रामाष्टकं १ श्रीमदानन्दरामायणे

रामाष्टकं १ श्रीमदानन्दरामायणे

अथ रामाष्टकम् । श्रीशिव उवाच । सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवमेघगात्रम् । कारुण्यपात्रं शतपत्रनेत्रं श्रीरामचन्द्रं सततं नमामि ॥ १॥ संसारसारं निगमप्रचारं धर्मावतारं हृतभूमिभारम् । सदाविकारं सुखसिन्धुसारं श्रीरामचन्द्रं सततं नमामि ॥ २॥ लक्ष्मीविलासं जगतां निवासं लङ्काविनाशं भुवनप्रकाशम् । भूदेववासं शरदिन्दुहासं श्रीरामचन्द्रं सततं नमामि ॥ ३॥ मन्दारमालं वचने रसालं गुणैर्विशालं हतसप्ततालम् । क्रव्यादकालं सुरलोकपालं श्रीरामचन्द्रं सततं नमामि ॥ ४॥ वेदान्तगानं सकलैः समानं हृतारिमानं त्रिदशप्रधानम् । गजेन्द्रयानं विगतावसानं श्रीरामचन्द्रं सततं नमामि ॥ ५॥ श्यामाभिरामं नयनाभिरामं गुणाभिरामं वचनाभिरामम् । विश्वप्रणामं कृतभक्तकामं श्रीरामचन्द्रं सततं नमामि ॥ ६॥ लीलाशरीरं रणरङ्गधीरं विश्वैकसारं रघुवंशहारम् । गम्भीरनादं जितसर्ववादं श्रीरामचन्द्रं सततं नमामि ॥ ७॥ खले कृतान्तं स्वजने विनीतं सामोपगीतं मनसा प्रतीतम् । रागेण गीतं वचनादतीतं श्रीरामचन्द्रं सततं नमामि ॥ ८॥ श्रीरामचन्द्रस्य वराष्टकं त्वां मयेरितं देवि मनोहरं ये । पठन्ति श‍ृण्वन्ति गृणन्ति भक्त्या ते स्वीयकामान् प्रलभन्ति नित्यम् ॥ ९॥ इति शतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये सारकाण्डे युद्धचरिते द्वादशसर्गान्तर्गतं श्रीरामाष्टकं समाप्तम् ॥ Verses from 116-124 Encoded and Proofread by Girish Beeharry, PSA Easwaran from Ananda Ramayana
% Text title            : rAmAShTakaM
% File name             : rama8.itx
% itxtitle              : rAmAShTakam 1 (AnandarAmAyaNAntargatam sugrIvamitram)
% engtitle              : Ramashtakam from Ananda Ramayana
% Category              : aShTaka, raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion  dvAdashasargAntargatam
% Transliterated by     : Girish Beeharry, PSA Easwaran
% Proofread by          : Girish Beeharry, PSA Easwaran
% Description-comments  : from Ananda Ramayana, sArakANDe yuddhacharite
% Latest update         : February 26, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org