श्रीहनुमद्रक्षास्तोत्रम्

श्रीहनुमद्रक्षास्तोत्रम्

प्रणम्य श्रीगणेशं च श्रीरामं मारुतिं तथा । रक्षामिमां पठेत्प्राज्ञः श्रद्धाभक्ति समन्वितः ॥ १॥ शिरो मे हनुमान् पातु भालं पवननन्दनः । आञ्जनेयो दृशौ पातु रामचन्द्रप्रियश्रुती ॥ २॥ घ्राणं पातु महावीरो मुखं लक्ष्मणप्राणदः । जिह्वां मनोजवः पातु कण्ठं पातु जितेन्द्रियः ॥ ३॥ स्कन्धौ महाबली पातु भुजौ सङ्कटमोचनः । करौ विश्वम्भरः पातु हृदयं सर्वशक्तिमान् ॥ ४॥ मध्यं पातु महातेजाः नाभिं सागरलङ्घनः । रामदूतः कटी पातु सक्थिनी राक्षसेन्द्रजित् ॥ ५॥ ऊरू पुच्छबलः पातु भीमगर्वापहारकः । जानुनी श्रीप्रदः पातु जङ्घे लङ्काप्रदाहकः ॥ ६॥ पादौ श्रीरामभक्तश्च सूर्यमण्डलभक्षकः । हनुमान् पातु मे कायं मकरध्वज जन्मदः ॥ ७॥ एतां रुद्रबलोपेतां रक्षां यः सुकृती पठेत् । सदीर्घायुसुखी पुत्री बलवान् बुद्धिमान् भवेत् ॥ ८॥ इति श्रीरामरक्षास्तोत्रमनुश्रुत्य श्रीसीतारामशर्मणा विरचितं श्रीमद् हनुमद्रक्षास्तोत्रं सम्पूर्णम् ॥
% Text title            : Hanumad Raksha Stotram 2
% File name             : hanumadrakShAstotram2.itx
% itxtitle              : hanumadrakShAstotram 2 (rAmarakShAstotramanushrutya sItArAmasharmaNA virachitaM praNamya shrIgaNeshaM)
% engtitle              : hanumadrakShAstotram 2
% Category              : raksha, hanumaana, stotra, aShTaka
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Author                : Sita Ram Sharma
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vivek Sinha
% Proofread by          : Vivek Sinha, NA
% Indexextra            : (Videos 1)
% Latest update         : June 18, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org