श्रीरामसहस्रनामस्तोत्रं अनन्तसुतश्रीदिवाकरविरचितम्

श्रीरामसहस्रनामस्तोत्रं अनन्तसुतश्रीदिवाकरविरचितम्

अनन्तसुतश्रीदिवाकरघैसासशास्त्रिविरचितं प्रज्ञागोदावरीतीरे चेतःपर्णकुटीकृते । वैदेहीशक्तिसंयुक्तं तपस्यालक्ष्मणद्वयम् ॥ पञ्चेन्द्रियपञ्चवटीनिवासस्थं धनुर्धरम् । ध्यायाम्यात्मस्वरूपं तं राघवं भयनाशनम् ॥ वाल्मीकि-भरद्वाज-दिवाकराः ऋषयः, अनुष्टुप् छन्दः, श्रीरामचन्द्रो देवता । प्रातर्ध्येयः सदाभद्रो भयभञ्जनकोविदः इति बीजम् । सूक्ष्मबुद्धिर्महातेजा अनासक्तः प्रियाहवः इति शक्तिः । वर्धिष्णुर्विजयी प्राज्ञो रहस्यज्ञो विमर्शविदिति कीलकम् । श्रीरामसहस्रनामस्तोत्रस्य जपे विनियोगः । कदाचित्पूर्णसङ्कल्पो वाल्मीकिकविरात्मवान्। ध्यायन् राममुपाविष्टः स्वाश्रमे शान्तचेतसा ॥ १॥ अभिगम्य भरद्वाजस्तमुवाचादरेण भोः । श्रुतं दृष्टं च चरितं रामचन्द्रस्य पावनम् ॥ २॥ ललितं विस्तरं सौम्यं कारुण्यमधुरं शुभम् । स्मृत्वा स्वानन्दभरितं हृदयं मे भवत्यहो ॥ ३॥ तत्तथा प्राकृतैर्लोकैर्यथा साङ्गं न गीयते । कलौ स्वल्पात्मधैर्येभ्यो दुरापस्तं विशेषतः ॥ ४॥ भवान् प्रातिभविद्यायां प्रवीणः परमार्थतः । तद्ब्रवीतु हि रामस्य सङ्क्षेपेण महागुणान् ॥ ५॥ किं नित्यं पठनीयं किं स्वल्पसारैर्जनैः श्रुतम् । भवेत्कल्याणकृल्लोके प्रेरणादायकं तथा ॥ ६॥ तच्छ्रुत्वा सादरं वाक्यं वाल्मीकिकविरब्रवीत् । श‍ृणु नामानि रामस्य सहस्रणि यथाक्रमम् ॥ ७॥ स्तोत्रमेतत्पठित्वा हि भक्तो ज्ञास्यति सर्वथा । राघवस्य गुणान् मुख्यान् ध्यात्वा शान्तिं निगच्छति ॥ ८॥ अथ स्तोत्रम् । ॐ आर्यश्रेष्ठो धरापालः साकेतपुरपालकः । एकबाणो धर्मवेत्ता सत्यसन्धोऽपराजितः ॥ १॥ इक्ष्वाकुकुलसम्भूतो रघुनाथः सदाश्रयः । अघध्वंसी महापुण्यो मनस्वी मोहनाशनः ॥ २॥ अप्रमेयो महाभागः सीतासौन्दर्यवर्धनः । अहल्योद्धारकः शास्ता कुलदीपः प्रभाकरः ॥ ३॥ आपद्विनाशी गुह्यज्ञः सीताविरहव्याकुलः । अन्तर्ज्ञानी महाज्ञानी शुद्धसञ्ज्ञोऽनुजप्रियः ॥ ४॥ असाध्यसाधको भीमो मितभाषी विदां वरः । अवतीर्णः समुत्तारो दशस्यन्दनमानदः ॥ ५॥ आत्मारामो विमानार्हो हर्षामर्षसुसङ्गतः । अभिगम्यो विशालात्मा विरामश्चिन्तनात्मकः ॥ ६॥ अद्वितीयो महायोगी साधुचेताः प्रसादनः । उग्रश्रीरन्तकस्तेजस्तारणो भूरिसङ्ग्रहः ॥ ७॥ एकदारः सत्त्वनिधिः सन्निधिः स्मृतिरूपवान् । उत्तमालङ्कृतः कर्ता उपमारहितः कृती ॥ ८॥ आजानुबाहुरक्षुब्धः क्षुब्धसागरदर्पहा । आदित्यकुलसन्तानो वंशोचितपराक्रमः ॥ ९॥ अनुकूलः सतां सद्भिर्भावबद्धकरैः स्तुतः । उपदेष्टा नृपोत्कृष्टो भूजामाता खगप्रियः ॥ १०॥ ओजोराशिर्निधिः साक्षात्क्षणदृष्टात्मचेतनः । उमापरीक्षितो मूकः सन्धिज्ञो रावणान्तकः ॥ ११॥ अलौकिको लोकपालस्त्रैलोक्यव्याप्तवैभवः । अनुजाश्वासितः शिष्टो वरिष्ठश्चापधारिषु ॥ १२॥ उद्यमी बुद्धिमान् गुप्तो युयुत्सुः सर्वदर्शनः । ऐक्ष्वाको लक्ष्यणप्राणो लक्ष्मीवान् भार्गवप्रियः ॥ १३॥ इष्टदः सत्यदिदृक्षुर्दिग्जयी दक्षिणायनः । अनन्यवृत्तिरुद्योगी चन्द्रशेखरशान्तिदः ॥ १४॥ अनुजार्थसमुत्कण्ठः सुरत्राणः सुराकृतिः । अश्वमेधी यशोवृद्धस्तरुणस्तारणेक्षणः ॥ १५॥ अप्राकृतः प्रतिज्ञाता वरप्राप्तो वरप्रदः । अभूतपूर्वोऽद्भुतध्येयो रुद्रप्रेमी सुशीतलः ॥ १६॥ अन्तःस्पृक् धनुःस्पृक्चैव भरतापृष्टकौशलः । आत्मसंस्थो मनःसंस्थः सत्त्वसंस्थो रणस्थितः ॥ १७॥ ईर्ष्याहीनो महाशक्तिः सूर्यवंशी जनस्तुतः । आसनस्थो बान्धवस्थः श्रद्धास्थानं गुणस्थितः ॥ १८॥ इन्द्रमित्रोऽशुभहरो मायाविमृगघातकः । अमोघेषुः स्वभावज्ञो नामोच्चारणसंस्मृतः ॥ १९॥ अरण्यरुदनाक्रान्तो बाष्पसङ्कुललोचनः । अमोघाशीर्वचोऽमन्दो विद्वद्वन्द्यो वनेचरः ॥ २०॥ इन्द्रादिदेवतातोषः संयमी व्रतधारकः । अन्तर्यामी विनष्टारिर्दम्भहीनो रविद्युतिः ॥ २१॥ काकुत्स्थो गिरिगम्भीरस्ताटकाप्राणकर्षणः । कन्दमूलान्नसन्तुष्टो दण्डकारण्यशोधनः ॥ २२॥ कर्तव्यदक्षः स्नेहार्द्रः स्नेहकृत्कामसुन्दरः । कैकेयीलीनप्रवृत्तिर्निवृत्तिर्नामकीर्तितः ॥ २३॥ कबन्धघ्नो भयत्राणो भरद्वाजकृतादरः । करुणः पुरुषश्रेष्ठः पुरुषः परमार्थवित्॥ २४॥ केवलः सुतसङ्गीताकर्षितो ऋषिसङ्गतः । काव्यात्मा नयविन्मान्यो मुक्तात्मा गुरुविक्रमः ॥ २५॥ क्रमज्ञः कर्मशास्त्रज्ञः सम्बन्धज्ञः सुलक्षः । किष्किन्धेशहिताकाङ्क्षी लघुवाक्यविशारदः ॥ २६॥ कपिश्रेष्ठसमायुक्तः प्राचीनो वल्कलावृतः । काकप्रेरितब्रह्मास्त्रः सप्ततालविभञ्जनः ॥ २७॥ कपटज्ञः कपिप्रीतः कविस्फूर्तिप्रदायकः । किंवदन्तीद्विधावृत्तिर्निधाराद्रिर्विधिप्रियः ॥ २८॥ कालमित्रः कालकर्ता कालदिग्दर्शितान्तवित् । क्रान्तदर्शी विनिष्क्रान्तो नीतिशास्त्रपुरःसरः ॥ २९॥ कुण्डलालङ्कृतश्रोत्रो भ्रान्तिहा भ्रमनाशकः । कमलायताक्षो नीरोगः सुबद्धाङ्गो मृदुस्वनः ॥ ३०॥ क्रव्यादघ्नो वदान्यात्म संशयापन्नमानसः । कौसल्याक्रोडविश्रामः काकपक्षधरः शुभः ॥ ३१॥ खलक्षयोऽखिलश्रेष्ठः पृथुख्यातिपुरस्कृतः । गुहकप्रेमभाग्देवो मानवेशो महीधरः ॥ ३२॥ गूढात्मा जगदाधारः कलत्रविरहातुरः । गूढाचारो नरव्याघ्रो बुधो बुद्धिप्रचोदनः ॥ ३३॥ गुणभृद्गुणसङ्घातः समाजोन्नतिकारणः । गृध्रहृद्गतसङ्कल्पो नलनीलाङ्गदप्रियः ॥ ३४॥ गृहस्थो विपिनस्थायी मार्गस्थो मुनिसङ्गतः । गूढजत्रुर्वृषस्कङ्घो महोदारः शमास्पदः ॥ ३५॥ चारवृत्तान्तसन्दिष्टो दुरवस्थासहः सखा । चतुर्दशसहस्रघ्नो नानासुरनिषूदनः ॥ ३६॥ चैत्रेयश्चित्रचरितः चमत्कारक्षमोऽलघुः । चतुरो बान्धवो भर्ता गुरुरात्मप्रबोधनः ॥ ३७॥ जानकीकान्त आनन्दो वात्सल्यबहुलः पिता । जटायुसेवितः सौम्यो मुक्तिधाम परन्तपः ॥ ३८॥ जनसङ्ग्रहकृत्सूक्ष्मश्चरणाश्रितकोमलः । जनकानन्दसङ्कल्पः सीतापीरणयोत्सुकः ॥ ३९॥ तपस्वी दण्डनाधारो देवासुरविलक्षणः । त्रिबन्धुर्विजयाकाङ्क्षी प्रतिज्ञापारगो महान् ॥ ४०॥ त्वरितो द्वेषहीनेच्छः स्वस्थः स्वागततत्परः । जननीजनसौजन्यः परिवाराग्रणीर्गुरुः ॥ ४१॥ तत्त्ववित्तत्त्वसन्देष्टा तत्त्वाचारी विचारवान् । तीक्ष्णबाणश्चापपाणिः सीतापाणिग्रही युवा ॥ ४२॥ तीक्ष्णाशुगः सरित्तीर्णो लङ्घितोच्चमहीधरः । देवतासङ्गतोऽसङ्गो रमणीयो दयामयः ॥ ४३॥ दिव्यो देदीप्यमानाभो दारुणारिनिषूदनः । दुर्धर्षो दक्षिणो दक्षो दीक्षितोऽमोघवीर्यवान् ॥ ४४॥ दाता दूरगताख्यातिर्नियन्ता लोकसंश्रयः । दुष्कीर्तिशङ्कितो वीरो निष्पापो दिव्यदर्शनः ॥ ४५॥ देहधारी ब्रह्मवेत्ता विजिगीषुर्गुणाकरः । दैत्यघाती बाणपाणिर्ब्रह्यास्त्राढ्यो गुणान्वितः ॥ ४६॥ दिव्याभरणलिप्ताङ्गो दिव्यमाल्यसुपूजितः । दैवज्ञो देवताराध्यो देवकार्यसमुत्सुकः ॥ ४७॥ दृढप्रतिज्ञो दीर्घायुर्दुष्टदण्डनपण्डितः । दण्डकारण्यसञ्चारी चतुर्दिग्विजयी जयः ॥ ४८॥ दिव्यजन्मा इन्द्रियेशः स्वल्पसन्तुष्टमानसः । देवसम्पूजितो रम्यो दीनदुर्बलरक्षकः ॥ ४९॥ दशास्यहननोऽदूरः स्थाणुसदृशनिश्चयः । दोषहा सेवकारामः सीतासन्तापनाशनः ॥ ५०॥ दूषणघ्नः खरध्वंसी समग्रनृपनायकः । दुर्धरो दुर्लभो दीप्तो दुर्दिनाहतवैभवः ॥ ५१॥ दीननाथो दिव्यरथः सज्जनात्ममनोरथः । दिलीपकुलसन्दीपो रघुवंशसुशोभनः ॥ ५२॥ दीर्घबाहुर्दूरदर्शी विचारी विधिपण्डितः । धनुर्धरो धनी दान्तस्तापसो नियतात्मवान् ॥ ५३॥ धर्मसेतुर्धर्ममार्गः सेतुबन्धनसाधनः । धर्मोद्धारो मनोरूपो मनोहारी महाधनः ॥ ५४॥ ध्यातृध्येयात्मको मध्यो मोहलोभप्रतिक्रियः । धाममुक् पुरमुग्वक्ता देशत्यागी मुनिव्रती ॥ ५५॥ ध्यानशक्तिर्ध्यानमूर्तिर्ध्यातृरूपो विधायकः । धर्माभिप्रायविज्ञानी दृढो दुःस्वप्ननाशनः ॥ ५६॥ धुरन्धरो धराभर्ता प्रशस्तः पुण्यबान्धवः । नीलाभो निश्चलो राजा कौसल्येयो रघूत्तमः ॥ ५७॥ नीलनीरजसङ्काकाशः कर्कशो विषकर्षणः । निरन्तरः समाराध्यः सेनाध्यक्षः सनातनः ॥ ५८॥ निशाचरभयावर्तो वर्तमानस्त्रिकालवित् । नीतिज्ञो राजनीतिज्ञो धर्मनीतिज्ञ आत्मवान् ॥ ५९॥ नायकः सायकोत्सारी विपक्षासुविकर्षणः । नौकागामी कुशेशायी तपोधामार्तरक्षणः ॥ ६०॥ निःस्पृहः स्पृहणीयश्रीर्निजानन्दो वितन्द्रितः । नित्योपायो वनोपेतो गुहकः श्रेयसां निधिः ॥ ६१॥ निष्ठावान्निपुणो धुर्यो धृतिमानुत्तमस्वरः । नानाऋषिमखाहूतो यजमानो यशस्करः ॥ ६२॥ मैथिलीदूषितार्तान्तःकरणो विबुधप्रियः । नित्यानित्यविवेकी सत्कार्यसज्जः सदुक्तिमान् ॥ ६३॥ पुरुषार्थदर्शको वाग्मी हनुमत्सेवितः प्रभुः । प्रौढप्रभावो भावज्ञो भक्ताधीनो ऋषिप्रियः ॥ ६४॥ पावनो राजकार्यज्ञो वसिष्ठानन्दकारणः । पर्णगेही विगूढात्मा कूटज्ञः कमलेक्षणः ॥ ६५॥ प्रियार्हः प्रियसङ्कल्पः प्रियामोदनपण्डितः । परदुःखार्तचेता दुर्व्यसनेऽचलनिश्चयः ॥ ६६॥ प्रमाणः प्रेमसंवेद्यो मुनिमानसचिन्तनः । प्रीतिमान् ऋतवान् विद्वान् कीर्तिमान् युगधारणः ॥ ६७॥ प्रेरकश्चन्द्रवच्चारुर्जागृतः सज्जकार्मुकः । पूज्यः पवित्रः सर्वात्मा पूजनीयः प्रियंवदः ॥ ६८॥ प्राप्यः प्राप्तोऽनवद्यः स्वर्निलयो नीलविग्रही । परतत्त्वार्थसन्मूर्तिः सत्कृतः कृतविद्वरः ॥ ६९॥ प्रसन्नः प्रयतः प्रीतः प्रियप्रायः प्रतीक्षितः । पापहा शक्रदत्तास्त्रः शक्रदत्तरथस्थितः ॥ ७०॥ प्रातर्ध्येयः सदाभद्रो भयभञ्जनकोविदः । पुण्यस्मरणः सन्नद्धः पुण्यपुष्टिपरायणः ॥ ७१॥ पुत्रयुग्मपरिस्पृष्टो विश्वासः शान्तिवर्धनः । परिचर्यापरामर्शी भूमिजापतिरीश्वरः ॥ ७२॥ पादुकादोऽनुजप्रेमी ऋजुनामाभयप्रदः । पुत्रधर्मविशेषज्ञः समर्थः सङ्गरप्रियः ॥ ७३॥ पुष्पवर्षावशुभ्राङ्गो जयवानमरस्तुतः । पुण्यश्लोकः प्रशान्तार्चिश्चन्दनाङ्गविलेपनः ॥ ७४॥ पौरानुरञ्जनः शुद्धः सुग्रीवकृतसङ्गतिः । पार्थिवः स्वार्थसन्यासी सुवृत्तः परचित्तवित् ॥ पुष्पकारूढवैदेहीसंलापस्नेहवर्धनः । पितृमोदकरोऽरूक्षो नष्टराक्षसवल्गनः ॥ ७६॥ प्रावृण्मेघसमोदारः शिशिरः शत्रुकालनः । पौरानुगमनोऽवध्यो वैरिविध्वंसनव्रती ॥ ७७॥ पिनाकिमानसाह्लादो वालुकालिङ्गपूजकः । पुरस्थो विजनस्थायी हृदयस्थो गिरिस्थितः ॥ ७८॥ पुण्यस्पर्शः सुखस्पर्शः पदसंस्पृष्टप्रस्तरः । प्रतिपन्नसमग्रश्रीः सत्प्रपन्नः प्रतापवान् ॥ ७९॥ प्रणिपातप्रसन्नात्मा चन्दनाद्भुतशीतलः । पुण्यनामस्मृतो नित्यो मनुजो दिव्यतां गतः ॥ ८०॥ बन्धच्छेदी वनच्छन्दः स्वच्छन्दश्छादनो ध्रुवः । बन्धुत्रयसमायुक्तो हृन्निधानो मनोमयः ॥ ८१॥ विभीषणशरण्यः श्रीयुक्तः श्रीवर्धनः परः । बन्धुनिक्षिप्तराज्यस्वः सीतामोचनधोरणी ॥ ८२॥ भव्यभालः समुन्नासः किरीटाङ्कितमस्तकः । भवाब्धितरणो बोधो धनमानविलक्षणः ॥ ८३॥ भूरिभृद्भव्यसङ्कल्पो भूतेशात्मा विबोधनः । भक्तचातकमेघार्द्रो मेधावी वर्धितश्रुतिः ॥ ८४॥ भयनिष्कासनोऽजेयो निर्जराशाप्रपूरकः । भवसारो भावसारो भक्तसर्वस्वरक्षकः ॥ ८५॥ भार्गवौजाः समुत्कर्षो रावणस्वसृमोहनः । भरतन्यस्तराज्यश्रीर्जानकीसुखसागरः ॥ ८६॥ मिथिलेश्वरजामाता जानकीहृदयेश्वरः । मातृभक्तो ह्यनन्तश्रीः पितृसन्दिष्टकर्मकृत्॥ ८७॥ मर्यादापुरुषः शान्तः श्यामो नीरजलोचनः । मेघवर्णो विशालाक्षः शरवर्षावभीषणः ॥ ८८॥ मन्त्रविद्गाधिजादिष्टो गौतमाश्रमपावनः । मधुरोऽमन्दगः सत्त्वः सात्त्विको मृदुलो बली ॥ ८९॥ मन्दस्मितमुखोऽलुब्धो विश्रामः सुमनोहरः । मानवेन्द्रः सभासज्जो घनगम्भीरगर्जनः ॥ ९०॥ मैथिलीमोहनो मानी गर्वघ्नः पुण्यपोषणः । मधुजो मधुराकारो मधुवाङ्मधुराननः ॥ ९१॥ महाकर्मा विराधघ्नो विघ्नशान्तिररिन्दमः । मर्मस्पर्शी नवोन्मेषः क्षत्रियः पुरुषोत्तमः ॥ ९२॥ मारीचवञ्चितो भार्याप्रियकृत्प्रणयोत्कटः । महात्यागी रथारूढः पदगामी बहुश्रुतः ॥ ९३॥ महावेगो महावीर्यो वीरो मातलिसारथिः । मखत्राता सदाचारी हरकार्मुकभञ्जनः ॥ ९४॥ महाप्रयासः प्रामाण्यग्राही सर्वस्वदायकः । मुनिविघ्नान्तकः शस्त्री शापसम्भ्रान्तलोचनः ॥ ९५॥ मलहारी कलाविज्ञो मनोज्ञः परमार्थवित् । मिताहारी सहिष्णुर्भूपालकः परवीरहा ॥ ९६॥ मातृस्नेही सुतस्नेही स्निग्धाङ्गः स्निग्धदर्शनः । मातृपितृपदस्पर्शी अश्मस्पर्शी मनोगतः ॥ ९७॥ मृदुस्पर्श इषुस्पर्शी सीतासम्मितविग्रहः । मातृप्रमोदनो जप्यो वनप्रस्थः प्रगल्भधीः ॥ ९८॥ यज्ञसंरक्षणः साक्षी आधारो वेदविन्नृपः । योजनाचतुरः स्वामी दीर्घान्वेषी सुबाहुहा ॥ ९९॥ युगेन्द्रो भारतादर्शः सूक्ष्मदर्शी ऋजुस्वनः । यदृच्छालाभलघ्वाशी मन्त्ररश्मिप्रभाकरः ॥ १००॥ यज्ञाहूतनृपवृन्दो ऋक्षवानरसेवितः । यज्ञदत्तो यज्ञकर्ता यज्ञवेत्ता यशोमयः ॥ १०१॥ यतेन्द्रियो यती युक्तो राजयोगी हरप्रियः । राघवो रविवंशाढ्यो रामचन्द्रोऽरिमर्दनः ॥ १ ० २॥ रुचिरश्चिरसन्धेयः सङ्घर्षज्ञो नरेश्वरः । रुचिरस्मितशोभाड्यो दृढोरस्को महाभुजः ॥ १०३॥ राज्यहीनः पुरत्यागी बाष्पसङ्कुललोचनः । ऋषिसम्मानितः सीमापारीणो राजसत्तमः ॥ १०४॥ रामो दाशरथिः श्रेयान् परमात्मसमो भुवि । लङ्केशक्षोभणो धन्यश्चेतोहारी स्वयन्धनः ॥ १०५॥ लावण्यखनिराख्यातः प्रमुखः क्षत्ररक्षणः । लङ्कापतिभयोद्रेकः सुपुत्रो विमलान्तरः ॥ १०६॥ विवेकी कोमलः कान्तः क्षमावान् दुरितान्तकः । वनवासी सुखत्यागी सुखकृत्सुन्दरो वशी ॥ १०७॥ विरागी गौरवो धीरः शूरो राक्षसघातकः । वर्धिष्णुर्विजयी प्राज्ञो रहस्यज्ञो विमर्शवित्॥ १०८॥ वाल्मीकिप्रतिभास्रोतः साधुकर्मा सतां गतिः । विनयी न्यायविज्ञाता प्रजारञ्जनधर्मवित् ॥ १०९॥ विमलो मतिमान्नेता नेत्रानन्दप्रदायकः । विनीतो वृद्धसौजन्यो वृक्षभित् चेतसा ऋजुः ॥ ११०॥ वत्सलो मित्रहृन्मोदः सुग्रीवहितकृद्विभुः । वालिनिर्दलनोऽसह्यो ऋक्षसाह्यो महामतिः ॥ १११॥ वृक्षालिङ्गनलीलाविन्मुनिमोक्षपटुः सुधीः । वरेण्यः परमोद्योगो निग्रही चिरविग्रही ॥ ११२॥ वासवोपमसामर्थ्यो ज्यासङ्घातोग्रनिःस्वनः । विश्वामित्रपरामृष्टः पूर्णो बलसमायुतः ॥ ११३॥ वैदेहीप्राणसन्तोषः शरणागतवत्सलः । विनम्रः स्वाभिमानार्हः पर्णशालासमाश्रितः ॥ ११४॥ वृत्तगण्डः शुभ्रदन्ती समभ्रूद्वयशोभितः । विकसत्पङ्कजाभास्यः प्रेमदृष्टिः सुलोचनः ॥ ११५॥ वैष्णवो नरशार्दूलो भगवान् भक्तरक्षणः । वसिष्ठप्रियशिष्यश्चित्स्वरूपश्चेतनात्मकः ॥ ११६॥ विविधापत्पराक्रान्तो वानरोत्कर्षकारणः । वीतरागी शर्मदायी मुनिमन्तव्यसाधनः ॥ ११७॥ विरही हरसङ्कल्पो हर्षोत्फुल्लवराननः । वृत्तिज्ञो व्यवहारज्ञः क्षेमकारी पृधुप्रभः ॥ ११८॥ विप्रप्रेमी वनक्रान्तः फलभुक् फलदायकः । विपन्मित्रं महामन्त्रः शक्तियुक्तो जटाधरः ॥ ११९॥ व्यायामव्यायताकारो विदां विश्रामसम्भवः । वन्यमानवकल्याणः कुलाचारविचक्षणः ॥ १२०॥ विपक्षोरःप्रहारज्ञश्चापधारिबहूकृतः । विपल्लङ्घी घनश्यामो घोरकृद्राक्षसासहः ॥ १२१॥ वामाङ्काश्रयिणीसीतामुखदर्शनतत्परः । विविधाश्रमसम्पूज्यः शरभङ्गकृतादरः ॥ १२२॥ विष्णुचापधरः क्षत्रो धनुर्धरशिरोमणिः । वनगामी पदत्यागी पादचारी व्रतस्थितः ॥ १२३॥ विजिताशो महावीरो दाक्षिण्यनवनिर्झरः । विष्णुतेजोंऽससम्भूतः सत्यप्रेमी दृढव्रतः ॥ १२४ ॥ वानरारामदो नम्रो मृदुभाषी महामनाः । शत्रुहा विघ्नहन्ता सल्लोकसम्मानतत्परः ॥ १२५॥ शत्रुघ्नाग्रजनिः श्रीमान् सागरादरपूजकः । शोककर्ता शोकहर्ता शीलवान् हृदयङ्गमः ॥ १२६॥ शुभकृच्छुभसङ्कल्पः कृतान्तो दृढसङ्गरः । शोकहन्ता विशेषार्हः शेषसङ्गतजीवनः ॥ १२७॥ । शत्रुजित्सर्वकल्याणो मोहजित्सर्वमङ्गलः । शम्बूकवधकोऽभीष्टो युगधर्माग्रही यमः ॥ १२८॥ शक्तिमान् रणमेधावी श्रेष्ठः सामर्थ्यसंयुतः । शिवस्वः शिवचैतन्यः शिवात्मा शिवबोधनः ॥ १२९॥ शबरीभावनामुग्धः सर्वमार्दवसुन्दरः । शमी दमी समासीनः कर्मयोगी सुसाधकः ॥ १३०॥ शाकभुक् क्षेपणास्त्रज्ञो न्यायरूपो नृणां वरः । शून्याश्रमः शून्यमनाः लतापादपपृच्छकः ॥ १३१॥ शापोक्तिरहितोद्गारो निर्मलो नामपावनः । शुद्धान्तःकरणः प्रेष्ठो निष्कलङ्कोऽविकम्पनः ॥ १३२॥ श्रेयस्करः पृधुस्कन्धो बन्धनासिः सुरार्चितः । श्रद्धेयः शीलसम्पन्नः सुजनः सज्जनान्तिकः ॥ १३३॥ श्रमिकः श्रान्तवैदेहीविश्रामः श्रुतिपारगः । श्रद्धालुर्नीतिसिद्धान्ती सभ्यः सामान्यवत्सलः ॥ १३४॥ सुमित्रासुतसेवार्थी भरतादिष्टवैभवः । साध्यः स्वाध्यायविज्ञेयः शब्दपालः परात्परः ॥ १३५॥ सञ्जीवनो जीवसखा धनुर्विद्याविशारदः । सूक्ष्मबुद्धिर्महातेजाः अनासक्तः प्रियावहः ॥ १३६॥ सिद्धः सर्वाङ्गसम्पूर्णः कारुण्यार्द्रपयोनिधिः । सुशीलः शिवचित्तज्ञः शिवध्येयः शिवास्पदः ॥ १३७॥ समदर्शी धनुर्भङ्गी संशयोच्छेदनः शुचिः । सत्यवादी कार्यवाहश्चैतन्यः सुसमाहितः ॥ १३८॥ सन्मित्रो वायुपुत्रेशो विभीषणकृतानतिः । सगुणः सर्वथाऽऽरामो निर्द्वन्द्वः सत्यमास्थितः ॥ १३९॥ सामकृद्दण्डविद्दण्डी कोदण्डी चण्डविक्रमः । साधुक्षेमो रणावेशी रणकर्ता दयार्णवः ॥ १४०॥ सत्त्वमूर्तिः परञ्ज्योतिः ज्येष्ठपुत्रो निरामयः । स्वकीयाभ्यन्तराविष्टोऽविकारी नभसन्दृशः ॥ १४१॥ सरलः सारसर्वस्वः सतां सङ्कल्पसौरभः । सुरसङ्घसमुद्धर्ता चक्रवर्ती महीपतिः ॥ १४२॥ सुज्ञः स्वभावविज्ञानी तितिक्षुः शत्रुतापनः । समाधिस्थः शस्त्रसज्जः पित्राज्ञापालनप्रियः ॥ १४३॥ समकर्णः सुवाक्यज्ञो गन्धरेखितभालकः । स्कन्धस्थापिततूणीरो धनुर्धारणधोरणी ॥ १४४॥ सर्वसिद्धिसमावेशो वीरवेषो रिपुक्षयः । सङ्कल्पसाधकोऽक्लिष्टो घोरासुरविमर्दनः ॥ १४५॥ समुद्रपारगो जेता जितक्रोधो जनप्रियः । संस्कृतः सुषमः श्यामः समुत्क्रान्तः सदा शुचिः ॥ १४६॥ सद्धर्मप्रेरको धर्मो धर्मसंरक्षणोत्सुकः । भयनिष्कासने नः स सम्भवेत्पुनरात्मनि ॥ १४७॥ ॥ इति श्रीअनन्तसुत श्रीदिवाकरविरचितं श्रीरामसहस्रनामस्तोत्रं सम्पूर्णम् ॥ From Vishnustutimanjari, Mahaperiaval Trust The author Pandit Divakara Ghaisasaguruji has composed additional stotras available in the end of Brihatstotraratnakara, which was also compiled and edited by him. The book is published by Dhavale Prakashan, Mumbai and is different from others with same name. Proofread by Psa Easwaran psaeaswaran at gmail.com
% Text title            : RamasahasranAmastotram 2 by D. A. Ghaisas
% File name             : rAmasahasranAmastotradivAkaraghaisAsa.itx
% itxtitle              : rAmasahasranAmastotram 2 (divAkaraghaisAsavirachitam AryashreShTho)
% engtitle              : RamasahasranAmastotram 2
% Category              : sahasranAma, raama
% Location              : doc_raama
% Sublocation           : raama
% Subcategory
% Author                : Pandit Divakar Anant Ghaisas
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Source                : Vishnustutimanjari and Brihatstotraratnakara Dhavele Prakashan
% Latest update         : May 29, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org