हनुमदष्टाविंशतिनामस्तोत्रम्

हनुमदष्टाविंशतिनामस्तोत्रम्

ब्रह्मोवाच - सुन्दरं हनुमान्मन्त्रमिदमेव हरीश्वरा । ॐ हनुमान् अञ्जनासूनुः वायुपुत्रो महाबलः । कपीन्द्रो पिङ्गलाक्षश्च लङ्काद्वीपभयङ्करः ॥ १॥ प्रभञ्जनसुतो वीरस्सीताशोकविनाशकः । अक्षहन्ता रामसखा रामकार्यधुरन्धरः ॥ २॥ महौषधगिरेर्हारी वानरप्राणदायकः । वागीशतारकश्चैव मैनाकगिरिभञ्जनः ॥ ३॥ निरञ्जनो जितक्रोधो कदलीवनसंवृतः । ऊर्ध्वरेता महासत्त्वा सर्वमन्त्रप्रवर्तकः ॥ ४॥ महालिङ्गप्रतिष्ठाता भाष्यकृत् जपतांवरः । शिवध्यानपरोनित्यं शिवपूजापरायणः ॥ ५॥ इति हनुमदष्टाविंशतिनामस्तोत्रं सम्पूर्णम् । Encoded by Madhavi Upadrashta Proofread by Madhavi Upadrashta, NA
% Text title            : Hanumad Ashtavimshatinama Stotram
% File name             : hanumadaShTAviMshatinAmastotram.itx
% itxtitle              : hanumadaShTAviMshatinAmastotram
% engtitle              : hanumadaShTAviMshatinAmastotram
% Category              : hanumaana, viMshati
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Madhavi Upadrashta
% Proofread by          : Madhavi Upadrashta, NA
% Description/comments  : See the corresponding nAmAvalI
% Indexextra            : (nAmAvalI)
% Latest update         : August 15, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org