श्रीरामचन्द्रपञ्चकम्

श्रीरामचन्द्रपञ्चकम्

(शार्दूलविक्रीडितवृत्तम्) यस्मिन् सर्वमिदं विभाति वितथं मिथ्येन्द्रजालादिवत् यन्नित्यं ह्युररीकृतं सुविमलं ब्रह्मादिभिर्देवतैः । यन्मौलीकृतमप्यहो गुनिगणैः सच्चित्सुखात्म्यं बृहत् सोऽयं श्रीगुरुरामचन्द्र इति यो राराजते क्ष्मातले ॥ १॥ जीवानां हितदर्शनाय किल यो धर्मावतारोऽभवत् सर्वत्यागपुरस्सरं जनहिते यो व्यापृतोऽभूत्सदा । सर्वस्यात्मनिवेदने भवति यद्रूपं स्वमूर्तं शिवं सोऽयं श्रीगुरुरामचन्द्र इति यो राशजते क्ष्मातले ॥ २॥ सत्यं ज्ञानमनन्तमद्वयमहो यद्ब्रह्मरूपं स्फुटं माया नास्ति न चेशजीवकलना यस्मिन्नभिन्नं तथा । लीलास्वीकृतविग्रहं नतजनत्राणाय चादर्शयन् सोऽयं श्रीगुरुरामचन्द्र इति यो राशजते क्ष्मातले ॥ ३॥ योऽमूढोऽपिच मूढवत्खलु नटत्येवं श्रुतीच्छावदन् सङगोनास्ति तथैव राग इति वा द्वेषादिकं यस्य नो । योऽविद्यावशजीविनां स्वविमलं रूपं करोति ध्रुवं सोऽयं श्रीगुरुरामचन्द्र इति यो राराजते क्ष्मातले ॥ ४॥ हित्वाहङकृ तिमप्यहो पुनरिदं जीवेशबन्धादिकं मायाशक्तिविभावितं जगदिदं चाप्नोति यन्मानवः । सच्चित्सौख्यमपारमद्वयपदं यद्ब्रह्म सर्वात्मकं सोऽयं श्रीगुरुरामचन्द्र इति यो राराजते क्ष्मातले ॥ ५॥ य इदं पठति स्तोत्रं भक्त्या श्रीरामपञचकम् । भक्तिज्ञानविरक्त्याद्या लब्ध्वाऽसौ धन्यतामियात् ॥ इति श्रीरामचन्द्रपञ्चकं सम्पूर्णम ॥ Encoded and proofread by Sonali Upendra Dasare
% Text title            : ShrIramachandra Panchakam
% File name             : rAmachandrapanchakam.itx
% itxtitle              : rAmachandrapanchakam (shrIdharasvAmIvirachitam)
% engtitle              : Ramachandrapanchakam
% Category              : raama, shrIdharasvAmI, panchaka
% Location              : doc_raama
% Sublocation           : raama
% Author                : Shridharaswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sonali Upendra Dasare
% Description/comments  : shrIdharasvAmI stotraratnAkara
% Indexextra            : (Marathi, Collection 1, 2)
% Acknowledge-Permission: https://shridharamrut.com
% Latest update         : November 3, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org