रामनाममहिमा

रामनाममहिमा

(गीतिवृत्तं) राम! । तव नाम हित्वा मन्त्रानन्याञ्जपञ्जनो मन्दः । त्यक्त्वा चिन्तारत्नं गृह्णन्नितरान्मणीन्कथं सुज्ञः ॥ १॥ तव नाम्नैव कविमुखं भाति न चान्येन शग्दशास्त्रेण । अशिवमसिन्दूरतिलकमपि रत्नभृदेव सुभ्रुवो वदनम् ॥ २॥ यो नाम वज्रकवचं तव चन्द्रकलावतंसनुत! । धत्ते । रघुनाय! जगति सकले स कलेरतिदुःसहः पुमानेकः ॥ ३॥ अपि यस्मै कस्मैचिज्जपते दीयन्त एव नाम्ना याः । दातुमलं ताः सिद्धीरधिकारापेक्षिणो हि नामाम्नायाः(१) ॥ ४॥ मज्जयति श्रितमितरा जनमजकुलतिलक! । का न नौकाऽस्तां । तर्तुं श्रिता वयं यां पदयुगुलीं ते सकाननोकास्ताम् ॥ ५॥ स्फुटतु शतधा श्रुते स्वयि यत्राश्रुनपितमेवतत्तूरः । धत्तेऽभक्तः(२) पशुरपि नृत्वं कनकरवमिव स धत्तूरः ॥ ६॥ भूतिं बिभर्ति तनुते गतिमपि च वृषेण सत्यसुप्रियकृत् । कामं हरति हरति ते नाम श्रीराम वैश्रवणमित्रम् ॥ ७॥ पिवतः सुरभेः स्तन्यं वरसस्याण्वपि तथा न राम! । हितं । जन्तो म यथा तेऽप्यमरा न पिबन्त्यदो न रामहितम् ॥ ८॥ नाम्नीवामोति न शं कारुण्यनदीन(३)! । मातुरङ्केऽपि । नाम्नोऽन्ये त्रातुमलं लोकेषु न दीनमातुरं केऽपि ॥ ९॥ प्राप्य तव नाम निर्वृत्तिमेति यथा मातुरुरसिज बालः । मञ्चोऽपरः पिपासोरिव लिप्तः काममुरसि जम्बालः(४) ॥ १०॥ मातुः स्तन्येन यथा बालास्त्यक्तास्तवार्य ! । नाम्ना ये । स्पष्टं देतररस इव शक्तिस्तांस्त्रातुमस्ति नाम्नाये ॥ ११॥ इति श्रीरामनन्दनमयूरेश्वरकृता रामनाममाहिमा(५) समाप्ता । टिप्पणि १। आम्नायाः वेदाः । २। यथा धत्तूरः कनकस्य सुवर्णस्य सर्वानपि पर्यायान् धत्ते न तु स तत्त्वतः सुवर्णं तथैव अभक्तः पशुपदवाच्योऽपि वृथैव नृत्त्वं धत्ते । ३। नदीनामिनः स्वामी । कारुण्यनदीनः करुणासमुद्र इति यावत् । ४। जम्बालः पङ्कः । ५। अस्य प्रकरणस्य नाम न कविलिखितमुपलभ्यते । अस्माभिरेव प्रकरणार्थमनुसृत्य नामैतत्कल्पितमिति शातव्यं सहृदयैः । Proofread by Rajesh Thyagarajan
% Text title            : Ramanamamahima
% File name             : rAmanAmamahimA.itx
% itxtitle              : rAmanAmamahimA (shrIrAmanandanamayUreshvarakRitam)
% engtitle              : rAmanAmamahimA
% Category              : raama, moropanta
% Location              : doc_raama
% Sublocation           : raama
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org