रामगीतगोविन्दम्
(कवि जयदेवविरचितं रागकाव्यम्)
॥ श्रीः ॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीरामचन्द्राय नमः ॥
प्रथमसर्गः १ सानन्दरघुनन्दनः
अष्टपदी १ गीतं प्रथमम्
जय जय राम! हरे ॥ धृ.॥
स्मृतिवेदाद्युद्धारक जनतारक ए ।
शङ्खसुमन सुरवन्द्य ॥ १॥
नमदाखण्डलशेखर धृतमन्दर ए ।
सन्ततजगदाधार ॥ २॥
हेमनयनसंहारण खलदारण ए ।
भुवनानन्द मुकुन्द ॥ ३॥
कनककशिपुतनुघर्षण घनकर्षण ए ।
धृतजगतीवरभार ॥ ४॥
चरणसलिलकृतपावन बटु वामन ए ।
अजिनदण्डधर देव ॥ ५॥
क्षत्रियवंशनिकन्दन भृगुनन्दन ए ।
करकोदण्डकुठार ॥ ६॥
विहितसुजनसम्भावन जितरावण ए ।
रघुकुलकमलदिनेश ॥ ७॥
मुरचाणूरविनाशक रिपुशासक ए ।
सिन्धुसुतासञ्चार ॥ ८॥
वेदविहितविधिखण्डन सुरमण्डन ए ।
दनुजभेदकर देव ॥ ९॥
यवनविदारण दारुण हयवाहन ए ।
धृतकरवाल कराल ॥ १०॥
श्रीजयदेवविधायक युतशायक ए ।
कुरु कुशलं प्रणतेषु ॥ ११॥
अष्टपदी २ गीतं द्वितीयम्
वन्देऽरविन्द नयनाम्बुदाभ कमनीय मूर्तिधर पद्मनाभ ॥ १॥
कोदण्ड-कला-कौतुक-निधान पाखण्ड-विखण्डन गरुडयान ॥ २॥
कल्पान्तकोल करुणावतार कल्याण कमठकृत कर्णधार ॥ ३॥
मायाविलास नानारूप कुन्दामदशन जयदेक भूप ॥ ४॥
राजाधिराज वीराधिवीर रणकर्मकुशल बलगुणगभीर ॥ ५॥
त्रिशिर खर दूषण दूषणान्त अज निर्व्यलीकगोतीत कान्त ॥ ६॥
ब्रह्मादि देवगण पूज्यपाद विभ्राज्यमान विस्मित विषाद ॥ ७॥
जयदेव भणितमय शस्त्रवर्म विदधातु सदा प्रणतेषु शर्म ॥ ८॥
अष्टपदी ३ गीतं तृतीयम्
रम्यबालरूपं राममभिराममहमीडे ।
रावणाभिभवपरितप्तसुरसिद्धगणयाचितं जयति वरमीडे ॥ १॥
इन्द्रनीलाभतनुमतनुशतकोटिरुचिमिन्दुमुखचन्द्रमुरहारम् ।
कौस्तुभामुक्तकन्धरमरुणपाणिपदमम्बुरुहनयनमलितारम् ॥ २॥
कम्बुनिभकण्ठमतिनीलचिकुरावलीविजित जलबाहसङ्घातम् ।
गूढतरजत्रुमाजानुभुजदण्डधरमुरसि भृगुचरणजलजातम् ॥ ३॥
विविधमणिचित्रहेमाऽभरणभुषितं हेतिसंविहितजयगानम् ।
मन्दमन्दस्मित बन्धुविपाऽधरे पङ्कगामित्रचरयानम् ॥ ४॥
कनकमयपट्टमण्डितललाटस्थलं कुन्दकुन्कुमाभरदभासम् ।
रुचिरमखसूत्रभृतमिन्दिरासङ्कुलं पीतकौशेयशुभवासम् ॥ ५॥
सुखदनासापुटं शीलकरुणाकरं सख्यसङ्कल्पमहितल्पम् ।
दानवाननीकमतेभपञ्चाननं विहितपलदिवसयुगकल्पम् ॥ ६॥
कोशलाधीशजायादिशिशुशोकहरमम्दुतं वीक्ष्य कौसल्या ।
अवददिति रूपमधुना जहिहि केशव त्राही मामपगतशल्या ॥ ७॥
पठति या ज्ञानमज्ञानतिमिरापहं वैष्णवं त्रिजगदतिसारम् ।
भावुकं चारु जयदेवकविनिर्मितं याति भवसिन्धुपरपारम् ॥ ८॥
