श्रीहनुमानस्तोत्रम्

श्रीहनुमानस्तोत्रम्

नीतिप्रवीण ! निगमागमशास्त्रबुद्धे ! राजाधिराज रघुनायक मन्त्रीवर्य ! । सिन्दूरचर्चितकलेवर नैष्टिकेन्द्र ! श्री रामदूत ! हनुमन् ! हर सङ्कटं मे ॥ १॥ सीतानिमित्तजरघूत्तमभूरिकष्ट प्रोत्सारणैककसहाय ! हतास्रपौघ ! । निर्दग्धयातुपतिहाटकराजधाने ! श्री रामदूत ! हनुमन् ! हर सङ्कटं मे ॥ २॥ दुर्वार्यरावणविसर्जितशक्तिघात कण्ठासुलक्ष्मणसुखाह्रतजीववल्ले ! । द्रोणाचलानयननन्दितरामपक्ष ! श्री रामदूत ! हनुमन् ! हर सङ्कटं मे ॥ ३॥ रामागमोक्तितरितारितबन्ध्वयोग दुःखाब्धिमग्नभरतार्पितपारिबर्ह ! । रामाङ्घ्रीपद्ममधुपीभवदन्तरात्मन् ! श्री रामदूत ! हनुमन् ! हर सङ्कटं मे ॥ ४॥ वातात्मकेसरिमहाकपिराटतदीय भार्याञ्जनीपुरूतपःफलपुत्रभाव ! । तार्क्ष्योपमोचितवपुर्बलतीव्रवेग ! श्री रामदूत ! हनुमन् ! हर सङ्कटं मे ॥ ५॥ नानाभिचारिकविसृष्टसवीरकृत्या विद्रावणारुणसमीक्षणदुःप्रद्यर्ष्य ! । रोगध्नसत्सुतदवित्तदमन्त्रजाप ! श्री रामदूत ! हनुमन् ! हर सङ्कटं मे ॥ ६॥ यन्नामधेयपदकश्रुतिमात्रतोऽपि येब्रह्मराक्षसपिशाचगणाश्च भूताः । ते मारिकाश्च सभयं ह्यपयान्ति स त्वं ! श्री रामदूत ! हनुमन् ! हर सङ्कटं मे ॥ ७॥ त्वं भक्तमानसस मीप्सितपूर्तिशक्तो दीनस्य दुर्मदसपत्नभयार्तिभाजः । ईष्टं ममापि परिपूरय पूर्णकाम ! श्री रामदूत ! हनुमन् ! हर सङ्कटं मे ॥ ८॥ इति श्रीहनुमानस्तोत्रं सम्पूर्णम् ।
% Text title            : Shri Hanumana Stotram
% File name             : hanumAnastotram.itx
% itxtitle              : hanumAnastotram (nItipravINa nigamAgamashAstrabuddhe)
% engtitle              : hanumAnastotram
% Category              : hanumaana, svAminArAyaNa, stotra, aShTaka
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text, Swaminarayan Sampradaya 1, 2, 3, 4)
% Acknowledge-Permission: Swaminarayan Sampradaya
% Latest update         : August 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org