हनूमद्भुजङ्गस्तोत्रम्

हनूमद्भुजङ्गस्तोत्रम्

उदरान्तरङ्गं सदारामभक्तं समुद्दण्डवृत्तिं द्विषद्दण्डलोलम् । अमोघानुभावं तमोघातदक्षं तनूकृत्प्रतापं हनूमन्तमीडे ॥ १॥ करोद्भासिटङ्कं किरीटिध्वजाङ्कं हृताशेषपङ्कं रणेनिर्विशङ्कम् । त्रिलोकीमृगाङ्कं क्षणाद्भस्मलङ्कं भजे निष्कलङ्कं हनूमन्तमिडे ॥ २॥ प्रसन्नानुरागं प्रभाकाञ्चनाङ्गं (प्रपन्नानुरागं) जगत्क्षेमशौर्यं तुषारादिदैत्यम् । (जगद्भीतशौर्यं तुषाराद्रिधैर्यम्) तृणीभूतहेतिं रणोद्यद्विभूतिं भजे वायुपुत्रं हनूमन्तमीडे ॥ ३॥ रणे भीषणे मेघनादे सनाथे सरोषं समारोप्य सौमित्रिमान्ये । घनानां घनानां सुराणाञ्चमार्गे नटन्तं चलन्तं हनूमन्तमीडे ॥ ४॥ समुद्रान्तरङ्गाङ्खसान्द्रां विनिद्रां विलङ्घ्यादितेयैः स्तुतो मर्त्यसङ्घैः । निरातङ्कमानी च लङ्कां विशङ्को भवानेव सीतारिहा पापहारी ॥ ५॥ नमस्ते महासत्त्ववाहाय तुभ्यं नमस्ते महावज्रदेहाय तुभ्यम् । नमस्ते कृता रामकार्याय तुभ्यं नमस्ते कृतब्रह्मचर्याय तुभ्यम् ॥ ६॥ हनूमद्भुजङ्गप्रयातं प्रभाते प्रदोषे दिवा चार्धरात्रे च मर्त्यः । पठन् देशिकोऽपीह मुक्तान्तराय- स्सदा सर्वदा रामभक्तिं प्रयाति ॥ ७॥ इति हनूमत्भुजङ्गस्तोत्रं सम्पूर्णम् । Encoded and proofread by PSA Easwaran
% Text title            : Hanumad Bhujanga Stotram
% File name             : hanUmadbhujangastotram.itx
% itxtitle              : hanUmadbhujaNgastotram
% engtitle              : hanUmadbhujangastotram
% Category              : hanumaana, bhujanga
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : May 7, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org