलाभं इं इं इं सिद्धयोगं नतजनसदयं आर्यपूजार्चिताङ्गम् । इं इं इं सिंहनादं अमृतकरतलं आदि अन्त्यप्रकाशं इं इं इं चित्स्वरूपं सकलदिशयशं रामदूतं नमामि ॥ ३॥ सं सं सं साक्षिरूपं विकसितवदनं पिङ्गालाक्षं सुरक्षं सं सं सं सत्यगीतं सकल मुनिस्तुतं शास्त्रसम्पत्करीयम् । सं सं सं सामवेदं निपुणसुललितं नित्यतत्त्वं स्वरूपं सं सं सं सावधानं सकलदिशयशं रामदूतं नमामि ॥ ४॥ हं हं हं हंसरूपं स्फुटविकटमुखं सूक्ष्मसूक्ष्मावतारं हं हं हं अन्तरात्मं रविशशिनयनं रम्यगम्भीरभीमम् । हं हं हं अट्टहासं सुरवरनिलयं ऊर्ध्वरोमं करालं हं हं हं हंसहंसं सकलदिशयशं रामदूतं नमामि ॥ ५॥ इति आञ्जनेयस्तोत्रं समाप्तम् । Proofread by PSA Easwaran
% Text title            : Anjaneya Stotram 2
% File name             : Anjaneyastotram2.itx
% itxtitle              : Anjaneyastotram 2 (raM raM raM raktavarNaM)
% engtitle              : Anjaneyastotram 2
% Category              : hanumaana, bIjAdyAkSharamantrAtmaka
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Latest update         : January 18, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org