श्रीमद्देवीभागवतमहापुराणस्य अनुक्रमणिका

श्रीमद्देवीभागवतमहापुराणस्य अनुक्रमणिका

स्कन्धाध्यायसूचिः

॥ ०. श्रीमद्देवीभागवतमहापुराणे देवीमाहात्म्य ॥

०.१ देवीभागवतमाहात्म्यम् । प्रथमोऽध्यायः । देवीभागवतश्रवणमाहाम्यवर्णनम् । ०.२ देवीभागवतमाहात्म्यम् । द्वितीयोऽध्यायः । वसुदेवस्य देवीभागवतनवाह-श्रवणात्पुत्रप्राप्तिवर्णनम् । ०.३ देवीभागवतमाहात्म्यम् । तृतीयोऽध्यायः । देवीभागवत-नवाहश्रवणाद् इलायाः पुंस्त्वप्राप्तिवर्णनम् । ०.४ देवीभागवतमाहात्म्यम् । चतुर्थोऽध्यायः । रैवतनामकमनुपुत्रोत्पत्तिवर्णनम् । ०.५ देवीभागवतमाहात्म्यम् । पञ्चमोऽध्यायः । देवीभागवत-श्रवणविधिवर्णनम् ।

॥ १. श्रीमद्देवीभागवतमहापुराणे प्रथमः स्कन्धः ॥

१.१ प्रथमोऽध्यायः । शौनकप्रश्नः । १.२ द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् । १.३ तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् । १.४ चतुर्थोऽध्यायः । देवीसर्वोत्तमेतिकथनम् । १.५ पञ्चमोऽध्यायः । हयग्रीवावतारकथनम् । १.६ षष्ठोऽध्यायः । मधुकैटभयोर्युद्धोद्योगवर्णनम् । १.७ सप्तमोऽध्यायः । विष्णुप्रबोधः । १.८ अष्टमोऽध्यायः । आराध्यनिर्णयवर्णनम् । १.९ नवमोऽध्यायः । हरिकृतमधुकैटभवधवर्णनम् । १.१० दशमोऽध्यायः । शिववरदानवर्णनम् । १.११ एकादशोऽध्यायः । बुधोत्पत्तिः । १.१२ द्वादशोऽध्यायः । सुद्युम्नस्तुतिः । १.१३ त्रयोदशोऽध्यायः । पुरूरवस उर्वश्याश्च चरित्रवर्णनम् । १.१४ चतुर्दशोऽध्यायः । व्यासेन गृहस्थधर्मवर्णनम् । १.१५ पञ्चदशोऽध्यायः । शुकवैराग्यवर्णनम् । १.१६ षोडशोऽध्यायः । व्यासोपदेशवर्णनम् । १.१७ सप्तदशोऽध्यायः । शुकस्य राजमन्दिरप्रवेशवर्णनम् । १.१८ अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् । १.१९ एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् । १.२० विंशोऽध्यायः । धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ।

॥ २. श्रीमद्देवीभागवतमहापुराणे द्वितीयः स्कन्धः ॥

२.१ प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् । २.२ द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् । २.३ तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् । २.४ चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् । २.५ पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् । २.६ षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् । २.७ सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् । २.८ अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् । २.९ नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् । २.१० दशमोऽध्यायः । परीक्षिन्मरणम् । २.११ एकादशोऽध्यायः । सर्पसत्रवर्णनम् । २.१२ द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।

॥ ३. श्रीमद्देवीभागवतमहापुराणे तृतीयः स्कन्धः ॥

३.१ प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् । ३.२ द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् । ३.३ तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् । ३.४ चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् । ३.५ पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् । ३.६ षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् । ३.७ सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् । ३.८ अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् । ३.९ नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् । ३.१० दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् । ३.११ एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् । ३.१२ द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् । ३.१३ त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् । ३.१४ चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् । ३.१५ पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् । ३.१६ षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् । ३.१७ सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् । ३.१८ अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् । ३.१९ एकोनविंशोऽध्यायः । राजसंवादवर्णनम् । ३.२० विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् । ३.२१ एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् । ३.२२ द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् । ३.२३ त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् । ३.२४ चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् । ३.२५ पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् । ३.२६ षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् । ३.२७ सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् । ३.२८ अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् । ३.२९ एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् । ३.३० त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।

