श्रीरामपादोदकपञ्चकम्

श्रीरामपादोदकपञ्चकम्

रामपादोदकं दिव्यं प्रेमभक्तिप्रदायकम् । भक्तानां प्राणसर्वस्वं पीत्वा धन्योऽस्म्यहं सदा ॥ १॥ रामपादोदकं पीत्वा, नत्वा रामपदाम्बुजे । राममन्त्रं च सञ्जप्य रामभक्तो भवेन्नरः ॥ २॥ रामपादोदकं दिव्यं संसारमलनाशनम् । चिन्मयं सच्चिदानन्दं रमणीयं रसायनम् ॥ ३॥ रामपादोदकं प्राप्य यः पिबेद्धर्षसंयुतः । प्रेमनिर्भरपुलकाङ्गो रामप्रेमार्णवो भवेत् ॥ ४॥ रामपादोदकं नित्यं ससुरासुरमानवाः । पीत्वा महर्षयः सर्वे लभन्ते पदमव्ययम् ॥ ५॥ यः पठेत् प्रातरुत्थाय श्रीपादोदकपञ्चकम् । स लभेत परां भक्तिं ब्रह्मदासेन कीर्तितम् ॥ इति श्रीब्रह्मदासजीमहाराजप्रणीतं श्रीरामपादोदकपञ्चकं सम्पूर्णम् । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Brahmadasajimaharajapranitam Shriramapadodaka Panchakam
% File name             : shrIrAmapAdodakapanchakambrahmadAsajI.itx
% itxtitle              : shrIrAmapAdodakapanchakam (brahmadAsajImahArAjapraNItaM)
% engtitle              : shrIrAmapAdodakapanchakaM
% Category              : raama, rAmAnanda, panchaka
% Location              : doc_raama
% Sublocation           : raama
% Author                : brahmadAsajImahArAja
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org