ऋभुप्रोक्तं आत्मानन्दनिरूपणम्

ऋभुप्रोक्तं आत्मानन्दनिरूपणम्

(आनन्दं परमं मानं) चैतन्यमात्रं सङ्कल्पं चैतन्यं परमं पदम् । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.५॥ चैतन्यमात्रमोङ्कारः चैतन्यं सकलं स्वयम् । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.६॥ आनन्दश्चाहमेवास्मि अहमेव चिदव्ययः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.७॥ अहमेव हि गुप्तात्मा अहमेव निरन्तरम् । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.८॥ अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.९॥ अहमेवाखिलाधार अहमेव सुखात्सुखम् । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१०॥ अहमेव परं ज्योतिरहमेवाखिलात्मकः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.११॥ अहमेव हि तृप्तात्मा अहमेव हि निर्गुणः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१२॥ अहमेव हि पूर्णात्मा अहमेव पुरातनः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१३॥ अहमेव हि शान्तात्मा अहमेव हि शाश्वतः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१४॥ अहमेव हि सर्वत्र अहमेव हि सुस्थिरः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१५॥ अहमेव हि जीवात्मा अहमेव परात्परः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१६॥ अहमेव हि वाक्यार्थो अहमेव हि शङ्करः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१७॥ अहमेव हि दुर्लक्ष्य अहमेव प्रकाशकः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१८॥ अहमेवाहमेवाहं अहमेव स्वयं स्वयम् । अहमेव परानन्दोऽहमेव हि चिन्मयः ॥ १४.१९॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं आत्मानन्दनिरूपणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः १४ । ५-१९॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 14 . 5-19.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Atmanandanirupanam
% File name             : RRibhuproktaMAtmAnandanirUpaNam.itx
% itxtitle              : AtmAnandanirUpaNam (RibhuproktaM shivarahasyAntargatam AnandaM paramaM mAnaM)
% engtitle              : RRibhuproktaM AtmAnandanirUpaNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 14 | 5-19||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org