॥ ४. श्रीमद्देवीभागवतमहापुराणे चतुर्थः स्कन्धः ॥

४.१ प्रथमोऽध्यायः । जनमेजयप्रश्नाः । ४.२ द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् । ४.३ तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् । ४.४ चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् । ४.५ पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् । ४.६ षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् । ४.७ सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् । ४.८ अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् । ४.९ नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् । ४.१० दशमोऽध्यायः । भृगुशापकारणवर्णनम् । ४.११ एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् । ४.१२ द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् । ४.१३ त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् । ४.१४ चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् । ४.१५ पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् । ४.१६ षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् । ४.१७ सप्तदशोऽध्यायः । नारायणवरदानम् । ४.१८ अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् । ४.१९ एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् । ४.२० विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् । ४.२१ एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् । ४.२२ द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् । ४.२३ त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् । ४.२४ चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् । ४.२५ पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् ।

॥ ५. श्रीमद्देवीभागवतमहापुराणे पञ्चमः स्कन्धः ॥

५.१ प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् । ५.२ द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः । ५.३ तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः । ५.४ चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् । ५.५ पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः । ५.६ षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् । ५.७ सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् । ५.८ अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् । ५.९ नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् । ५.१० दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः । ५.११ एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् । ५.१२ द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् । ५.१३ त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् । ५.१४ चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् । ५.१५ पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् । ५.१६ षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् । ५.१७ सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् । ५.१८ अष्टादशोऽध्यायः । महिषासुरवधः । ५.१९ एकोनविंशोऽध्यायः । देवीसान्त्वनम् । ५.२० विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् । ५.२१ एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् । ५.२२ द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् । ५.२३ त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् । ५.२४ चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् । ५.२५ पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् । ५.२६ षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् । ५.२७ सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् । ५.२८ अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् । ५.२९ एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् । ५.३० त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् । ५.३१ एकत्रिंशोऽध्यायः । शुम्भवधः । ५.३२ द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् । ५.३३ त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् । ५.३४ चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् । ५.३५ पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।

॥ ६. श्रीमद्देवीभागवतमहापुराणे षष्ठः स्कन्धः ॥

६.१ प्रथमोऽध्यायः । त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् । ६.२ द्वितीयोऽध्यायः । त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् । ६.३ तृतीयोऽध्यायः । ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् । ६.४ चतुर्थोऽध्यायः । ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् । ६.५ पञ्चमोऽध्यायः । देवीसमाराधनाय देवकृतस्तुतिवर्णनम् । ६.६ षष्ठोऽध्यायः । छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनम् । ६.७ सप्तमोऽध्यायः । इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् । ६.८ अष्टमोऽध्यायः । इन्द्राण्या शक्रदर्शनम् । ६.९ नवमोऽध्यायः । नहुषस्वर्गच्युतिवर्णनम् । ६.१० दशमोऽध्यायः । कर्मणां गहनगतिवर्णनम् । ६.११ एकादशोऽध्यायः । युगधर्मव्यवस्थावर्णनम् । ६.१२ द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् । ६.१३ त्रयोदशोऽध्यायः । आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् । ६.१४ चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् । ६.१५ पञ्चदशोऽध्यायः । देवीमहिम्नि नानाभाववर्णनम् । ६.१६ षोडशोऽध्यायः । हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम् । ६.१७ सप्तदशोऽध्यायः । हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम् । ६.१८ अष्टादशोऽध्यायः । शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम् । ६.१९ एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् । ६.२० विंशोऽध्यायः । एकवीराख्यानवर्णनम् । ६.२१ एकविंशोऽध्यायः । राजपुत्र्याः एकावल्याः वर्णनम् । ६.२२ द्वाविंशोऽध्यायः । हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम् । ६.२३ त्रयोविंशोऽध्यायः । एकवीरैकावल्योर्विवाहवर्णनम् । ६.२४ चतुर्विंशोऽध्यायः । अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम् । ६.२५ पञ्चविंशोऽध्यायः । व्यासस्वकीयमोहवर्णनम् । ६.२६ षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् । ६.२७ सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् । ६.२८ अष्टाविंशोऽध्यायः । नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम् । ६.२९ एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् । ६.३० त्रिंशोऽध्यायः । मायाप्राबल्यवर्णनम् । ६.३१ एकत्रिंशोऽध्यायः । भगवतीमाहात्म्यवर्णनम् ।

