ऋषिभिः कृता शिवस्तुतिः

ऋषिभिः कृता शिवस्तुतिः

कण्वः - उपमन्युवरप्रदोरुमन्यो शतमन्यो कृतदक्षशिक्ष शम्भो । सुरमूर्धसरिन्नगेन्द्रकन्यावर मन्येऽहमवैमि भक्तिधन्यम् ॥ ४॥ गिरिवरधनुश्शरमुरहर वरकाकोदरहारमौर्वीक । उर्वीरथ रथिकाग्रे प्रविजेतः पुरहन्भवाद्य पाहि ॥ ५॥ कुसुमशरारिपुरारिपादपद्मे प्रविश तरारिव शिव प्रकृष्टपार्थः (?) । मनसिजमनसा जगत्प्रमुग्धं हर मुग्धेन्दुकिरीटकोटिजूट ॥ ६॥ विश्वामित्रः - हेमाम्बुजोद्भवषडाननवारणास्यसंसेविताङ्घ्रिकमलं तरुणेन्दुचूडम् । मन्दारवृन्दपरिवन्दिमुकुन्दनेत्रपादारविन्दमगजापतिमाश्रयामि ॥ ९॥ नागनागनगवासकृत्तिधृग्भूरिहारसुग्वीरकुमार । मारमारकरवीरसुमाद्य स्रग्धरामरवराव महेश ॥ १०॥ कपिलः - गङ्गोत्तमाङ्ग शशिसङ्ग भुजङ्गसङ्ग तुङ्गोत्थिताङ्ग वृषभाङ्ग महेश श‍ृङ्ग । श्रीव्योमकेश भवभङ्गभुजङ्ग शम्भो पाहीश मां तव दयाप्रसरैरपाङ्गैः ॥ १३॥ यामिनीरमणखण्डधारिणं कामिनीविधृतमामिविग्रहम् । स्तौमि देवमगजामनोहरं नौमि कायमनसा सदैव तम् ॥ १४॥ दुर्वासाः - अभेद्य वेद्योत्तम वेदवेद्य विद्युत्प्रभोद्यत्सुकपर्द शम्भो । विद्याऽप्यविद्याऽपि च ते कटाक्षतः सुद्योततेऽद्यैव विनाशमेति ॥ १६॥ उडुगणरतिचूडं हृज्जडानां च दूरं मृडमजडमवेद्यं वेदवेदान्तसङ्गैः । दृढतरहृदयाब्जे गाढमालिङ्ग्य देवीं स्थितमनलशिखाग्रे शूलपाणे मजे त्वाम् ॥ १७॥ भृगुः - अजगजपुरमारदक्षशिक्षं यमभगमुरवैरिगर्वनाशम् । जनवनपितरं ऋषिं महेशं मनसा यामि कलाधरोरुमौलिम् ॥ २०॥ जनकं श्रुतिगीतमेनमेकं विधिविष्ण्विन्द्रयमानिलानलानाम् । मरुतां पितरं महेशमाद्यं श्रुतिवेद्यं परमं नतोऽस्मि पूज्यम् ॥ २१॥ सनन्दः - अनीशं त्वामीशं वदति रुशतीमिः श्रुतितमा सनाथं त्वामाद्यं भवहरम सेद्यं हि करणैः । असङ्गं सङ्गेषु प्रथितपरमानन्दमधुरं धरानीरव्योम्नां पवनतपनैरेव जगति ॥ २३॥ पशुपिशितहुताशतर्पिताशाः कथमधुना सुरा हि सप्रकाशाः । शरणाय भवन्ति नारकाणां करुणावारिनिधि विहाय देवम् ॥ २४॥ सानन्दः - अनशनमननैरुपायसङ्घैर्न हि मोदाय न वैनसां क्षयाय । अवनीतलपालसन्निधौ प्रणामः तव भक्त्या सुकरो हि बन्धमुक्तयै ॥ २६॥ रमारमणकारणं विधिहरीन्द्रसन्तोषणं गरारुणगलान्तरं कुसुमबाणसंशोषणम् । भजामि पवनाशितप्रथिनहारबाणासनी- कृतागपतिकन्य कापतिमपारवेदैषणम् ॥ २७॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये ऋषिभिः कृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः २५ । ४-२७॥ - .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 25 . various 4-27 Notes: Ṛṣi-s ऋषि; namely Kaṇva कण्व, Viśvāmitra विश्वामित्र, Kapila कपिल, Durvāsā दुर्वासा, Bhṛgu भृगु, Sananda सनन्द and Sānanda सानन्द, worship and eulogize Śiva शिव. Proofread by Ruma Dewan
% Text title            : Rishibhih Krita Shiva Stuti
% File name             : RRiShibhiHkRRitAshivastutiH.itx
% itxtitle              : shivastutiH (RiShibhiH kRitA shivarahasyAntargatA)
% engtitle              : RiShibhiH kRitA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shivAkhyaH chaturthAMshaH | adhyAyaH 25 | 4-27||
% Indexextra            : (Scan)
% Latest update         : September 15, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org