हनुमत्कवचम्

हनुमत्कवचम्

गन्धमादनशैलस्य पुण्यस्योपरिसंस्थितम् । सुखासीनं ब्रह्मपुत्रं वसिष्ठमिष्टुमिच्छति ॥ १॥ वालखिल्यादयो देवा सदेवौघा महर्षयः । आभ्यागम्य वसिष्ठं तं नमस्कृत्य यथाक्रमम् ॥ २॥ पूजिता ऋषयः सर्वे तमूचुः प्रियपूर्वकम् । हे ब्रह्मन्याचितोऽस्माकं तमेवार्थं शुभप्रदम् ॥ ३॥ अस्मिन्पूर्वं हनुमते विक्रमं जगदुत्तमम् । त्वामृते कः समर्थोऽत्र हनुमत्कवचं शुभम् ॥ ४॥ विख्यातानि सहस्राणि नामानि विविधानि च । कवचं रामचन्द्रो वै अजपत्परमादरात् ॥ ५॥ एवं ब्रह्मात्मजं ब्रह्मन्नेतावत्कथयस्व नः । कानि नामानि किं छन्दः को ऋषिः किं च देवता ॥ ६॥ को मन्त्रः केन दिग्बन्धः को विधिः किं फलं शुभम् । सर्वं कथय मे ब्रह्मन्कवचेन समन्वितम् ॥ ७॥ इत्युक्तो मुनिवाक्यं तु सावधानेन सर्वतः । श्रुत्वा वचो वसिष्ठस्तु विस्मितः परमो ऋषिः ॥ ८॥ भवन्त एव सर्वज्ञास्त्रिकालज्ञा जगत्त्रये । मदनुग्रह एवैष यां ब्रूहि परमर्षयः ॥ ९॥ एतत्प्रश्नं महापुण्यं रहस्यं परमाद्भुतम् । कथयामि मुनिश्रेष्ठ तत्पृष्टोऽहमशेषतः ॥ १०॥ श‍ृणुध्वं हि यथा पूर्वं यथा पूर्वं सुविस्तरात् । वसिष्ठ उवाच हरिः ॐ ॥ विनियोगः । अस्य श्रीहनुमद्दिव्यकवचस्तोत्रमन्त्रस्य अनुष्टुप्छन्दः । श्रीराम ऋषिः । श्रीहनुमान्देवता । आञ्जनेयेतिशक्तिः । वातात्मजेति दैवतं बीजम् । श्रीहनुमानिति मन्त्रः । मर्कटराडिति कीलकम् । वज्रकायेति कवचम् । बलवानिति योनिः । दंष्ट्रायुधेति अस्त्रम् ॥ हृदयादि न्यासः । अञ्जनासूनवे नमः इति हृदये । रुद्ररूपाय नमः शिरसे स्वाहा । वायुसुतायेति शिखायै वषट् । अग्निगर्भाय नमः कवचाय हुं । रामदूताय नमः नेत्रत्रयाय वौषट् । ब्रह्मास्त्रस्तम्भनायेति अस्त्राय फट् ॥ अथ ध्यानम् । ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पाऽपहं देवेन्द्रप्रमुखं समस्तयशसं देदीप्यमानं रुचा । सुग्रीवादि समस्तवानरयुतं सुव्यक्ततत्त्वप्रियं संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥ ११॥ अथ कवचम् । प्राच्यां वज्रतनुः पातु आग्नेय्यामग्निनाजितः । याम्यां पात्वञ्जनीपुत्रो शोकघ्नः पिङ्गलेक्षणः ॥ १२॥ नैरृत्यां पातु दैत्यघ्नो वारुण्यामब्धिलङ्घनः । वायव्यां वायुजः पातु प्रयत्नेनोत्तरादिशः ॥ १३॥ पातु लक्ष्मणशोकघ्नो गमनः सर्वदा महान्। ऐशान्यामीशसं पातु पातु यत्नेन नान्यथा ॥ १४॥ ऊर्ध्वमूर्धाऽऽत्मनः पातु अधः पातालसाधकः ॥ १५॥ मन्त्रः । ॐ श्रीहनुमते महापराक्रमाय सर्वकार्याणि इमानि मम साधय ह्रूं ह्रूं फट् स्वहा ॥ त्रिशिरोघ्नः शिरः पातु भालं भालेक्षणः प्रभुः । कर्णौ पात्विप्रकर्णस्यास्तथाक्षिण्यक्षसंहरः ॥ १६॥ हनुमान्मे हनू पातु नासिकाङ्घ्रमनासिजित् । चतुर्वक्त्रहरो वक्त्रं पातु दन्तानि सर्वदा ॥ १७॥ शूलदंष्ट्राजितः पातु जिह्वायां दैत्यजिह्वहा । भुजौ भुजायुधः पातु स्कन्धौ मे सन्धिकारकः ॥ १८॥ अङ्गुलीः पातु रामस्य वर्णाङ्गुलियधारकः । नखान्नखायुधः पातु कङ्किनीभञ्जतस्तनौ ॥ १९॥ वक्षः पात्वश्मवक्षःघ्नो महोदरहरोदरम् । केसरीनन्दनो मध्यं पातु पूर्वं प्रयत्नतः ॥ २०॥ नाभिं पातु सदा पद्मनाभश्च निजशक्तिमान्। पृष्ठं पातु रणे पृष्ठं नादेयः सर्वदा हितः ॥ २१॥ गुदं रक्तगुदः पातु गुह्यं गुह्यस्त्वलिङ्गकः । ऊरू पात्वहितस्योरुभञ्जनो ग्रामसत्वरः ॥ २२॥ स्थूलं जङ्घाख्यसंहारः पातु मे जङ्घयोर्द्वयोः । दैत्यानां शीर्षविन्यस्तपादः पात्वनिशं पदौ ॥ २३॥ यत्नेन सर्वकर्माणि मर्मज्ञः पातु सर्वदा । रक्तरोमाह्वयध्वंसी रोमकूपानि पातु मे ॥ २४॥ अन्हि पात्वहितावध्यः रात्रौ रात्रिजयाधिकः । स न्ध्यां सन्धानकारण्यां रामायानीय दत्तवान्। सङ्ग्रामे तु महामोहान्सर्वदा सर्वतो जय ॥ २५॥ जले ग्रहहरः पातु वने लङ्कावनान्तकृत् । स्थले भीमाग्रजः पातु गिरौ गिरिवनेश्वरः ॥ २६॥ सङ्ग्रामे बलवान्पातु अग्नौ लङ्काविदाहकः । गृहे मां पातु सर्वत्र कदलीवनमन्दिरः ॥ २७॥ हनुमत्कवचं यस्तु पठेद्विद्वान्विचक्षणः । तत्फलं पुरतः सर्वं वक्ष्यामीह मुनीश्वर ॥ २८॥ इति श्रीसुदर्शनसंहितायां हनुमन्कवचं सम्पूर्णम् ॥ The text is entered from a handwritten old manuscript (linked). Verses 11 onwards are renumbered for correct sequence (could be missing pages) compared with the manuscript. Encoded K. Muralidharan Proofread by K. Muralidharan, PSA Easwaran, Ruma Dewan
% Text title            : hanumatkavacham
% File name             : hanumatkavacham.itx
% itxtitle              : hanumat kavacham (sudarshanasaMhitAntargatam)
% engtitle              : hanumat kavacham
% Category              : hanumaana, kavacha
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : K. Muralidharan
% Proofread by          : K. Muralidharan, PSA Easwaran, Ruma Dewan
% Description/comments  : from Sudarshana Samhita (book not available)
% Indexextra            : (Manuscript Scan 1, 2)
% Acknowledge-Permission: http://indianmanuscripts.com
% Latest update         : March 4, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org