श्रीरामचन्द्राष्टकम्

श्रीरामचन्द्राष्टकम्

ॐ चिदाकारो धाता परमसुखदः पावनतनु- र्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता । सदा सेव्यः पूर्णो जनकतनयाङ्गः सुरगुरू रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ १॥ मुकुन्दो गोविन्दो जनकतनयालालितपदः पदं प्राप्ता यस्याधमकुलभवा चापि शबरी । गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ २॥ धराधीशोऽधीशः सुरनरवराणां रघुपतिः किरीटी केयूरी कनककपिशः शोभितवपुः । समासीनः पीठे रविशतनिभे शान्तमनसो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ३॥ वरेण्यः शारण्यः कपिपतिसखश्चान्तविधुरो ललाटे काश्मीरो रुचिरगतिभङ्गः शशिमुखः । नराकारो रामो यतिपतिनुतः संसृतिहरो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ४॥ विरूपाक्षः काश्यामुपदिशति यन्नाम शिवदं सहस्रं यन्नाम्नां पठति गिरिजा प्रत्युषसि वै । स्वलोके गायन्तीश्वरविधिमुखा यस्य चरितं रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ५॥ परो धीरोऽधीरोऽसुरकुलभवश्चासुरहरः परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः । अहल्याशापघ्नः शरकरऋजुःकौशिकसखो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ६॥ हृषीकेशः शौरिर्धरणिधरशायी मधुरिपु- रुपेन्द्रो वैकुण्ठो गजरिपुहरस्तुष्टमनसा । बलिध्वंसी वीरो दशरथसुतो नीतिनिपुणो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ७॥ कविः सौमित्रीड्यः कपटमृगघाती वनचरो रणश्लाघी दान्तो धरणिभरहर्ता सुरनुतः । अमानी मानज्ञो निखिलजनपूज्यो हृदिशयो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ८॥ इदं रामस्तोत्रं वरममरदासेन रचितम् उषःकाले भक्त्या यदि पठति यो भावसहितम् । मनुष्यः स क्षिप्रं जनिमृतिभयं तापजनकं परित्यज्य श्रीष्ठं रघुपतिपदं याति शिवदम् ॥ ९॥ ॥ इति श्रीमद्रामदासपूज्यपादशिष्यश्रीमद्- हंसदासशिष्येणामरदासाख्यकविना विरचितं श्रीरामचन्द्राष्टकं समाप्तम् ॥
% Text title            : rAmachandrAShTakam 1
% File name             : raamachandra8.itx
% itxtitle              : rAmachandrAShTakam 1 (amaradAsavirachitaM chidAkAro dhAtA paramasukhadaH pAvanatanuH)
% engtitle              : rAmachandrAShTakam 1
% Category              : aShTaka, raama
% Location              : doc_raama
% Sublocation           : raama
% Author                : amaradAsa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Kirk Wortman kirkwort at hotmail.com
% Latest update         : January 13, 2002
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org