अष्टपदी ४ गीतं चतुर्थम्
रामवदनमतिमञ्जु विलोकय ।
शारद-कोटी-शशिनमिव निर्मलमक्षीचकोरं रोपय ॥ १॥
भृकुटि-कुटिल-धनुर्वलितं नवकुङ्कुम-तिलकललाटम् ।
सुहृय-हृदय-विशोककरं करुणामय-नयन-विपाटम् ॥ २॥
क्षीरपयोनिधि-वीचिविनिन्दक-विशदमनोहर-हासम् ।
कुन्दकुसुम-कमनीयलसद्रशनावलि-किरण-विकाशम् ॥ ३॥
नागलतारस-रागधराधर-पल्लवमयहृदि-हासम् ।
कीरमुखाकृति धीरसुगन्ध-समीकरण-नासावासम् ॥ ४॥
नानारत्न-विचित्र-हिरण्मय-मुकुट-विभागमतोलम् ।
मकराकार-कनककुण्डल-युग-चलन-विभासि-कपोलम् ॥ ५॥
कम्बु-रुचिरतर कण्ठमृदम्बुनील-विजृम्भितकेशम् ।
रघुकुल-कैरव-कानन-नियत विकाशक-चारू-निशेशम् ॥ ६॥
मङ्गलमोदकरं सुचिरं निजभक्तसतामनुकुलम् ।
लोकचतुर्दश-पालनदक्षमपक्षविनाशमतुलम् ॥ ७॥
श्रीजयदेवकवेरिदमुदयति हरिचरणस्मृतिसारम् ।
सुखयतु साधुजनं सततं किल शमयतु विषयविकारम् ॥ ८॥
अष्टपदी ५ गीतं पञ्चमम्
रामचन्द्र करकमलमुदारम् ।
भज भजनीयममलमतुलितरुचि दमितदनुजपरिवारम् ॥ १॥
धृतकोदण्डविशिखमणिभूषणमरुणमनोहरवेषम् ।
भागधेयसूचकविशुद्धतरविविधवर्णशुभरेखम् ॥ २॥
स्फुरदङ्गुलिनखराजिविराजितममरनिकरकृतरागम् ।
मुक्तादलभूषितदलसङ्कुलसरसिजमिव वरभागम् ॥ ३॥
वरमभीष्टमभयं दददद्भुतमाजिकलासुपवनिम् ।
अरिषड्वर्गमधुपमदगञ्जनमनुपममञ्जनहीनम् ॥ ४॥
धर्मादिकफलनमितमहर्निशमजशङ्करमुनिगीतम् ।
कमलापाणिकनललालितततममसुरविघातविनीतम् ॥ ५॥
कपिलादिकसनकादिनिषेवितमशुभशमनमतिभारम् ।
वेदपुराणसकलसम्मतमिव सादितविषमविकारम् ॥ ६॥
चिन्तामणिसुरधेनुकल्पतरुकोटिदानगुणशीलम् ।
प्राकृततत्त्वप्रपञ्चरोगहरमखिलचराचरलीलम् ॥ ७॥
श्रीजयदेवभणितमतिमञ्जुलमधुरमनोहरगानम् ।
दिशतु सदामङ्गलमतुलितमिति परमानन्दनिधानम् ॥ ८॥
इति श्रीमद्रामगीतगोविन्दे महाकाव्ये श्रीजयदेवकृतौ
सानन्दरघुनन्दनो नाम प्रथम सर्गः ।
द्वितीयसर्गः २ विजितपरशुरामो
अष्टपदी ६ गीतं षष्ठम्
प्रणमामि राममनुत्तमं मनुवंशकञ्जरविम् ।
कन्दर्पकोटिसमान-सुन्दररूपमादिकविम् ॥ १॥
ब्रह्माभिधानमलेपमजमद्वैतमप्रलयम् ।
सद्रूपवन्तमबाधिकं चिन्मात्रमम्बुशयम् ॥ २॥
सत्यस्वरूपममेयमक्षरमप्रपञ्चगतम् ।
अव्यक्तमप्रतिमं निरीहमखण्डमीशमतम् ॥ ३॥
स्मृतिवेदहरशङ्काऽसुरप्रतिघातदक्षतरम् ।
क्षीरोदमथनमहागमन्दरपृष्ठभागधरम् ॥ ४॥
उत्तुङ्गरदशिखरेण चायतभूमितूलकरम् ।
प्रल्हादपालकमसुरकालकमभ्रभेदधरम् ॥ ५॥
कोदण्डबाणकुठारकरतलमखिलबाहुजहम् ।
साकेतभूपतिनन्दनं सत्यादिबाहुवहम् ॥ ६॥
जलदाभमिन्दुनिभाननं किञ्जल्कपातपटम् ।
