ऋभुप्रोक्तं अहमेवकेवलत्वनिरूपणम्

ऋभुप्रोक्तं अहमेवकेवलत्वनिरूपणम्

(अहमेव हि केवलम्) सर्वापरं च सदसत्कार्यकारणकर्तृकम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१०॥ अशुद्धं शुद्धमद्वैतं द्वैतमेकमनेककम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.११॥ असत्यसत्यमद्वन्द्वं (असत्यं सत्यमद्वैतं) द्वन्द्वं च परतः परम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१२॥ भूतं भविष्यं वर्तं च मोहामोहौ समासमौ । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१३॥ क्षणं लवं त्रुटिर्ब्रह्मत्वम्पदं तत्पदं तथा । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१४॥ त्वम्पदं तत्पदं वापि ऐक्यं च ह्यहमेव हि । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१५॥ आनन्दं परमानन्दं सर्वानन्दं निजं महत् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१६॥ अहं ब्रह्म इदं ब्रह्म कं ब्रह्म ह्यक्षरं परम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१७॥ विष्णुरेव परं ब्रह्म शिवो ब्रह्माहमेव हि । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१८॥ श्रोत्रं ब्रह्म परं ब्रह्म शब्दं ब्रह्म पदं शुभम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१९॥ स्पर्शो ब्रह्म पदं त्वक्च त्वक्च ब्रह्म परस्परम् । (स्पर्शो ब्रह्म पदं त्वं च त्वं च ब्रह्म त्वक्चेति ।) सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२०॥ परं रूपं चक्षुर्भिरेव तत्रैव योज्यताम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२१॥ ब्रह्मैव सर्वं सततं सच्चिदानन्दमात्रकम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२२॥ चिन्मयानन्दमात्रोऽहं इदं विश्वमिदं सदा । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२३॥ ब्रह्मैव सर्वं यत्किञ्चित्तद्ब्रह्माहं न संशयः । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२४॥ वाचा यत्प्रोच्यते नाम मनसा मनुते तु यत् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२५॥ कारणे कल्पिते यद्यत्तूष्णीं वा स्थीयते सदा । शरीरेण तु यद्भुङ्क्ते इन्द्रियैर्यत्तु भाव्यते । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२६॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं अहमेवकेवलत्वनिरूपणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः २५। १०-२६ ॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 25. 10-26 .. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Ahamevakevalatvanirupanam
% File name             : RRibhuproktaMahamevakevalatvanirUpaNam.itx
% itxtitle              : ahamevakevalatvanirUpaNam (RibhuproktaM shivarahasyAntargatam ahameva hi kevalam)
% engtitle              : RRibhuproktaM ahamevakevalatvanirUpaNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 25| 10-26 ||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org