आरती भगवान गंगाधर

आरती भगवान गंगाधर

ॐ जय गंगाधर जय हर जय गिरिजाधीशा । त्वं मां पालय नित्यं कृपया जगदीशा ॥ हर हर हर महादेव ॥ १॥ कैलासे गिरिशिखरे कल्पद्रुमविपिने । गुञ्जति मधुकरपुञ्जे कुञ्जवने गहने ॥ कोकिलकूजित खेलत हंसावन ललिता । रचयति कलाकलापं नृत्यति मुदसहिता ॥ हर हर हर महादेव ॥ २॥ तस्मिल्ललितसुदेशे शाला मणिरचिता । तन्मध्ये हरनिकटे गौरी मुदसहिता ॥ क्रीडा रचयति भूषारञ्जित निजमीशम् । इन्द्रादिक सुर सेवत नामयते शीशम् ॥ हर हर हर महादेव ॥ ३॥ बिबुधबधू बहु नृत्यत हृदये मुदसहिता । किन्नर गायन कुरुते सप्त स्वर सहिता ॥ धिनकत थै थै धिनकत मृदङ् वादयते । क्वण क्वण ललिता वेणुं मधुरं नाटयते ॥ हर हर हर महादेव ॥ ४॥ रुण रुण चरणे रचयति नूपुरमुज्ज्चलिता । चक्रावर्ते भ्रमयति कुरुते तां धिक ताम् ॥ तां तां लुप चुप तां तां डमरू वादयते । अंगुष्ठांगुलिनादं लासकतां कुरुते ॥ हर हर हर महादेव ॥ ५॥ कर्पूरद्युतिगौरं पञ्चाननसहितम् । त्रिनयनशशिधरमौलिं विषधरकण्ठयुतम् ॥ सुन्दरजटाकलापं पावकयुतभालम् । डमरुत्रिशूलपिनाकं करधृतनृकपालम् ॥ हर हर हर महादेव ॥ ६॥ मुण्डै रचयति माला पन्नगमुपवीतम् । वामविभागे गिरिजारूपं अतिललितम् ॥ सुन्दरसकलशरीरे कृतभस्माभरणम् । इति वृषभध्वजरूपं तापत्रयहरणम् ॥ हर हर हर महादेव ॥ ७॥ शङ्खनिनादं कृत्वा झल्लरि नादयते । नीराजयते ब्रह्मा वेदकऋचां पठते ॥ अतिमृदुचरणसरोजं हृत्कमले धृत्वा । अवलोकयति महेशं ईशं अभिनत्वा ॥ हर हर हर महादेव ॥ ८॥ ध्यानं आरति समये हृदये अति कृत्वा । रामस्त्रिजटानाथं ईशं अभिनत्वा ॥ संगतिमेवं प्रतिदिन पठनं यः कुरुते । शिवसायुज्यं गच्छति भक्त्या यः श‍ृणुते ॥ हर हर हर महादेव ॥ ९॥ Proofread by Ganesh Kandu kanduganesh at gmail.com
% Text title            : Arati Bhagavana gangadhara
% File name             : AratIbhagavAnagangAdhara.itx
% itxtitle              : AratI bhagavAna gaNgAdhara (jaya gaNgAdhara)
% engtitle              : Arati Bhagavana gangadhara
% Category              : shiva, AratI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Hindi
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ganesh Kandu kanduganesh at gmail.com
% Description/comments  : From Shivastotraratnakara, Gita press
% Indexextra            : (Scan 1, 2)
% Latest update         : October 1, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org