मणिचित्रहेमकिरीटभूषितचारुभालतटम् ॥ ७॥
इति पठति यो रघुवीरवर्णनमुज्ज्वलं सुचारम् ।
जयदेवनिर्मितमित्यनूपममेति मोदभरम् ॥ ८॥
अष्टपदी ७ गीतं सप्तमम्
जयति विदेहनगरमनुरूपम् ।
दिशीदिशी राजमानचामीकररचितविविधमणियूपम् ॥ १॥
रुचिरलतातरुसुमनवाटिकावापीकूपतडागम् ।
वप्रवलयपरिखावृतमभिनवचित्रमुदयदनुरागम् ॥ २॥
शेषभयङ्करवेशनृपतिदुर्धर्षमहेशपिनाकम् ।
मणिमयसौधसमूहमुदग्रमरुच्चलविशदपताकम् ॥ ३॥
तोरणनिकरकिरणसञ्चारविनिन्दितसुरपतिचापम् ।
आहुतिगन्धसहितमखधूमविधूतसकलजनपापम् ॥ ४॥
गजरथतुरगपदातिविघट्टविशृङ्खलशब्दमुदारम् ।
शारदविधुसङ्काशविकाशकनककलशाश्रिततारम् ॥ ५॥
पण्डितसुमतिसुशीलसुधर्मसुकर्ममनुजपरिवारम् ।
पतिपदपद्मनिहितनिजचित्तचतुरसुन्दरपुरदारम् ॥ ६॥
सुखदवितानमनेकतपोधनभूषितमतिशयलोभम् ।
पङ्कजयोनिविनिर्मितमिवकृत सन्ततमानसलोभम् ॥ ७॥
श्रीजयदेवकवेरुदितं मिथिलापुरगीतमशोकम् ।
मङ्गलमोदभरेण करोतु सदामुदितं जनलोकम् ॥ ८॥
अष्टपदी ८ गीतमष्टमम्
परशुराममवलोक्य सकोपम् ।
रघुपतिरभिजहर्ष युगबाहुविहितबहुबाहुजलोपम् ॥ १॥
भृकुटीकुटिलमरुणवदनं रदखण्डितरदपरिधानम् ।
दधतमिव द्युमणिं शशिनं सकुजं ससितं कृतमानम् ॥ २॥
रुचिरजटामुकुटद्युतिपुञ्जविभासिमनोहरभालम् ।
पाणिसरोजनिहितशरचापकुठारमतीवकरालम् ॥ ३॥
एककविंशतिवारमहाविजयस्फुटशं गजलेखम् ।
भूतिविभूषितविग्रहभागमनूपमरूपमशषेम् ॥ ४॥
ललितसुमेरूवलयपरिवीतमुमापतिशिष्यमुदारम् ।
चन्द्रविशदमखतन्तुसमेतमलिप्रभनिश्चलतारम् ॥ ५॥
अस्त्रशस्त्रसम्भूतमहाव्रणवक्षसमाहवधीरम् ।
कटितटयुगलनिषङ्गधरं जलवाहकशब्दगभीरम् ॥ ६॥
शिवशिवमन्त्रममुं जपमानमरिक्षयहेतुम् ।
दर्भपटीमृगचर्मयुतं भृगुवंशमनुत्तमकेतुम् ॥ ७॥
श्रीजयदेवकवेरुदितं द्विजराजमहाभटरूपम् ।
पूरयतु प्रणतस्य जनस्य मनोरथमामनुरूपम् ॥ ८॥
अष्टपदी ९ गीतं नवमम्
जय रामचन्द्र कमलाविहार ।
जय कोशलेश करुणावतार ॥ १॥
रघुवंश-कमल-कानन-दिनेश ।
कन्दर्पकोटी कमनीयवेश ॥ २॥
कालाग्निसदृशकोपातिरेक ।
गन्धर्वगीतपूरितविवेक ॥ ३॥
रजनीचर-प्रकर-विपिनदाव ।
वेदान्तवेदगणभणितभाव ॥ ४॥
वागीश सर्वविद्याविचार ।
ब्रह्मादिवन्द्य हृतभूमिभार ॥ ५॥
मदमोहकाम-पन्नगखगेश ।
शरदिन्दुनिभानन कुटिलकेश ॥ ६॥
तडिदाभवसन रमणीयहास ।
कुन्दाभदशन मायाविलास ॥ ७॥
जयदेव विनयमतिशयमवेहि ।
निजचरणकमलमधुमेव देहि ॥ ८॥
इति श्रीमद्रामगीतगोविन्दे महाकाव्ये श्रीजयदेवकृतौ
विजितपरशुरामो नाम द्वितीयः सर्गः ।