॥ ७. श्रीमद्देवीभागवतमहापुराणे सप्तमः स्कन्धः ॥

७.१ प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् । ७.२ द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् । ७.३ तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् । ७.४ चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् । ७.५ पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् । ७.६ षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् । ७.७ सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् । ७.८ अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् । ७.९ नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् । ७.१० दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् । ७.११ एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् । ७.१२ द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् । ७.१३ त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् । ७.१४ चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् । ७.१५ पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् । ७.१६ षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् । ७.१७ सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् । ७.१८ अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् । ७.१९ एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् । ७.२० विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् । ७.२१ एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् । ७.२२ द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् । ७.२३ त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् । ७.२४ चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् । ७.२५ पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् । ७.२६ षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् । ७.२७ सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् । ७.२८ अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् । ७.२९ एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् । ७.३० त्रिंशोऽध्यायः । देवीपीठवर्णनम् । ७.३१ एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् । ७.३२ द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् । ७.३३ त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् । ७.३४ चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् । ७.३५ पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् । ७.३६ षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् । ७.३७ सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् । ७.३८ अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् । ७.३९ एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् । ७.४० चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।

॥ ८. श्रीमद्देवीभागवतमहापुराणे अष्टमः स्कन्धः ॥

८.१ प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् । ८.२ द्वितीयोऽध्यायः । धरण्युद्धारवर्णनम् । ८.३ तृतीयोऽध्यायः । भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् । चतुऽर्थोऽध्यायः । भुवनकोशविषये प्रियव्रतवंशवर्णनम् । ८.५ पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् । ८.६ षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् । ८.७ सप्तमोऽध्यायः । भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम् । ८.८ अष्टमोऽध्यायः । भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम् । ८.९ नवमोऽध्यायः । भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम् । ८.१० दशमोऽध्यायः । भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम् । ८.११ एकादशोऽध्यायः । भुवनकोशवर्णने भारतवर्षवर्णनम् । ८.१२ द्वादशोऽध्यायः । भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम् । ८.१३ त्रयोदशोऽध्यायः । भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम् । ८.१४ चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् । ८.१५ पञ्चदशोऽध्यायः । भुवनकोशवर्णने सूर्यगतिवर्णनम् । ८.१६ षोडशोऽध्यायः । सोमादिगतिवर्णनम् । ८.१७ सप्तदशोऽध्यायः । ध्रुवमण्डलसंस्थानवर्णनम् । ८.१८ अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् । ८.१९ एकोनविंशोऽध्यायः । अतलवितलसुतललोकवर्णनम् । ८.२० विंशोऽध्यायः । तलातलादिलोकवर्णनेऽनन्तवर्णनम् । ८.२१ एकविंशोऽध्यायः । नरकस्वरूपवर्णनम् । ८.२२ द्वाविंशोऽध्यायः । नरकप्रदपातकवर्णनम् । ८.२३ त्रयोविंशोऽध्यायः । अवशिष्टनरकवर्णनम् । ८.२४ चतुर्विंशोऽध्यायः । देवीपूजनविधिनिरूपणम् ।

॥ ९. श्रीमद्देवीभागवतमहापुराणे नवमः स्कन्धः ॥

९.१ प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् । ९.२ द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् । ९.३ तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् । ९.४ चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् । ९.५ पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् । ९.६ षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् । ९.७ सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् । ९.८ अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् । ९.९ नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् । ९.१० दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् । ९.११ एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् । ९.१२ द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् । ९.१३ त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् । ९.१४ चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् । ९.१५ पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः । ९.१६ षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् । ९.१७ सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् । ९.१८ अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् । ९.१९ एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् । ९.२० विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् । ९.२१ एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् । ९.२२ द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् । ९.२३ त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् । ९.२४ चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् । ९.२५ पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् । ९.२६ षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् । ९.२७ सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् । ९.२८ अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् । ९.२९ एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् । ९.३० त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् । ९.३१ एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् । ९.३२ द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् । ९.३३ त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् । ९.३४ चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् । ९.३५ पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् । ९.३६ षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् । ९.३७ सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् । ९.३८ अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् । ९.३९ एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् । ९.४० चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् । ९.४१ एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् । ९.४२ द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् । ९.४३ त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् । ९.४४ चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् । ९.४५ पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् । ९.४६ षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् । ९.४७ सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् । ९.४८ अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् । ९.४९ एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् । ९.५० पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।

