श्रीहनुमदष्टोत्तरशतनामावलिः

श्रीहनुमदष्टोत्तरशतनामावलिः

ॐ श्री हनूमते नमः । ॐ अभूत-पूर्व डिम्भश्रिये नमः । ॐ अञ्जना-गर्भ-सम्भवाय नमः । ॐ नभस्वद्-वर-संप्राप्ताय नमः । ॐ दीप्त-कालाग्नि-सन्निभाय नमः । ॐ भून-भोत्तर-भिन्नाद-स्फुरद्-गिरि-गुहामुखाय नमः । ॐ भानु-बिम्ब-फलोत्साहाय नमः । ॐ फलायित-विदुन्तुदाय नमः । ॐ ऐरावण-ग्रह-व्यग्राय नमः । ॐ कुलिश-ग्रसनोन्मुखाय नमः । ॐ सुरासुर-युधाभेद्याय नमः । १० ॐ चैत्य-भेदिने नमः । ॐ परोदयाय नमः । ॐ हनूमते नमः । ॐ अति-विख्याताय नमः । ॐ प्रख्यात-बल-पोरुषाय नमः । ॐ शिखावते नमः । ॐ रत्न-मञ्जीराय नमः । ॐ स्वर्ण-पट्टोत्तरच्चदाय नमः । ॐ विद्युद्-वलय-यज्ञोपवीतिने नमः । ॐ द्युमणि-कुण्डलाय नमः । २० ॐ हेम-मोञ्जी-समाबद्धाय नमः । ॐ शुद्ध-जाम्बूनद-प्रभाय नमः । ॐ कणत्-कौपीन-पटवते नमः । ॐ वटु-शिखाग्रण्यै नमः । ॐ सिम्ह-सम्हननाकाराय नमः । ॐ तरुणार्क-निभाननाय नमः । ॐ वशीबन्धी-कृत-मनसे नमः । ॐ तप्त-चामीकरेक्षणाय नमः । ॐ वज्र-देहाय नमः । ॐ वज्र-नखाय नमः । ३० ॐ वज्र-संस्पर्श-वालधिये नमः । ॐ अव्याहत-मनोवेगाय नमः । ॐ हरिदश्व-रथानुगाय नमः । ॐ सारग्रहण-चातुर्याय नमः । ॐ शब्द-ब्रह्मैक-पारगाय नमः । ॐ पम्पावन-चराय नमः । ॐ वाग्मिने नमः । ॐ राम-सुग्रीव-सख्य-कृते नमः । ॐ स्वामि-मुद्राङ्कित-कराय नमः । ॐ क्षितिजान्वेषणोद्यमाय नमः । ४० ॐ स्वयम्प्रभा-समालोकाय नमः । ॐ बिल-मार्ग-विनिर्गमाय नमः । ॐ अम्बोधि-दर्शनोद्विग्न-मानसाङ्गद-सैनिकाय नमः । ॐ प्रायोपविष्ट-प्लवग-प्राणत्राण-परायणाय नमः । ॐ अदेव-दानव-गतये नमः । ॐ अप्रतिद्वन्द्व-साहसाय नमः । ॐ स्ववेग-सम्भव-जञ्झा-मरुद्रोणी-कृतार्णवाय नमः । ॐ सागर-स्मृत-वृत्तान्त-मैनाक-कृत-सौहृदाय नमः । ॐ अणोरणीयसे नमः । ॐ महतो महीयसे नमः । ५० ॐ सुरसार्थिताय नमः । ॐ त्रिंशद्-योजन-पर्यन्त-छायच्छाया-ग्रहान्तकाय नमः । ॐ लङ्काहकार-शमनाय नमः । ॐ शङ्कातङ्क-विवर्जिताय नमः । ॐ हस्तामलकवद्-दृष्ट-राक्षसान्तः-पुराखिलाय नमः । ॐ चिन्ता-दुरन्त-वैदेही-संवादाय नमः । ॐ सफल-श्रमाय नमः । ॐ मैथिली-दत्त-माणिक्याय नमः । ॐ छिन्नाशोक-वन-द्रुमाय नमः । ॐ बलैकदेश-क्षपणाय नमः । ६० ॐ कुमाराक्ष-निषूदनाय नमः । ॐ घोषित-स्वामि-विजयाय नमः । ॐ तोरणारोहणोत्सुकाय नमः । ॐ रण-रङ्ग-समुत्साहाय नमः । ॐ रघु-वंश-जयध्वजाय नमः । ॐ इन्द्रजिद्-युद्ध-निर्भिण्णाय नमः । ॐ ब्रह्मास्त्र-परिरम्भणाय नमः । ॐ प्रभाषित-दश-ग्रीवाय नमः । ॐ भस्मसात्-कृत-पट्टनाय नमः । ॐ वार्धि-संशान्त-वालार्चिषे नमः । ७० ॐ कृत-कृत्याय नमः । ॐ उत्तमोत्तमाय नमः । ॐ कल्लोलास्फाल-वेलान्त-पारावार-परिभ्रमाय नमः । ॐ स्वागमा-काङ्क्षिकीचोद्याय नमः । ॐ सुहृत्-तारेन्दु-मण्डलाय नमः । ॐ मधु-कानन-सर्वस्व-सन्तर्पित-बलीमुखाय नमः । ॐ दृष्टा सितेति वचनाय नमः । ॐ कोसलेन्द्राभिनन्दिताय नमः । ॐ स्कन्दस्थ-कोदण्ड-धराय नमः । ॐ कल्पान्त-घन-निस्वनाय नमः । ८० ॐ सिन्धु-बन्धन-सन्नाहाय नमः । ॐ सुवेलारोह-सम्भ्रमाय नमः । ॐ अक्षोभ्य-बल-संरुद्ध-लङ्का-प्राकार-गोपुराय नमः । ॐ युध्यद्-वानर-दैतेय-जयापजय-साधनाय नमः । ॐ राम-रावण-शस्त्रास्त्र-ज्वालाज्वाल-निरीक्षणाय नमः । ॐ मुष्टि-निर्भिण्ण-दैतेन्द्र-मुहुस्तुत-नभश्चराय नमः । ॐ जाम्बवन्-नुति-संहृष्ट-समाक्रान्त-नभ-स्थलाय नमः । ॐ गन्धर्व-गर्व-विध्वंसिने नमः । ॐ वश्य-दिव्यौषधी-नगाय नमः । ॐ सौमित्रि-मूर्चा-रजनि-प्रत्यूषस्-तुष्ट-वासराय नमः । ९० ॐ रक्षस्-सेनाब्दि-मथनाय नमः । ॐ जय-श्री-दान-कौशलाय नमः । ॐ सैन्य-सन्त्रास-विक्रमाय नमः । ॐ हर्ष-विस्मित-भूपुत्री-जय-वृत्तान्त-सूचकाय नमः । ॐ राघवी-राघवारूढ-पुष्पकारोह-कौतुकाय नमः । ॐ प्रिय-वाक्-तोषित-गुहाय नमः । ॐ भरतानन्द-सौहृदाय नमः । ॐ श्री सीताराम-पट्टाभिषेक-सम्भार-सम्भ्रमाय नमः । ॐ काकुत्स्थ-दयिता-दत्त-मुक्ताहार-विराजिताय नमः । ॐ अमोघ-मन्त्र-यन्त्रौघ-स्फुट-निर्धूत-कल्मषाय नमः । १०० ॐ भजत्-किम्पुरुष-द्वीपाय नमः । ॐ भविष्यत्-पद्म-सम्भवाय नमः । ॐ आपदुत्तार-चरणाय नमः । ॐ फाल्गुन-सखिने नमः । ॐ श्री राम-चरण-सेवा-धुरन्धराय नमः । ॐ शीघ्राभीष्ट-फल-प्रदाय नमः । ॐ वरद-वीर-हनूमते नमः । ॐ श्री आञ्जनेय-स्वामिने नमः ।१०८ इति हनुमदष्टोत्तरशतनामावलिः समाप्ता । Encoded and proofread by V. Krishnamurthy profvk at yahoo.com
% Text title            : hanumadaShTottarashatanAmAvaliH 8
% File name             : hanumadaShTottarashatanAmAvaliH8.itx
% itxtitle              : hanumadaShTottarashatanAmAvaliH 8
% engtitle              : hanumadaShTottarashatanAmAvaliH 8
% Category              : aShTottarashatanAmAvalI, hanumaana, hanuman
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : V. Krishnamurthy profvk at yahoo.com
% Proofread by          : V. Krishnamurthy profvk at yahoo.com
% Description-comments  : See corresponding hanumadaShTottarashatanAmastotram
% Indexextra            : (Text, stotra Scan)
% Acknowledge-Permission: V. Krishnamurthy profvk.com
% Latest update         : April 20, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org