तृतीयसर्गः ३ जगन्निवासः
अष्टपदी १० गीतं दशमम्
श्रीरामरूपमनूपमं पश्यामि तापहरम् ।
जलेन्द्रनीलमणि प्रभं शरदिन्दुवक्त्रधरम् ॥ १॥
कनकासने मणिमण्डपे सपरिच्छदेऽधिगतम् ।
जनकाऽधिराजसुतासमेतमशेषयोगिमतम् ॥ २॥
चपलाविभूषितसजलजलधरमिव मनोहरणम् ।
किञ्जल्कपातदुकूलसङ्कुलमिन्दिरारमणम् ॥ ३॥
केयूरकुण्डलमुकुटकङ्कणमुद्रिकारुचिरम् ।
मुक्ताभरदनमनङ्गसुन्दरमङ्गुलीरुचिरम् ॥ ४॥
विद्याविचारणदक्षमच्छमपक्षपक्षकरम् ।
कल्याणभाजनमीश वन्दितमीतिशरम् ॥ ५॥
आजानुबाहुमुदारविक्रममर्ककोटिरुचम् ।
निःशेषलक्षणलक्षणीयमपास्तरोगशुचम् ॥ ६॥
मन्दारमल्लीकुन्दतुलसीदामसंवलितम् ।
श्रीवत्साचिह्नितवक्षसं स्वर्णोपवीतचितम् ॥ ७॥
जयदेवभाषितमष्टपदमंहोनिराशपरम् ।
श्रेयो दिशत्वखिलं जनाय निजाय लोकवरम् ॥ ८॥
अष्टपदी ११ गीतमेकादशमम्
सखे सानुरागं भजतु रघुवीरपदमेकम् ।
सर्वसौभाग्यसम्पत्तिसन्देहकरमिन्दुशतकोटिरुचिसेकम् ॥ १॥
केतुदम्भोलिरेखाङ्कुशच्छत्रवरचिह्नमम्भोजहारम् ।
ब्रह्मवागीशसनकादिमुनिसेवितं वेदवेदान्तमतसारम् ॥ २॥
नम्रदिक्पालगण मौलिमणिमालिकाकान्तिविस्तरणमतिशोभम् ।
सिद्धविघ्नेशयज्ञेशविनाशवसुतुषितगन्धर्वकृतलोभम् ॥ ३॥
पूरितानन्दकामारिशिरसि स्फुरद्विमलगङ्गौघजटसिक्तम् ।
शापवशगौतमीपापपरिणामहरमरुणमुद्योतद्युतिरक्तम् ॥ ४॥
अञ्जनीनन्दनप्रेमकासारसरसीरुहं योगिगणयत्नम् ।
इन्दिरापाणिपाथोजवरलालितं सद्वृत्तपावनं निपुणरत्नम् ॥ ५॥
विपुलविस्तारसंसारसागरतरणशरणशुभकल्पदृढनावम् ।
काममदमोहलोभदिकाननमहाविधविषमतमदावम् ॥ ६॥
दर्शनादेव लोकर्तिशोकापहं राक्षसाभिभवमभिरामम् ।
कामतरुकाममणिकामघुक्कोटिगुणदानकरपरमविश्रामम् ॥ ७॥
जयति गम्भीरजयदेवकविभारती पुण्यदा शमितपरितापा ।
राजराजेन्द्र रघुवीरचरणाम्बुजस्मरणशुभकरणगतपापा ॥ ८॥
अष्टपदी १२ गीतं द्वादशम्
विहरति हरिरिह सरयूकूले ।
पद्मरागचामीकरमरकतबद्धविविधतरुकुले ॥ १॥
सादरमज्जदमितयुवतीकुचकुङ्कुमपिङ्गलनीरे ।
शमदमादिसाधनविवेकवशमुनिजनसङ्कुलतीरे ॥ २॥
विलिखितमकरनिशाकर दिनकरचञ्चल विशदपताके ।
दिव्यासनविशेषपूरितदूरीकृतदुरितविपाके ॥ ३॥
सारसजलकोयष्टिमरालकचक्रविजृम्भितनादे ।
पङ्करुहकेदारविबोधनपरिमलशमितविषादे ॥ ४॥
यातायाततुरङ्गमतङ्गजकरभमनुजरथयाने ।
दिशिदिशि निजविश्रामकामबहुविरचितरुचिरविताने ॥ ५॥
राजदनेकलवङ्गलतावलीमुनिपादपचूते ।
भ्राजिततुरगतरङ्गविकाशलसत्तुलसीदलपूते ॥ ६॥
देवगृहैरभितः स्फुरति प्रणवादिकमन्त्रविचारे ।
ध्यानपरायणसिद्धसमूह-निराकृतविषयविकारे ॥ ७॥
