रामाष्टकम् ५

रामाष्टकम् ५

राजत्किरीटमणिदीधितिदीपितांशं उद्यद्बृहस्पतिकविप्रतिमे वहन्तम् । द्वे कुण्डलेऽङ्करहितेन्दुसमानवक्त्रं रामं जगत्त्रयगुरुं सततं भजामि ॥ १॥ उद्यद्विभाकरमरीचिविबोधिताब्ज- नेत्रं सुबिम्बदशनच्छदचारुनासम् । शुभ्रांशुरश्मिपरिनिर्जितचारुहासं रामं जगत्त्रयगुरुं सततं भजामि ॥ २॥ तं कम्बुकण्ठमजमम्बुजतुल्यरूपं मुक्तावलीकनकहारधृतं विभान्तम् । विद्युद्वलाकगणसंयुतमम्बुदं वा रामं जगत्त्रयगुरुं सततं भजामि ॥ ३॥ उत्तानहस्ततलसंस्थसहस्रपत्रं पञ्चच्छदाधिकशतं प्रवराङ्गुलीभिः । कुर्वत्यशीतकनकद्युति यस्य सीता पार्श्वेऽस्ति तं रघुवरं सततं भजामि ॥ ४॥ अग्रे धनुर्धरवरः कनकोज्ज्वलाङ्गो ज्येष्ठानुसेवनरतो वरभूषणाढ्यः । शेषाख्यधामवरलक्ष्मणनाम यस्य रामं जगत्त्रयगुरुं सततं भजामि ॥ ५॥ यो राघवेन्द्रकुलसिन्धुसुधांशुरूपो मारीचराक्षससुबाहुमुखान् निहत्य । यज्ञं ररक्ष कुशिकान्वयपुण्यराशिं रामं जगत्त्रयगुरुं सततं भजामि ॥ ६॥ हत्वा खरत्रिशिरसौ सगणौ कबन्धं श्रीदण्डकाननमदूषणमेव कृत्वा । सुग्रीवमैत्रमकरोद्विनिहत्य शत्रुं तं राघवं दशमुखान्तकरं भजामि ॥ ७॥ भङ्क्त्वा पिनाकमकरोज्जनकात्मजाया वैवाहिकोत्सवविधिं पथि भार्गवेन्द्रम् । जित्वा पितुर्मुदमुवाह ककुत्स्थवर्यं रामं जगत्त्रयगुरुं सततं भजामि ॥ ८॥ इति मुरारी गुप्ताविरचितं रामाष्टकं सम्पूर्णम् ।
% Text title            : Ramashtakam 5
% File name             : rAmAShTakam5.itx
% itxtitle              : rAmAShTakam 5 (rajatkirITamaNi)
% engtitle              : Ramashtakam 5
% Category              : raama, aShTaka
% Location              : doc_raama
% Sublocation           : raama
% Author                : Murari Gupta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : From the book Krishna Chaitanya Charita
% Indexextra            : (Meaning)
% Latest update         : February 22, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org