श्रीरामचारित्रमञ्जरी

श्रीरामचारित्रमञ्जरी

श्रीमत्सुधीन्द्रकरकमलसञ्जात - श्रीमद्राघवेन्द्रयतिकृता Shri Raghavendra Swami (1595-1671) was a great scholar and devotee. His original name was Venkanna or Venkatanatha. As a young boy he was a brilliant student. He learnt dvaita philosophy, grammer and shastras under his spiritual guru Shri Sudhendra theerta. His guru noted his great devotion and intelligence and chose him to be his successor. He later took sanyasa in 1621 at Tanjore. He travelled extensively He popularised Vaishnavism and the Dvaita philosophy of Saint Madhavacharya. He wrote many texts on philosophy. He is considered to be the avatar (reincornation) of Prahlada, the son of Hiranyakasipu who was killed by Sri Narasimha. Many miracles are attributed to him. On Dwitiya Day of Sravana Krishna PakSha in 1671, Raghavendra Swami gave a soul-stirring speech to hundreds of devotees who had gathered to watch his entering samadhi. Some of his advice to his devotees are as follows 1. One cannot get right thinking without without right living. 2. Social work done for the good of the people also constitutes worship of the Lord. 3. One should keep away from people who merely perform miracles. 4. Right knowledge is greater than any miracle. 5. Have devotion to the Lord. But devotion should never be blind faith. Sri Raghavendra Swami attained Jeeva samadhi in 1671. This date is celebrated each year as Sri Raghavendra Swami Aradhana at Brindavans all over the world. The Raghavendra Math in Mantralaya housing his Brindavan is visited by thousands of devotees every year. His samadhi at Mantralayam in Andhrapradesh is a place of tourism that attracts large number of devotees who believe that his prescence is still available at his samadhi. The following poem composed by the saint narrates Shrimad Ramayana in eleven verses and is in the form of a hymn (stotra). By reciting this short poem one gets the benefit of reciting Shrimad Ramayana and also praying to Lord Rama. अथ श्रीरामचारित्रमञ्जरी । श्रीमान् विष्णुः प्रजातो दशरथनृपते रामनाथोऽथ नीतो विश्वामित्रेण मन्त्राहृदनुजसहितस्ताटकघातुकोऽस्त्रम् । ब्राह्माद्यं प्राप्य हत्वा निशिचरनिकरं यज्ञपालो विमोच्या- हल्यां शापाच्च भङ्क्त्वा शिवधनुरुपयन् जानकीं नः प्रसीदेत् ॥ १॥ आयन् रामः सभार्योध्वनि निजसहजैर्भार्गवेष्वासरोषा- द्धत्वा सुरारिं पुरग उत नुतस्तापसैर्भूपपृष्ठैः । कल्याणानन्तधर्मोऽगुणलवरहितः प्राणिनामन्तरात्मे- त्याद्युक्तश्चाभिषेके पुरजनमहितो मह्यतां मे वचोभिः ॥ २॥ कैकेयीप्रीतिहेतोः स सहजनृपजोवल्कली यानरण्यं गङ्गातारी गुहार्च्यः कृतरुचिरजटो गीष्पतेः पुत्रमान्यः । तीर्त्वा कृष्णां प्रयातोऽवतु निजममलं चित्रकूटं प्रपन्नं स्वाम्बाभिर्भ्रातरं तं श्रुतजनकगतिः सान्त्वयन् न्युप्ततीर्थः ॥ ३॥ दत्वाऽस्मै पादुके स्वे क्षितिभरणकृतौ प्रेष्य तं काकनेत्रं व्यस्याराज्योऽत्रिनाम्नो वनमथ समितो दण्डकं तापसेष्टम् । कुर्वन् हत्वा विराधं खलकुलदमनं याचितस्तपसाग्र्यै- स्तेषां दत्त्वाऽभयं स्वानसिधनुरिषुधीन् यानगस्त्त्यात् स पायात् ॥ ४॥ आसीनः पञ्चवट्यामकुरुत विकृतां राक्षसीं यो द्विसप्त- क्रव्यादानप्यनेकानथ खरमवधीद् दूषणं च त्रिशीर्षम् । मारीचं मार्गरूपं दशवदनहृतामाकृतिं भूमिजां यां अन्विष्यन्नार्तगृध्रं स्वगतिमथ नयन् मामवेत् घ्नन् कबन्धम् ॥ ५॥ पम्पातीरं स गच्छन्निह कृतवसतिर्भक्तितुष्टः शबर्यै दत्वा मुक्तिं प्रकुर्वन् हनुमत उदितं प्राप्तसुग्रीवसख्यः । सप्त च्छित्वा सालान् विधिवरबलिनो वालिभित्सूर्यसूनुं कुर्वाणो राज्यपालं समवतु निवसन् माल्यवत्कन्दरेसौ ॥ ६॥ नीत्वा मासान् कपीशानिह दश हरितः प्रेष्य सीतां विचित्या- यातश्रीमद्धनूमद्गिरमथ समनुश्रुत्य गच्छन् कपीन्द्रैः । सुग्रीवाद्यैरसङ्ख्यैर्दशमुखसहजं मानयन्नब्धिवाचा दैत्यघ्नः सेतुकारी रिपुपुररुदवेद्वानैर्वैरिघाती ॥ ७॥ भग्नं कृत्वा दशास्यं गुरुतरवपुषं कुम्भकर्णं निहत्य प्रध्वस्ताशेषनागं पदकमलनतं तार्क्ष्यमानन्द्य रामः । सर्वानुज्जीवयन्तं गिरिधरमनघश्चाञ्जनेयं कपीन् स्वान् विज्ञानास्त्रेण रक्षन् समवतु दमयंल्लक्ष्मणाच्छक्रशत्रुम् ॥ ८॥ क्रव्यादान् घ्नन्न्सङ्ख्यानपि दशवदनं ब्रह्मपूर्वैः सुरेशैः पुष्पैराकीर्यमाणो हुतवहविमलमाप्य सीतां विधाय । रक्षोनाथं स्वभक्तं स्वपुरमथ गतः पुष्पकस्थः समस्तैः साम्रज्ये चाभिषिक्तो निजजनमखिलं मानयन् मे गतिः स्यात् ॥ ९॥ रक्षन् क्षोणीं समृद्धां नुत उत मुनिभिर्मानयन् वायुसूनुं प्रेष्यादित्यात्मजादीन् व्यतनुत भरतं यौवराज्येऽनुमान्य । कार्ये सौमित्रिमार्तश्वगदितकृदरिघ्नोऽथ शत्रुघ्नो यो हत्वाऽसौ दुष्टशूद्रं द्विजसुतगुबवेत् कुम्भजान्मालभारी ॥ १०॥ यज्ञं तन्वन् त्रिकोटीर्व्यतुदत भरताद्यैः सुरानीशवाक्या- द्यास्यन् धामात्रिपुरं भुजिमथ स नयन्नात्मसून् स्वराज्ये । कॄत्वा श्रीह्रीहनूमद् धृतविमलचलच्चामरच्छत्रशोभी ब्रह्माद्यैः स्तूयमानो निजपुरविलसत्पादपद्मोऽवतान्माम् ॥ ११॥ इति श्रीरामचरित्रमञ्जरी लेशतः कृता । राघ्वेन्द्रेण यतिना भूयाद्रामप्रसाददा ॥ १२॥ ॥ इति श्रीमत्सुधीन्द्रकरकमलसञ्जात राघवेन्द्रयतिकृता श्रीरामचारित्रमञ्जरी सम्पूर्णा ॥ Encoded and proofread by N.Balasubramanian bbalu at sify.com
% Text title            : rAmachAritramanjarI
% File name             : rAmachAritramanjarI.itx
% itxtitle              : rAmachAritramanjarI
% engtitle              : rAmachAritramanjarI
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Author                : Shri Raghavendra Swami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalu at satyam.net.in
% Proofread by          : N.Balasubramanian bbalu at satyam.net.in
% Indexextra            : (Scan)
% Latest update         : May 16, 2011
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org