श्रीजयदेवकवेरुदितं सरयूसरिदुज्ज्वलगानम् ।
सर्वसतामनिशं भवतु प्रियदं सुखमोदनिधानम् ॥ ८॥
अष्टपदी १३ गीतं त्रयोदशम्
शृणु मम वचनमिदं नृपभूषण
सत्यसिन्धुविद्याहतदूषण ।
देहि वरं नाथ जहि न धर्मपथम् ॥ १॥
देवासुररणमध्यसलीलम् ।
भङ्गमगमदुत्तमरथकोलम् ॥ २॥
निजकरमर्प्य तत्र धृतशायक ।
दत्त विजययशस्त्वयि नायक ॥ ३॥
समयमवाप्य वदति विज्ञानी ।
तस्मादिहि न निनिन्दितवानी ॥ ४॥
कुरु भरतं कोशलपुरनाथम् ।
रघुपतिरेतु विपिनमुनिगाथम् ॥ ५॥
न तु तव धर्महानि न हि पापम् ।
तामुपनयति सहितमहितापम् ॥ ६॥
आकलय्य भूपतिरिपुकल्पम् ।
मनसि चकार जीवसङ्कल्पम् ॥ ७॥
श्रीजयदेवकरचितरहस्यम् ।
साधुजनस्य तनोतु यशस्यम् ॥ ८॥
अष्टपदी १४ गीतं चतुर्दशम्
पश्य पश्य रघुवीर प्रयागम् ॥
मज्जदखिलमुनिगणमतिरागम् ।
सीतया सह सन्ततमेतम् ॥ १॥
नीलपीतासितचित्रपताकम् ।
सुखसमूहशिथिलीकृतनाकम् ॥ २॥
सिंहासनपरिपूरितकूलम् ।
ज्ञानयोगजपसाधनमूलम् ॥ ३॥
वाणीजन्हुतरणिजासङ्गम् ।
निमिषादेति कलुषमतिभङ्गम् ॥ ४॥
उपवनवनभूषितमहिदेशम् ।
सकलकलाकल्पितशुभवेशम् ॥ ५॥
मनुजाकारसुरासुरनागम् ।
विहितनृपतितापसवरयागम् ॥ ६॥
मुक्तिचतुर्विधसुलभमनूपम् ।
राजमाननानामणियूपम् ॥ ७॥
श्रीजयदेवभणितमिति गीतम् ।
सुखयतु रामचरणमुपनीतम् ॥ ८॥
इति श्रीमद्रामगीतगोविन्दे महाकाव्ये श्रीजयदेवकृतौ
जगन्निवासो नाम तृतीयः सर्गः ।
चतुर्थसर्गः ४ लङ्काप्रवेशो
अष्टपदी १५ गीतं पञ्चदशम्
चित्रकूटमवलोकय सीते ।
उन्नतशिखरलिखितघनमण्डलमङ्गलकरणविनीते ॥ १॥
मन्दाकिनीप्रवाहविलङ्घनचञ्चलपक्षमरालम् ।
विकसितकुन्दलवङ्गतालवलीसरसीरुहमालम् ॥ २॥
चम्पकभूर्जकदम्बतमालमुनिद्रुमभूषितमागम् ।
वैरविहीनमतङ्गजसिंहमयूरमहाविषनागम् ॥ ३॥
स्फटिकपद्मरागेन्द्रनीलमणिहारकगैरिकशोभम् ।
शीतलधीरसुगन्धसमीरणमृषिजनमानसलोभम् ॥ ४॥
गवयशरभहरिणीहरिणादनकपिकुलविपुलविहारम् ।
इन्धनदलफलकुसुमदर्भजलहेतुकमुनिसञ्चारम् ॥ ५॥
शुकहारीतचकोरशारिकाखञ्जनकोकविरावम् ।
निर्झरशरणसलिलशीकरमरविगतविषमतरूदावम् ॥ ६॥
गुहानिवासकिरातहूणखसविरचितविटपवितानम् ।
वनदेवीससतालसुसुररसश्रुतिकृतमङ्गलगानम् ॥ ७॥
श्रीजयदेवमहाकविनिर्मितमद्भुतभूधरगीतम् ।
हरतु मलं सकलं पठतामनिशं प्रकरोतु विनीतम् ॥ ८॥
अष्टपदी १६ गीतं षोडशम्
दण्डकवनमतिचारु चकाशे ।
शारदेन्दुनिर्मलरुचिरघुपति यशसि जगति सविकाशे ॥ १॥
निर्भयकुम्भजदिनानामुनिजनकृतसाधनयेआगम् ।
विगतवैरमृगदस्युखगादिबलाहकदाववियोगम् ॥ २॥