॥ १०. श्रीमद्देवीभागवतमहापुराणे दशमः स्कन्धः ॥

१०.१ प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् । १०.२ द्वितीयोऽध्यायः । विन्ध्योपाख्यानवर्णनम् । १०.३ तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् । १०.४ चतुर्थोऽध्यायः । रुद्रप्रार्थनम् । १०.५ पञ्चमोऽध्यायः । श्रीविष्णुना देवेभ्यो वरप्रदानम् । १०.६ षष्ठोऽध्यायः । अगस्त्याश्वासनवर्णनम् । १०.७ सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् । १०.८ अष्टमोऽध्यायः । मनूत्पत्तिवर्णनम् । १०.९ नवमोऽध्यायः । चाक्षुषमनुवृत्तवर्णनम् । १०.१० दशमोऽध्यायः । सुरथनृपतिवृमत्तवर्णनम् । १०.११ एकादशोऽध्यायः । देवीमाहात्म्ये मधुकैटभवधवर्णनम् । १०.१२ द्वादशोऽध्यायः । देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् । १०.१३ त्रयोदशोऽध्यायः । भ्रामरीचरित्रवर्णनम् ।

॥ ११. श्रीमद्देवीभागवतमहापुराणे एकादशः स्कन्धः ॥

११.१ प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् । ११.२ द्वितीयोऽध्यायः । शौचविधिवर्णनम् । ११.३ तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् । ११.४ चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् । ११.५ पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् । ११.६ षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् । ११.७ सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् । ११.८ अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् । ११.९ नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् । ११.१० दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् । ११.११ एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् । ११.१२ द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् । ११.१३ त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् । ११.१४ चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् । ११.१५ पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् । ११.१६ षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् । ११.१७ सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् । ११.१८ अष्टादशोऽध्यायः । बृहद्रथकथानकम् । ११.१९ एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् । ११.२० विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् । ११.२१ एकविंशोऽध्यायः । गायत्रीपुरश्चरणविधिकथनम् । ११.२२ द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् । ११.२३ त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् । ११.२४ चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।

॥ १२. श्रीमद्देवीभागवतमहापुराणे द्वादशः स्कन्धः ॥

१२.१ प्रथमोऽध्यायः । गायत्रीविचारः । १२.२ द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् । १२.३ तृतीयोऽध्यायः । गायत्रीमन्त्रकवचवर्णनम् । १२.४ चतुर्थोऽध्यायः । गायत्रीहृदयम् । १२.५ पञ्चमोऽध्यायः । श्रीगायत्रीस्तोत्रवर्णनम् । १२.६ षष्ठोऽध्यायः । गायत्रीसहस्रनामस्तोत्रवर्णनम् । १२.७ सप्तमोऽध्यायः । मन्त्रदीक्षाविधिवर्णनम् । १२.८ अष्टमोऽध्यायः । पराशक्तेराविर्भाववर्णनम् । १२.९ नवमोऽध्यायः । ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् । १२.१० दशमोऽध्यायः । मणिद्वीपवर्णनम् । १२.११ एकादशोऽध्यायः । पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् । १२.१२ द्वादशोऽध्यायः । मणिद्वीपवर्णनम् । १२.१३ त्रयोदशोऽध्यायः । जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् । १२.१४ चतुर्दशोऽध्यायः । श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् । इति श्रीमद्देवीभागवतमहापुराणस्य स्कन्धाध्यायसूचिः समाप्ता ॥
% Text title            : Devi Bhagavatam Mahapuranam Table of Contents
% File name             : devIbhAgavatamadhyAyasUchiH.itx
% itxtitle              : devIbhAgavatamahApurANasya anukramaNikA (skandhAdhyAyasUchiH)
% engtitle              : devIbhAgavatamahApurANasya anukramaNikA (skandhAdhyAyasUchiH)
% Category              : purana, devI, devii, devibhagavatam
% Location              : doc_purana
% Sublocation           : purana
% SubDeity              : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide, satsangdhara.net
% Proofread by          : Vishwas Bhide, satsangdhara.net
% Indexextra            : (Scans 1, 2, 3, vyAkhyA 1, 2, 3, Hindi 1, 2, 3, 4, 4, Marathi, Marathi audio, English 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, Tamil, Telugu 1, Bengali, Audio, Info)
% Latest update         : March 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org