रामार्थरत्नमञ्जूषा अथवा रामनामार्थविंशतिः

रामार्थरत्नमञ्जूषा अथवा रामनामार्थविंशतिः

श्रियानन्दं गुरुं नत्वा परब्रह्म च राघवम् । रामार्थरत्नमञ्जूषां कुर्वे रामार्थबुद्धये ॥ १॥ हृदयं मन्त्ररूपेण रामवाचकरेण यः । श्रितस्यामति चाप्नोति स रामः परिकीर्त्तितः ॥ २॥ रेण परशुरामेण सेवार्थमम्यते हि यः । परशुरामगम्यश्च स रामः परिकीर्त्तितः ॥ ३॥ यस्य रोऽर्थाद्धि दानस्य त्वियत्ताऽमोऽस्ति न क्वचित । दानस्येयत्तया शून्यः स रामः परिकीर्त्तितः ॥ ४॥ स्वस्याश्रित हि यो नित्यं रमयत्यपकारिणम् । अभिरामो जनस्यात्र स रामः परिकीर्त्तितः ॥ ५॥ सकृत् प्रपत्तितो यश्च सर्वेभ्योऽभयदो हि तत् । रमन्ते योगिनो यस्मिन् स रामः परिकीर्त्तितः ॥ ६॥ यस्य रा दानमेवास्ति मा लक्ष्मीश्चात्र विश्रुता । सततं दानकर्त्ता हि स रामः परिकीर्त्तितः ॥ ७॥ पालनायामति स्वीयान् रवाच्यायां क्षितौ च यः । काले चावतरत्येव स रामः परिकीर्त्तितः ॥ ८॥ ब्रह्मविष्णुशिवादीनां रवाच्यैश्वर्यशालिनाम् । गमश्चामोऽवितुं यस्य स रामः परिकीर्त्तितः ॥ ९॥ रं ख्यादेश्च तेजो यो भासयत्यमति स्वयम् । सर्वलोकहितार्थं वै स रामः परिकीर्त्तितः ॥ १०॥ सेवार्थमम्यते काले रैः शिवब्रह्मविष्णुभिः । सेव्यो यः शम्भुविध्यादेः स रामः परिकीर्त्तितः ॥ ११॥ रेणैश्वर्येण युक्तैर्यो मनसा प्राप्यतेऽम्यते । ब्रह्मविष्णुशिवाद्यैश्च स रामः परिकीर्त्तितः ॥ १२॥ यश्चामत्यभिरामेण लोकेषु सकलेषु वै । लावण्ययुक्तदेहेन स रामः परिकीर्त्तितः ॥ १३॥ अत्रामयति यः स्वीयान् रवाच्यैश्वर्यशालिताम् । सर्वदा चाभिमुख्येन सः रामः परिकीर्त्तितः ॥ १४॥ अम्यते क्षमया लोकै रवाच्यक्ष्माक्षमेशवत् । सर्वदा क्रोधशून्यो यः स रामः परिकीर्त्तितः ॥ १५॥ मीयते छिद्यते यो न देशैः कालैश्च वस्तुभिः । अमो नित्यं रवाच्यो हि स रामः परिकीर्त्तितः ॥ १६॥ अमो यस्य त्वियत्ता नो रस्य रायश्च सर्वथा । अमितैश्वर्यवान् यो हि स रामः परिकीर्त्तितः ॥ १७॥ रांश्चाखिलगर्वांश्च विनाशममयेद्धि यः । देवादिभयदत्वेन स रामः परिकीर्त्तितः ॥ १८॥ सर्वेन्द्रियैर्हि रैर्यश्चाप्राप्यते नाम्यते किल । इन्द्रियागोचरस्तस्मात् स रामः परिकीर्तितः ॥ १९॥ अमः प्राप्तिश्च यस्यास्तु रवाच्यायाः क्षितेर्हि सा । रामास्ति सर्वदा यस्य स रामः परिकीर्त्तितः ॥ २०॥ महाराजाधिराजै रैरम्यते सेव्यते च यः । स्वामी च सर्वलोकानां स रामः परिकीर्त्तितः ॥ २१॥ श्रियानन्दार्यशिष्येण हर्यानन्देन निर्मिता । कल्याणकारिणी भूयाद रामनामार्थविंशतिः ॥ २२॥ इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यान्दाचार्य सिद्धशिरोमणि विरचिता श्रीरामार्थरत्नमञ्जूषा अथवा श्रीरामनामार्थविंशतिः सम्पूर्णा । Proofread by Parashara Ranganathan
% Text title            : Ramartharatnamanjusha or Ramanamarthavimshatih
% File name             : rAmArtharatnamanjUShA.itx
% itxtitle              : rAmArtharatnamanjUShA athavA rAmanAmArthaviMshatiH (haryaAnandAchAryavirachitA) 
% engtitle              : rAmArtharatnamanjUShA
% Category              : raama, rAmAnanda, viMshati
% Location              : doc_raama
% Sublocation           : raama
% Author                : Haryanandacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Parashara Ranganathan
% Indexextra            : (Scan)
% Latest update         : January 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org