गोदातरलतरङ्गविचित्रितरुचिरकूलकृतशालम् ।
विहितनिवासविदेहसुतारघुनाथसुमित्राबालम् ॥ ३॥
खण्डितकामसमाकुलशूर्पणखाश्रुतिकरणविनासम् ।
खरदूषणरजनीचरसहितसहस्रचतुर्दशनाशम् ॥ ४॥
रावणशासनकनकहरिणमारीचनिपातनिधानम् ।
सीताहरणविलापनगृध्रविलोकनसङ्गतिदानम् ॥ ५॥
योजनबाहुकबन्धमहासुरमारणपावकसङ्गम् ।
नवधाभक्तिविवेकविचारणशबरीसंसृतिभगम् ॥ ६॥
नारदमुनिदर्शनविधिसन्ततरुचिरकलध्वनिगीतम् ।
पम्पानिकटसमीरतनयसंवादविशेषमभीतम् ॥ ७॥
श्रीजयदेवकवेरुदितं दण्डकवनचरितमनूपम् ।
यच्छतु मुक्तिपदं विमदं सुचिरं रुचिरं शुभरूपम् ॥ ८॥
अष्टपदी १७ गीतं सप्तदशम्
श्रीरामनाम मनोरमं भजामृततत्त्वमयम् ।
नतनोति यत्स्मरणेन जन्मजराधिमरणभयम् ॥ १॥
सुकृतेः परं प्रकृतेःपरं सत्त्वादिभावगतम् ।
विश्राममेकमनोगिरामज शङ्कराभिमतम् ॥ २॥
प्रल्हादनारदपुण्डरीकपराशरादिनुतम् ।
संसारसागरसुप्लवं मन्त्राधिमन्त्रयुतम् ॥ ३॥
यदि भजसि हरिमपि केवलं हृदि कर्मणा वचसा ।
योगेन किं यज्ञेन किं ह्यपरेण किं तपसा ॥ ४
उद्गीथरम्यपदक्रमोपनिषत्सुगीतपरम् ।
शबरीजटायुरजामिलादिकतापपापहरम् ॥ ५॥
रागादिदूरमशेषमुनिजनसेवितं सततम् ।
लोकाभिरामममानमानसमञ्जसाविततम् ॥ ६॥
ब्रह्माण्डसम्पुटरत्नमुज्ज्वलमकलमप्रलयम् ।
सर्वाश्रयं सर्वातिगं सर्वार्तिहं च समम् ॥ ७॥
तृष्णानिविडरजनीदिवाकरमसुरयूथभिदम् ।
जयदेवभाषितममद्भुतं भवसारभूतमिदम् ॥ ८॥
अष्टपदी १८ गीतमष्टादशम्
लङ्कापुरमवलोक्य करालम् ।
नानाभटपरिपूरितशालम् ।
स्मृत्य विभुं वातसुतो न चकार भयम् ॥ १॥
बहुविधलोहयन्त्रशृङ्गबाणम् ।
दौवारिकघृतपाणिकृपाणम् ॥ २॥
रुचिरनिकेतनतोरणमालम् ।
भ्राजमानमणिविरचितजालम् ॥ ३॥
शुभसोपानवापिकारम्यम् ।
सुरतरुभूषितविपिनमगम्यम् ॥ ४॥
सन्ततमसुरनिकरसञ्चारम् ।
कीलितलोकपालसुरदारम् ॥ ५॥
तुङ्गकनकमयसौधविकाशम् ।
मयनिर्मितमगपतिसङ्काशम् ॥ ६॥
अतिशयरुचिरदेववरगेहम् ।
देवविनिर्मितनिरूपमगेहम् ॥ ७॥
श्रीजयदेवविनिर्मितगानम् ।
सुखयतु साधुनिचयमनुमानम् ॥ ८॥
इति श्रीमद्रामगीतगोविन्दे महाकाव्ये श्रीजयदेवकृतौ
लङ्काप्रवेशो नाम चतुर्थः सर्गः ।
पञ्चमसर्गः ५ लङ्काविजयो
अष्टपदी १९ गीतमेकोनविंशम्
रजनीचररमणीपरिवीता ।
बालचन्द्रकलिकेव समीता ।
नाथ हरे सीदति सीताऽशोकवने ॥ १॥
कुशशरीरगतिरतिशयदीना ।
भूमिशयाशनसलिलविहीना ॥ २॥
ध्यायति तव मुखचन्द्रमुदारम् ।
त्यजति भुजगमिव मणिमयहारम् ॥ ३॥
भजति निशेषकिरणमिव जालम् ।
स्पृशति करेण मुहुर्निजभालम् ॥ ४॥
कलयति शरमिव मलयसमीरम् ।
