ऋभुप्रोक्तं प्रपञ्चस्य सर्वमनोमयत्वनिरूपणम्

ऋभुप्रोक्तं प्रपञ्चस्य सर्वमनोमयत्वनिरूपणम्

(मन एव हि सर्वम्) मन एव जगत्सर्वं मन एव महारिपुः ॥ ८.६३(२)॥ मन एव हि संसारो मन एव जगत्त्रयम् । मन एव महादुःखं मन एव जरादिकम् ॥ ८.६४॥ मन एव हि कालं च मन एव मलं सदा । मन एव हि सङ्कल्पो मन एव हि जीवकः ॥ ८.६५॥ मन एवाशुचिर्नित्यं मन एवेन्द्रजालकम् । मन एव सदा मिथ्या मनो वन्ध्याकुमारवत् ॥ ८.६६॥ मन एव सदा नास्ति मन एव जडं सदा । मन एव हि चित्तं च मनोऽहङ्कारमेव च ॥ ८.६७॥ मन एव महद्बन्धं मनोऽन्तःकरणं क्वचित् । मन एव हि भूमिश्च मन एव हि तोयकम् ॥ ८.६८॥ मन एव हि तेजश्च मन एव मरुन्महान् । मन एव हि चाकाशो मन एव हि शब्दकः ॥ ८.६९॥ मन एव स्पर्शरूपं मन एव हि रूपकम् । मन एव रसाकारं मनो गन्धः प्रकीर्तितः ॥ ८.७०॥ अन्नकोशं मनोरूपं प्राणकोशं मनोमयम् । मनोकोशं मनोरूपं विज्ञानं च मनोमयः ॥ ८.७१॥ मन एवानन्दकोशं मनो जाग्रदवस्थितम् । मन एव हि स्वप्नञ्च मन एव सुषुप्तिकम् ॥ ८.७२॥ मन एव हि देवादि मन एव यमादयः । मन एव हि यत्किञ्चिन्मन एव मनोमयः ॥ ८.७३॥ मनोमयमिदं विश्वं मनोमयमिदं पुरम् । मनोमयमिदं भूतं मनोमयमिदं द्वयम् ॥ ८.७४॥ मनोमयमियं जातिर्मनोमयमयं गुणः । मनोमयमिदं दृश्यं मनोमयमिदं जडम् ॥ ८.७५॥ मनोमयमिदं यद्यन्मनो जीव इति स्थितम् । ८।७६(१) ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं प्रपञ्चस्य सर्वमनोमयत्वनिरूपणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ८ । ६३(२)-७६(१) ॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 8 . 63(2)-76(1) .. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Prapanchasya Sarvamanomayatvanirupanam
% File name             : RRibhuproktaMprapanchasyasarvamanomayatvanirUpaNam.itx
% itxtitle              : prapanchasya sarvamanomayatvanirUpaNam (RibhuproktaM shivarahasyAntargatam mana eva hi sarvam)
% engtitle              : RRibhuproktaM prapanchasya sarvamanomayatvanirUpaNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 8 | 63(2)-76(1) ||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org