श्रीहनुमत् पञ्चरत्नम्
वीताखिलविषयेच्छं जातानन्दाश्रु-पुलकमत्यच्छम् ।
सीतापतिदूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ १॥
तरुणारुणमुखकमलं करुणारसपूरपूरितापाङ्गम् ।
सञ्जीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥ २॥
शम्बरवैरिशरातिगमम्बुजदलविपुललोचनोदारम् ।
कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठमेकमवलम्बे ॥ ३॥
दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः ।
दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ ४॥
वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृक्षम् ।
दीनजनावनदीक्षं पवनतपः पाकपुञ्जमद्राक्षम् ॥ ५॥
एतत्पवनसुतस्य स्तोत्रं
यः पठति पञ्चरत्नाख्यम् ।
चिरमिह निखिलान् भोगान् भुङ्क्त्वा
श्रीरामभक्तिभाग्भवति ॥ ६॥
इति श्रीमच्छङ्करभगवतः कृतौ हनुमत्पञ्चरत्नं सम्पूर्णम् ॥
श्रीहनुमत् पञ्चरत्नम्
Garland of Five Gems on Shri Hanuman
Translation by A. Narayanaswami
वीताखिलविषयेच्छं जातानन्दाश्रु-पुलकमत्यच्छम् ।
सीतापतिदूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ १॥
I now call to mind Hanuman, the son of the wind god, gladdening to contemplate, who is free of all sensual desires, who sheds tears of joy and is filled with rapture, who is the purest of the pure and the first of Rama's messengers. 1.
तरुणारुणमुखकमलं करुणारसपूरपूरितापाङ्गम् ।
सञ्जीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥ २॥
I think of Hanuman, whose face is like the lotus, red like the rising sun, the corners of whose eyes are full of the feeling of mercy, who is life-giving, whose greatness has the quality of beauty, who personifies Anjana's good fortune. 2.
शम्बरवैरिशरातिगमम्बुजदलविपुललोचनोदारम् ।
कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठमेकमवलम्बे ॥ ३॥
I seek refuge in the one who flies faster than the arrows of madana, whose eyes wide as the petals of the lotus are filled with kindness, whose neck is smooth and well-formed as the conch shell, who represented good fortune to the wind god, and whose lips are bright-red like the bimba fruit. 3.
दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः ।
दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ ४॥
May the form of Hanuman come resplendent before me, the one that dispelled Sita's grief, that brought out the glory of Shri Rama's prowess, that tore Ravana's reputation into shreds. 4.
वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृक्षम् ।
दीनजनावनदीक्षं पवनतपः पाकपुञ्जमद्राक्षम् ॥ ५॥
I saw the leader of the Vanara (monkey) populace, the one who was (inimical) like the sun's rays to the (night-blooming) lily of the Danava people (the demonic race), who is dedicated to the protection of those in distress, who was the culmination of the accumulated penances of Vayu. 5.
एतत्पवनसुतस्य स्तोत्रं
यः पठति पञ्चरत्नाख्यम् ।
चिरमिह निखिलान् भोगान् भुङ्क्त्वा
श्रीरामभक्तिभाग्भवति ॥ ६॥
He who recites this hymn to Hanuman, entitled ``Pancharatnam,'' will become one with the devotees of Shri Rama after enjoying for long the pleasures of this world. 6.
इति श्रीमच्छङ्करभगवतः कृतौ हनुमत्पञ्चरत्नं सम्पूर्णम् ॥
Here ends ᳚Hanumat Pancharatnam,᳚ composed by Shri
Shankara Bhagavata, Adi Shankaracarya.
Encoded by Raman Anantaraman