मुञ्चति तप्तविलोचननीरम् ॥ ५॥
विरहतया विदधाति न हासम् ।
जनयति वन्हिविषमनिश्वासम् ॥ ६॥
रामरामरामेति सकामम् ।
वदति विलापतया वसुयाभम् ॥ ७॥
श्रीजयदेवकवेरिदमुदितम् ।
मुखयतु रामभक्तमतिमुदितम् ॥ ८॥
अष्टपदी २० गीतं विंशम्
पश्य पश्य रघुवर वरसेतुम् ।
परमदुरासदरूपपयोनिधिसलिलावलङ्घनहेतुम् ॥ १॥
शैलनिवहमानीय सुमनमिव शतयोजनपरिमाणम् ।
नानाकारशरीरवलीमुखवीराविहितनिर्माणम् ॥ २॥
वालितनयसुग्रीववायुसुतनलनीलादिविचारम् ।
शङ्खभुजगतिमिमकरचक्रकुलसङ्कुलमतिविस्तारम् ॥ ३॥
अञ्जननीलनीरनिधिमध्यगमुज्ज्वलफेनविकारम् ।
छायापथमिव गगनसभुद्यतमुडुगणमिलितमुदारम् ॥ ४॥
ऋक्षमल्लबहुराजिविराजितमिन्दुकिरणसमरूपम् ।
लङ्काविजयपत्रमर्पितमिव विधिना विपुलमनूपम् ॥ ५॥
सिद्धयक्षविद्याधरकिन्नरसुरवरलोचनलोभम् ।
यातुधानरमणीजनलोचनरोदनमभिगतशोभम् ॥ ६॥
वालखिल्यवैखानसफेनपवनचरमुनिकृतजापम् ।
राजमानराकेयदूरकृतदारुणबन्धनपापम् ॥ ७॥
पठति जनः सुचिरं सुमतिर्जयदेवविनिर्मितगीतम् ।
पश्यति नैव कदाचिदपि प्रतिबन्धकसंसृतिभीतम् ॥ ८॥
अष्टपदी २१ गीतमेकविंशम्
लङ्कापतिरालोकयदीशम् ।
इन्दीवरसमरुचिरविलोचनमरिमदमोचनकीशम् ॥ १॥
राकापतिशतकोटिमञ्जुमुखमनुपमचिबुकलसन्तम् ।
भृकुटीकुटिविलासतयारतिनायकचापहसम्तम् ॥ २॥
करकोदण्डशरप्रभया लसमानसमस्तशरीरम् ।
शक्रसमर्पितवर्मभृतं समराब्धिविलङ्घनधीरम् ॥ ३॥
बद्धजटामुकुटं निबिडं रजनीचरनाशनदक्षम् ।
चारुरथस्थमुदप्रपताकमखडितरोषविपक्षम् ॥ ४॥
कालनीयपशमं खलहं कलहं करदारुणमेतम् ।
मातलिसारथिसहितमत्तमहितलनबलेन समेतम् ॥ ५॥
परिकरकटितूणीरविभूषितमुद्गरबाणकरालम् ।
आकम्पिततुलसीदलसङ्कुलकुसुमकलितवनमालम् ॥ ६॥
तिष्ठ विमूढमते समरे दशकण्ठमिति प्रवदन्तम् ।
प्रस्फुरिताधरपल्लवयुगप्रविभासिमनोहरदन्तम् ॥ ७॥
श्रीजयदेवभणितमतिमञ्जुलरघुवरसमरविधानम् ।
पठति समरजयमतिशयपुरजयमेति महाभयदानम् ॥ ८॥
अष्टपदी २२ गीतं द्वाविंशम्
जय रामचन्द्र मायाऽतिदूर ।
रविवंशविभूषण मुकुटशूर ॥ १॥
ब्रह्मामहेन्द्रगन्धर्वगीत ।
कल्याणनिपुण गुणगणविनीत ॥ २॥
चण्डप्रयात खण्डितविराध ।
स्वर्गापवर्गद सरदगाध ॥ ३॥
करुणानिकेततम प्रबलरोष ।
भावाधिगम्य जितसकलदोष ॥ ४॥
धाराधरप्रतिम नीलदेह ।
सद्रूपबोधमयमोदगेह ॥ ५॥
व्यालादपत्र शतपत्रनेत्र ।
कूटस्थ पाणितलकलितवेत्र ॥ ६॥
सीतापतिरघुपतिजैनरुद्ध ।
विशसितसमस्तमायाविरुद्ध ॥ ७॥
जयदेवविनिर्मितमेव राम ।
कुरु तेन नाथ मम हृदयधाम ॥ ८॥
