रामकृष्णस्तुतिः ४

रामकृष्णस्तुतिः ४

(* शार्दूलविक्रीडितं वृत्तं) कौसल्यासुत देवकीसुत यशोदापुत्र गोगोपिका- सूनो (१) पृश्नितनूजनेऽदितिविकुण्ठाजानसूयात्मज । रोहिण्यात्मज देवहूतितनय श्रीरेणुकानन्दन ब्रह्माद्युद्भवमूल निस्तुल गुणैकालङ्कृते ! पाहि माम् ॥ १॥ कालिन्दीतटकेलिलोल कलनालास्यैकबद्धादर क्रीडानिर्जितकालियस्मय महादावानलप्राशन । कृष्ण क्लेशविनाशनाखिलकलाकौतूहलालङ्कृत क्रूरातिसमूहकाल करुणावारान्निधे! पाहि माम् ॥ २॥ कस्तूरीतिलकाभिराम कलिताकालाम्बुदारमच्छवे कुञ्जारण्यविलासकोकिल कलालापैकलुब्धश्रुते । कर्णालम्बिविलोलकुण्डल करेवेणो गलेकौस्तुभ भ्राजस्काञ्चनकान्तिचैल शिखिपिच्छोत्तसम्भृत् ! पाहि माम ॥ ३॥ साङ्गालङ्कृतबाहुदण्ड खगमेशस्यन्दन ख्यातिभृ- (२) त्स्वर्वीभूत कृतप्रसाद खलखद्योतप्रदीपायित । खेदानाप्त सरासुरान्तक (३) खरेषुस्तोमतूणीरभृ- त्खेलत्खेचरखञ्जरीटनयनागीतोन्नते! पाहि माम् ॥ ४॥ गोधीगोचर दूरगूढगरिमन्गीतामृताम्भोनिधे गोपीगोरसभुग्गुहागत गृहस्थश्रेष्ठ गुप्ताशय । गीष्पत्युत्तम गुर्वनुग्रहगृहीतागाधकीलातनो गुणज्ञानगभीरतत्व (४)गगनग्रस्तायते! पाहि माम् ॥ ५॥ गोविन्दाच्युत गोपबालक (५)गिरां दूरेस्य गोपीपते गङ्गातात गजेन्द्रतारक गदापाणे गदाग्रेभव । गोसंरक्षक गेयसद्गुणतते गोवर्धनोधारक ग्रैवेयीकृतगुञ्ज गोकुलवधूलीलागुरो! पाहि माम् ॥ ६॥ गङ्गाभृद्गिरिभृद्गदाभृदरिभृत्पाथोजभूस्कम्बुभृ(६) च्छ्रीभृत्कौस्तुभभृन्महीभृदसिभृत्तूणीरभृच्छार्ङ्गभृत् । गुञ्जाभूच्छिखिपिच्छभृत्तुलसिकाभृद्वंशभृद्वेत्रभृ- (७)च्छ्रीरभृत्कम्बलभृन्मनुष्यतनुभृच्छ्रीवत्सभृत्पाहि माम् ॥ ७॥ चक्रिंश्चित्तचकोर चन्द्र चतुरास्यादे चतुर्वेदवित् चातुर्याकर चारुचित्रचरितानिर्वाच्यवाचस्पते । चेतश्चोर चिरन्तनाचल चमत्काराञ्चिताचञ्चला चाराप्रच्युत चिन्तकाखिलजगच्चितामणे! पाहि माम् ॥ ८॥ ज्योतिर्जीवनकृत् जनार्दन जगज्जीवातुकृजाह्नवी- जन्मक्षेत्र जरादिवर्जित जयैकाधार जीवाश्रय । ज्याजाने जगदीश्वर व्रवधूजाराऽज जन्याजित ज्याघाताङ्कितरम्यदोर्जलधिजामातः प्रभो! पाहि माम् ॥ ९॥ तीर्थाधीश तपस्विमुख्य तपन त्रैय्यात्मक त्राणकृ- त्तत्वज्ञानद तारक त्रिभुवनस्थायिन् तमालद्युते । ताराचक्रगत त्रिविष्टपगुरो तेजोनिधे तूर्णग (८)त्र्यक्षेषोऽतनुतापशामक(९) तुरङ्गास्य प्रभो! पाहि माम् ॥ १०॥ दैत्यारे दलिताघ दानवरिपो दामोदर द्रौपदी दुःखारण्यदवादिदेव दमितादान्तावदातादृत । दूरास्तोदय दीर्घदर्शन दयासिन्धोऽतिदेवद्रुमो- दार द्राद्गितदासदैन्य(१०) दरभृ दिव्यद्यु ! पाहि माम् ॥ ११॥ दूर्वाश्यामल दासदूत दुरितास्पृष्ट द्युमन्देवकी- दायाद युसदां पते द्विजपते दर्वीकिरारिध्वज । दत्तात्रेय दिगन्तविश्रुत दृशां दुर्लक्ष्य दीनावनो- द्युक्तादीनवदावदाव(११) दयितानादिस्मृते! पाहि माम् ॥ १२॥ दोषज्ञ द्रविणप्रद प्रथमजाऽभिज्ञ क्रियाज्ञ क्रतो वैकुण्ठाधिपते दृढव्रत जितक्रोध प्रतीपान्तक । कैवल्यैश्वर देव केशव हृषीकेशाऽक्षराऽधोक्षज द्वारावत्यधिराज रुक्मिमदजिस्सौभान्तकृत्(१२) ! पाहि माम् ॥ १३॥ धर्माध्वावन धन्य धीर धरणीध्राधार धीप्रेरक ध्येयध्याननिविष्ट धार्मिक धुतानेकाघ काल ध्रुव । धानामुष्टिसुतुष्ट धेनुचरणप्रोद्धूतधुलीमिल- त्धाराधूसर धीमतां धन धृताऽजीर्यत्धृते! पाहि माम् ॥ १४॥ नित्यानन्द निसर्गनिर्मल निधे नागेन्द्र नारायण न्यासीशान नवीननीतिनिपुण न्यग्रोध (१३)नासीरभृत् । नानारूप निरीह नाथ नृहरे निर्माय नाकेश्वर न्यायात्मन्नृपते नमस्कृतिगते नानानुते ! पाहि माम् ॥ १५॥ नन्दाङ्गग्रसनोत्सुकाजगरभिद्युग्मार्जुनोन्मूलन द्रव्येशानुग शङ्खचूडदमनारिष्टप्रलम्बान्तकृत् । केशिद्वेषण धेनुकान्तक तृणावर्तघ्न विघ्नापह स्वीयानन्दकरावतार खलजिद्राधापते! पाहि माम् ॥ १६॥ पद्मावल्लभ पद्मनाथ परमप्रख्यात पायोधर- प्रख्य प्राज्ञ परात्पर प्रशमितापारप्रपन्नापद । पृथ्वीपालक पापिपावन पुरारातिप्रमोदास्पद प्रेष्ठ प्रेमल पार्थसूत पुरुजित्पूर्णद्युते ! पाहि माम् ॥ १७॥ पारावारग पापपर्वतपवे पर्जन्यकृत्पूतना- प्राणप्राशन पद्मसम्भवपितः प्रेक्षावतां पूर्वज । पुण्याख्यान पुराणपूरुष पदानम्रापदुद्धारकृ- त्पूताख्य प्रणवापराजित विपत्पाथस्तरे! पाहि माम् ॥ १८॥ प्रद्युम्न प्रथितप्रभाव पिशिताशघ्न प्रजापालक प्रह्मप्रेप्सितकृत्प्रसादसुमुख प्रांशोऽपवर्गप्रद । प्रीत प्रीतिकर प्रयागसदन प्राणिप्रयासापह प्रज्ञानाकलित प्रपञ्चरहित प्राचां पते! पाहि माम् ॥ १९॥ ब्रहाश्चर्य बुधेन्द्र बुद्धिद बलिन्बुद्धाख्य बुद्धाखिल ब्रह्मन्ब्राह्मण बाणबाहुदलन ब्रह्मण्य देवाब्जदृक् । बीभत्सुप्रिय बालकृष्ण बलभिद्ध्न्धो बकारे बकी क्ष्वेडस्तन्यनिबद्धतृष्ण बलिभूयाञ्चावटो! पाहि माम् ॥ २०॥ बद्धोन्मोचनकृद्धिभीषणसख ब्रह्मद्विदुत्सादन ब्रह्मास्त्रानलदग्धशात्रव बृहत्कीर्ते बलैकार्णव । बाणव्रातनिकृत्तराक्षसचमूतुङ्गोस्पतन्मस्तक- व्यूहाच्छादितबिम्बभास्कर कृतानेकस्तुते ! पाहि माम् ॥ २१॥ भौमास्वन्तक भीष्मसंस्तुत भुजङ्गेन्द्राभबाहोऽभव भ्राजिष्णोऽभयदासदक्ष भरतभ्रातर्भृशोदाहृत । भूषाभूषण भूतिभासुर भिषग्भैषज्यकृत् भारभृत् भैष्मीभर्तरिभारिविक्रमगते भृत्यार्तिभित्! पाहि माम् ॥ २२॥ भक्ताभीप्सितभद्रभव्यचरिताम्भोधेऽभिरामाकृते भूमन् भीहर भूभरापह भवभ्रान्तिघ्न भूतिप्रद । भावायत्त भजञ्जनाप्त भगवन्मास्वत्परार्ध्यप्रभ भ्रूसङ्केतवशानुवर्तिजगदुद्भूतिक्षते ! पाहि माम् ॥ २३॥ मेघश्याम मनोज्ञ मन्मथखने मानाय मीनाकृते मायाधीश्वर मानमानमधुभिन्मायिम्मुरद्वेषण । मूर्तानन्द महेश माधव मुने मात्सर्यमोहातिग म्लायत्सज्जनसस्यपूर्णकरुणावृष्टे महन् ! पाहि माम् ॥ २४॥ मार्कण्डेयगुरो मृडार्चितमहाशक्ते मनोमन्त्रकृत् मङ्गल्याभिध मञ्जुरूप मघवन्मार्तण्ड मृत्युजय । मुक्तालङ्कृत मुक्तपूजित मनोवा क्कायकर्मा तिग म्लेच्छोत्सादन मुक्त मुक्तिद महोराशे मधो! पाहि माम् ॥ २५॥ यज्ञाधीश यशोधने यदुपते योगेश योगीश्वर ध्येयाङ्घ्रिद्वय य त्नलभ्य यमिहृद्विश्राम यत्युत्तम । यातायातविरामकारण यमाद्यष्टाङ्गयोगस्थिते यज्वन् यज्ञशरीर यज्ञफलभुग्यज्ञान्तकृत्! पाहि माम् ॥ २६॥ रोलम्बालक(१४) रोहिताक्ष रणजित् रागिन् रसज्ञर्धिकृत् रत्नाधीश्वर रेणुकेय रिपुभिद्राजीवपत्रेक्षण । रक्षादक्षिण रैवताहितरते रोगघ्न रौद्राकृते रुद्राराधितपादपल्लव रमारङ्ग प्रभो! पाहि माम् ॥ २७॥ श्रीमद्राघव रामभद्र रमणीयोदारकीर्ते रवे राजाभिष्टुत राजराज रघुवंशोतंस रक्षोंऽतक । रामारञ्जन राम रावणरिपो रात्रिञ्चरत्रासकृत् रोचिष्णो रघुवीर रखरचिताकल्प प्रभो! पाहि माम् ॥ २८॥ लावण्याकर लोभनीयललितव्याहार लक्ष्मीपते! लीलामानुष लक्ष्मणाग्रज लयोत्पत्तिस्थितिप्रेक्षक । लोभानास्पद लोकलोचन लसल्लक्ष्मन् कलामाबुधे लङ्केशान्तक लेखमोचनयशोलोल प्रभो! पाहि माम् ॥ २९॥ वेदोत्धारक वेदवेद्य विषयव्यावृत्त विद्यानिधे विश्वव्यापक वेणुवादनपटो विद्युल्लताभाम्बर । विष्णो वामन वासुदेव विनतावंशावतंसध्वज व्यालाधीश्वरतल्प वासववरव्यूह व्रतिन् ! पाहि माम् ॥ ३०॥ वीर्योदारविराजमानविरते वावदान व्रजा लङ्कार व्यसनघ्र वारिरुहभृत् विद्वद्य विश्वम्भर । विश्वास्य व्यपकारवित्तम वराहाकार विश्वम्भरो- द्धारोदार विशिष्ट विश्ववरद व्योमावधे! पाहि माम् ॥ ३१॥ वालिध्वंसन (१५)वार्धिबन्धन वसिष्ठाप्तात्मदृक् विश्वदृक विश्वामित्रमखावन व्रतिपते वैदेहकन्यापते । विख्याताद्भुतलील वाडववधूव्रीडाव्यथावारण- व्यापाराङ्घ्रिरजस्क वारितविपन्नाधे विधे! पाहि माम् ॥ ३२॥ शौरे शाश्वत शुद्ध शोभन शतानन्द श्रितानन्दकृत् शर्व श्राव्यगुण श्रमापह शरण्याङ्घ्रे शुभोत्पादक । शोचिष्केश शताह्न शोकशमन श्रेयस्तते शापहृत् शम्भो शङ्कर शर्वरीकरशरच्चन्द्रास्य भो पाहि माम् ॥ ३३॥ शूराग्रेसर शान्त शान्तिद शमिन् शोभाकर श्रीकर श्रीकान्त श्रुतिशेवधे श्रुतिशतान्तःशंसित श्रीपते । श्यामाङ्ग श्वसनस्वरूप शरणप्राप्तावनैकाहत श्रीजाने शिशुपालशातन शिव श्रीश्रीनिधे! पाहि माम् ॥ ३४॥ शीलालङ्कृत शेषतल्पशयन श्रदालुसंशीलित श्वेतद्वीपपदस्थिते शतधृते शम्पाशताभांशुक । शर्माप्ते शिपिविष्ट शत्रुशमन श्रेष्ठश्रुते शारदा- शब्दागोचर शक्तिशंसन शुचे शास्त्रारणे! पाहि माम् ॥ ३५॥ शब्दब्रह्मशरीर शास्त्रकुशल श्लाघार्ह सच्छेखर श्लोक्य श्लक्ष्ण शिखीन्द्रपिच्छमुकुट श्यामासमालिङ्गित । शश्वच्छोभित शर्मकृत् शतमख श्राद्धेश शुत्धागम श्रीवत्साञ्चितवत्स शारदाशशिच्छत्र प्रभो! पाहि माम् ॥ ३६॥ सूक्ष्म स्वच्छ सुधांशुसुन्दर सुदृक् सर्वज्ञ सर्वेश्वर स्रष्टः साधुसहाय सम्मनसख स्वाधीन सत्यप्रिय । सत्यावल्लभ सत्यसङ्गर सुभद्रासोदर स्वङ्गद स्रग्विन्सामग (१६) सरिहेस्यनुजने सन् सस्कृते ! पाहि माम् ॥ ३७॥ सुत्रामानुज सात्वतर्षभ सहस्राक्षाङ्घ्रिदोर्मस्तक स्वर्भूसिद्धसमूहसेव्य सुभग स्वङ्ग स्वतस्सम्भव । सर्वाध्यक्ष सुजात सित्धिद सुहृत्संसारसन्तारण स्वामिन्सारसनेत्र सात्त्विक सुखस्तोमारण ! पाहि माम् ॥ ३८॥ सत्यज्ञाननिधे कलाकुलनिधे कारुण्यवारान्निधे शब्दब्रह्मनिधे यशोमृतनिधे विश्वष्टलीलानिधे । मानारस्मानिधे जगप्रयनिध लावण्यपाथोनिधे कल्याणैकनिधे महागुणनिधे तेजोनिधे ! पाहि माम् ॥ ३९॥ हर्यक्षानन होमनिष्ठ हुतभुग्धोतर्हविर्भोजन होमन्टेपितकाल हंस हितकृद्धेलाजितद्वेषण । हारालङ्कृत हेमभूषण हताराते हराराधक हादिन्याभ धनुर्लताधर हरे हर्षावुधे ! पाहि माम् ॥ ४०॥ क्षेत्रज्ञ क्षमिणांवर क्षितिभरक्षत्रापह क्षोभण क्षुत्तृष्णादिविकारपट्करहित क्ष्मानिर्जरैकप्रिय । क्षत्तृप्रेमपद क्षताहितमद क्षेमालय क्षौद्रवाक् क्षेत्रेश क्षणदाचरेशदमन क्षोणीपते ! पाहि माम् ॥ ४१॥ क्षीराम्भोनिधिमन्दिर क्षणकर क्षान्तापराध क्षम क्षाम क्षीणविवर्धन क्षपितरुक्क्षुण्णासुरानीकप । क्ष्वेडग्रीवनुत क्षुमासुमनिभ क्षुब्धाब्धिफेनस्मित क्षिप्रोत्धार करोहित क्षरपर क्षेत्रस्थिते ! पाहि माम् ॥ ४२॥ छिन्नानेकभवोत्सवासनगुण च्छन्दानुगेज्छावश छद्मद्यूतहताप्तसम्पदवनीपालासुरच्छेदक । छत्रीभूतफणीन्द्रवारितघनासारच्छलानाकुल छन्दोभिष्टुतपादपङ्कजरजःस्वच्छच्छवे! पाहि माम् ॥ ४३॥ सत्त्वाढ्यप्रकृते परास्तनिकृते निर्दोषमोदाकृते सर्वत्रोपकृते विगीतविकृते लब्धात्मवित्सस्कृते । नित्यानन्तधृते दयालयमतेऽन्वर्थापबाधस्तुते भक्तस्वर्व्रतते क्षताहिततते लक्ष्मीपते ! पाहि माम् ॥ ४४॥ विद्वद्वृन्न्दपते तपोनिधिपते तत्वज्ञगोष्ठीपते पुण्यारण्यपते बहुप्रदपते सद्वीरसेनापते । योगाभ्यासिपते क्षमाधनपते विष्वग्दयावत्पते दीनानाथपते जगत्रयपते सीतापते ! पाहि माम् ॥ ४५॥ वाणीनाथगुरो सनन्दनगुरो सद्भक्तसंसद्गुरो प्रादादिगुरो विभीषणगुरो सुग्रोवसेनागुरो । गीर्वाणर्षिगुरो पराशरशुकव्यासांवरीषोद्धव- व्याधाक्रूरकिरीटिदाल्भ्यजनक श्रीसद्गुरो! पाहि माम् ॥ ४६॥ भक्ताब्जद्युमणे महीपतिमणे शस्त्रज्ञचूडामणे भास्वद्वंशमणे सुलक्षणमणे शास्त्रज्ञसंसन्मणे । वैराग्याढ्यमणे सुरद्रुममणे देवर्षिभूषामणे पुण्यश्लोकमणे पुरातनमणे चिन्तामणे! पाहि माम् ॥ ४७॥ अक्रूरेक्षितदिव्यरूप रजकव्यापादन स्वेष्टकृत् कुब्जारूपद पुण्यदर्शन जगन्नेत्रोत्सवैकाकर । मालाकारकृतप्रसाद कुशलालङ्कार रामानुज ध्वस्तेष्वास हतद्विपेन्द्र रदभृच्चाणूरभित् ! पाहि माम् ॥ ४८॥ मत्तेभोद्भटमल्लमर्दन महावीर प्रजारञ्जन स्वायत्तोग्रपराक्रमातरुचे कंसासुविध्वंसन । सद्बन्न्धो वसुदेवबन्धहरण स्वीयेच्छितापूरण श्रीसान्दीपनि शिष्य कालयवनाराते प्रभो! पाहि माम् ॥ ४९॥ कौन्तेयप्रतिपालनोत्सुक जरासन्धाभियाते (१७)नृगो- द्धर्तः पौण्ड्रकमूर्धकर्तन सुधन्वघ्नक्षराजार्चित । भामेच्छावशपारिजातहरण प्रत्यूह कृद्वज्रभृ- द्दर्पघ्नाजित सन्मयूरकरुणाम्भोद प्रभो ! पाहि (१८)माम् ॥ ५०॥ इति श्रीरामनन्दनमयूरेश्वरकृता रामकृष्णस्तुतिः समाप्ता । टिप्पणि * यद्यपि कविलिखितायां मातृकायां ``रामकृष्णस्तुति, पत्रे २।'' इति लिखितं वर्तते तथापि काव्यसङ्ग्रहमुद्रिते पुस्तके दृश्यमानं ``हरिसम्बोधनस्तोत्रम्'' इत्येवान्वर्थ नामास्य भासते । १। देवकीतनय । २। हस्तदोषः-वर्वी । खवीम्भूत वामन । ३। सराणामिषूणां स्तोमो यत्र तादृशं तूणीरं विभीर्तीति तत्सम्बुद्धैः । ४। गगनग्रस्ता आयतिर्विस्तारो यस्य । ५। गिरां वाचां दूरेत्यो दूरेभवोऽविषय इति यावत् । ६। अरि चक्रं तद्विभतीति । ७। शिचं शिक्यं विभतीति तादृक् । ८। त्र्वक्षस्यम्बकः इपुर्वाणो यस्य । ९। ``क'' इत्यपेक्षितमपि प्रमादादलिखितम् । १०। दितं खण्डितं दासानां दैन्यं येन सः । ११। आदीनवा दोषास्तेषां दावो वनं तस्य दावो वहिः । १२। सौभः शाल्वः । १३। नासीरं सेनामुखम् । १४। रोलम्बा भ्रमरास्तत्सदृशा अलका यस्य । १५। वाधिः समुद्रः । १६। सीरहेतिबलभद्रः । १७। हस्तदोषः-नृगोधर्तः । १८। अत्र समाप्तिद्योतकः कविकाव्यनामाद्युल्लेखो न वर्तते । Proofread by Rajesh Thyagarajan
% Text title            : Ramakrishna Stuti
% File name             : rAmakRRiShNastutiH4.itx
% itxtitle              : rAmakRiShNastutiH 4 (shrIrAmanandanamayUreshvarakRitam kausalyAsuta devakIsuta yashodAputra)
% engtitle              : rAmakRiShNastutiH 4
% Category              : raama, moropanta, stuti, krishna
% Location              : doc_raama
% Sublocation           : raama
% SubDeity              : krishna
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org