ऋषिगौतमकृतं शङ्करस्तोत्रम्

ऋषिगौतमकृतं शङ्करस्तोत्रम्

(शिवरहस्यान्तर्गते उग्राख्ये) ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं भजान्वहम् ॥ ८५॥ यो वेदान्तौघमृग्यात्मा यो वेदान्तशिरोमणिः । तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ८६॥ यो विष्णुमौलिमन्दारमकरन्द्रार्दपादुकः । तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ८७॥ कन्दर्पदर्पदमनो यो नित्यो यो मनोन्मनः । तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ८८॥ विदारितनृसिम्हो यो योऽसौ शारभरूपधृक् । तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ८९॥ यतः सर्वमभूद्दृश्यं जगदेतच्चराचरम् । तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ९०॥ यद्भयात्पवते वातो यद्भीत्योदेति भानुमान् । तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ९१॥ यद्भयादनलेन्द्रौ च स्वस्वकर्मणि तिष्ठतः । तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ९२॥ यो अग्नावोषधीष्वप्सु विश्वं व्याप्याधितिष्ठति । तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ९३॥ योऽनन्तो निष्कलोऽनन्तो निर्गुणो निरुपाधिकः । तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ९४॥ यः सर्वकर्ता सर्वात्मा सर्वसाक्षी सदाशिवः । तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ९५॥ ॥ इति शिवरहस्यान्तर्गते ऋषिगौतमकृतं शङ्करस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २१। ८५-९५॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 21 . 85-95.. Proofread by Ruma Dewan
% Text title            : Rishigautamakritam Shankara Stotram
% File name             : RRiShigautamakRRitaMshankarastotram.itx
% itxtitle              : shaNkarastotram  RiShigautamakRitaM (shivarahasyAntargatam)
% engtitle              : RRiShigautamakRRitaM shankarastotram
% Category              : shiva, shivarahasya, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 21| 85-95||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org