इति श्रीमद्रामगीतगोविन्दे महाकाव्ये श्रीजयदेवकृतौ
लङ्काविजयो नाम पञ्चमः सर्गः ।
षष्ठसर्गः ६ रामाभिषेकः
अष्टपदी २३ गीतं त्रयोविंशम्
पश्यत रामचन्द्रमतिशोभम् ।
विधिहरिहरदिननाथनाकपतिमुनिगणमानसलोभम् ॥ १॥
नीलशकलसनिमशरीररुचिशुक्तिसुविद्रुमहारम् ।
वामभागसीताशुभशोभितमनुगतहरिपरिवारम् ॥ २॥
भानुसमानपुष्परथसङ्गतमनुजसहितमसुरघ्नम् ।
चण्डविशिखकोदण्डविनाशितसकलचराचरविघ्नम् ॥ ३॥
मरतालिङ्गनगुरुपादाम्बुजप्रणतिविकम्पितभालम् ।
द्विजनतिकरणविधानपरस्परपृच्छं चलवनमालम् ॥ ४॥
मातृभवनकृतगमनमनिन्दितमणिमयपीठनिवासम् ।
चामरयुगलसितातपवारणमण्डितमञ्जुलहासम् ॥ ५॥
हसदुकूलपुञ्जमुकुटप्रभयाप्रतिमासिकपोलम् ।
निजजनमुपरिकृपामयशुभ्रकटाक्षनिवेशनलोलम् ॥ ६॥
बन्दिवेषधरवेदचतुष्टयविहितविजयगुणगाथम् ।
कनकरत्नमयपाणिविशेषकृताखिललोकसनाथम् ॥ ७॥
श्रीजयदेवविनिर्मितमतिशयरघुपतिचरितमनूपम् ।
हरिचरणस्य तनोतु शिवं हृदि मानसहंससरूपम् ॥ ८॥
अष्टपदी २४ गीतं चतुर्विंशम्
जहिहि शयनमरविन्दविलोचन खगकेतो ।
करुणापूरित शुभनयनेन विलोकय मङ्गलहेतो ॥ १॥
उदयति भानुरयं विधुना सममेति समस्ततमिस्रम् ।
दधति नभोरुणतामरुणरुणेन बभूव सदोजसमिश्रम् ॥ २॥
विकसति पद्मवनं सकलं विहगावलिदातिनिनादम् ।
हंसविरावविबोधितचक्रनिचपगतसर्वविषादम् ॥ ३॥
दीपशिखातिविशुद्धतरा मलिनत्वमुपैति विशाला ।
सीदति कुमुदमुलूकततिः प्रतिगच्छति लयमुडुमाला ॥ ४॥
कर्षति श्रृङ्खलकं गजता युगभागविभाजितनिद्रा ।
नमति महीपसभाऽमिमुखं तव राघव दूरदरिद्रा ॥ ५॥
गायति सामखिलामखिलामृषिराजखण्डितवीणा ।
नृत्यति देववधू रुचिरायुतभावभरेण नवीणा ॥ ६॥
शीतलमन्दसुगन्धसमीरगलितकुसुमावलिरेखा ।
पठति परस्परमेव पटुः श्रुतिपाठमवारितवेषा ॥ ७॥
श्रीकविराजशिरोमणिदामलसज्जयदेवविगीतम् ।
मोदभरं सुजनस्य तनोति करोतु मनो रसनीतम् ॥ ८॥
इति श्रीमद्रामगीतगोविन्दे महाकाव्ये श्रीजयदेवकृतौ
रामाभिषेको नाम षष्ठः सर्गः ।
इति कवि जयदेवकृतं रामगीतगोविन्दं सम्पूर्णम् ।
(Although in the similar form of the more
well-known Gitagovinda by Jayadevapandita,
this composition is by a different Jayadevakavi.
Selected songs were presented at
All India Road, Pune in 2009 with music
by Dr. Keshavchaitanya Kunte.
The audio of the program is available at
https://www.youtube.com/watch?v=Pxg8t3PGCpA
with Marathi/English commentary.
Encoded and proofread by Keshavchaitanya Kunte