ऋभुप्रोक्तं प्रपञ्चस्य नास्तित्वनिरूपणम्

ऋभुप्रोक्तं प्रपञ्चस्य नास्तित्वनिरूपणम्

(तत्सर्वं नेति) यत्किञ्चित्स्मरणं दुःखं यत्किञ्चित्स्मरणं जगत् । यत्किञ्चित्स्मरणं कामो यत्किञ्चित्स्मरणं मलम् ॥ ८.५५॥ यत्किञ्चित्स्मरणं पापं यत्किञ्चित्स्मरणं मनः । यत्किञ्चिदपि सङ्कल्पं महारोगेति कथ्यते ॥ ८.५६॥ यत्किञ्चिदपि सङ्कल्पं महामोहेति कथ्यते । यत्किञ्चिदपि सङ्कल्पं तापत्रयमुदाहृतम् ॥ ८.५७॥ यत्किञ्चिदपि सङ्कल्पं कामक्रोधं च कथ्यते । यत्किञ्चिदपि सङ्कल्पं सम्बन्धो नेतरत्क्वचित् ॥ ८.५८॥ यत्किञ्चिदपि सङ्कल्पं सर्वदुःखेति नेतरत् । यत्किञ्चिदपि सङ्कल्पं जगत्सत्यत्वविभ्रमम् ॥ ८.५९॥ यत्किञ्चिदपि सङ्कल्पं महादोषं च नेतरत् । यत्किञ्चिदपि सङ्कल्पं कालत्रयमुदीरितम् ॥ ८.६०॥ यत्किञ्चिदपि सङ्कल्पं नानारूपमुदीरितम् । यत्र यत्र च सङ्कल्पं तत्र तत्र महज्जगत् ॥ ८.६१॥ यत्र यत्र च सङ्कल्पं तदेवासत्यमेव हि । यत्किञ्चिदपि सङ्कल्पं तज्जगन्नास्ति संशयः ॥ ८.६२॥ यत्किञ्चिदपि सङ्कल्पं तत्सर्वं नेति निश्चयः । ८।६३अ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं प्रपञ्चस्य नास्तित्वनिरूपणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ८ । ५५-६३(१) ॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 8 . 55-63(1) .. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Prapanchasya Nastitvanirupanam
% File name             : RRibhuproktaMprapanchasyanAstitvanirUpaNam.itx
% itxtitle              : prapanchasya nAstitvanirUpaNam (RibhuproktaM shivarahasyAntargatam tatsarvaM neti)
% engtitle              : RRibhuproktaM prapanchasya nAstitvanirUpaNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 8 | 55-63(1) ||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org