ऋभुप्रोक्तं सर्वञ्चिन्मात्रेवनिरूपणम्

ऋभुप्रोक्तं सर्वञ्चिन्मात्रेवनिरूपणम्

(सर्वं चिन्मात्रेव हि) चिन्मात्रज्योतिरान्दश्चिन्मात्रज्योतिविग्रहः । चिन्मात्रज्योतिरीशानः सर्वदानन्दकेवलम् ॥ १६.२४॥ चिन्मात्रज्योतिरखिलं चिन्मात्रज्योतिरस्म्यहम् । चिन्मात्रं सर्वमेवाहं सर्वं चिन्मात्रमेव हि ॥ १६.२५॥ चिन्मात्रमेव चित्तं च चिन्मात्रं मोक्ष एव च । चिन्मात्रमेव मननं चिन्मात्रं श्रवणं तथा ॥ १६.२६॥ चिन्मात्रमहमेवास्मि सर्वं चिन्मात्रमेव हि । चिन्मात्रं निर्गुणं ब्रह्म चिन्मात्रं सगुणं परम् ॥ १६.२७॥ चिन्मात्रमहमेव त्वं सर्वं चिन्मात्रमेव हि । चिन्मात्रमेव हृदयं चिन्मात्रं चिन्मयं सदा ॥ १६.२८॥ चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि । चिन्मात्रमेव शान्तत्वं चिन्मात्रं शान्तिलक्षणम् ॥ १६.२९॥ चिन्मात्रमेव विज्ञानं चिन्मात्रं ब्रह्म केवलम् । चिन्मात्रमेव सङ्कल्पं चिन्मात्रं भुवनत्रयम् ॥ १६.३०॥ चिन्मात्रमेव सर्वत्र चिन्मात्रं व्यापको गुरुः । चिन्मात्रमेव शुद्धत्वं चिन्मात्रं ब्रह्म केवलम् ॥ १६.३१॥ चिन्मात्रमेव चैतन्यं चिन्मात्रं भास्करादिकम् । चिन्मात्रमेव सन्मात्रं चिन्मात्रं जगदेव हि ॥ १६.३२॥ चिन्मात्रमेव सत्कर्म चिन्मात्रं नित्यमङ्गलम् । चिन्मात्रमेव हि ब्रह्म चिन्मात्रं हरिरेव हि ॥ १६.३३॥ चिन्मात्रमेव मौनात्मा चिन्मात्रं सिद्धिरेव हि । चिन्मात्रमेव जनितं चिन्मात्रं सुखमेव हि ॥ १६.३४॥ चिन्मात्रमेव गगनं चिन्मात्रं पर्वतं जलम् । चिन्मात्रमेव नक्षत्रं चिन्मात्रं मेघमेव हि ॥ १६.३५॥ चिदेव देवताकारं चिदेव शिवपूजनम् । चिन्मात्रमेव काठिन्यं चिन्मात्रं शीतलं जलम् ॥ १६.३६॥ चिन्मात्रमेव मन्तव्यं चिन्मात्रं दृश्यभावनम् । चिन्मात्रमेव सकलं चिन्मात्रं भुवनं पिता ॥ १६.३७॥ चिन्मात्रमेव जननी चिन्मात्रान्नास्ति किञ्चन । चिन्मात्रमेव नयनं चिन्मात्रं श्रवणं सुखम् ॥ १६.३८॥ चिन्मात्रमेव करणं चिन्मात्रं कार्यमीश्वरम् । चिन्मात्रं चिन्मयं सत्यं चिन्मात्रं नास्ति नास्ति हि ॥ १६.३९॥ चिन्मात्रमेव वेदान्तं चिन्मात्रं ब्रह्म निश्चयम् । चिन्मात्रमेव सद्भावि चिन्मात्रं भाति नित्यशः ॥ १६.४०॥ चिदेव जगदाकारं चिदेव परमं पदम् । चिदेव हि चिदाकारं चिदेव हि चिदव्ययः ॥ १६.४१॥ चिदेव हि शिवाकारं चिदेव हि शिवविग्रहः । चिदाकारमिदं सर्वं चिदाकारं सुखासुखम् ॥ १६.४२॥ चिदेव हि जडाकारं चिदेव हि निरन्तरम् । चिदेवकलनाकारं जीवाकारं चिदेव हि ॥ १६.४३॥ चिदेव देवताकारं चिदेव शिवपूजनम् । चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ॥ १६.४४॥ चिदेव परमाकारं चिदेव हि निरामयम् । चिन्मात्रमेव सततं चिन्मात्रं हि परायणम् ॥ १६.४५॥ चिन्मात्रमेव वैराग्यं चिन्मात्रं निर्गुणं सदा । चिन्मात्रमेव सञ्चारं चिन्मात्रं मन्त्रतन्त्रकम् ॥ १६.४६॥ चिदाकारमिदं विश्वं चिदाकारं जगत्त्रयम् । चिदाकारमहङ्कारं चिदाकारं परात्परम् ॥ १६.४७॥ चिदाकारमिदं भेदं चिदाकारं तृणादिकम् । चिदाकारं चिदाकाशं चिदाकारमरूपकम् ॥ १६.४८॥ चिदाकारं महानन्दं चिदाकारं सुखात्सुखम् । चिदाकारं सुखं भोज्यं चिदाकारं परं गुरुम् ॥ १६.४९॥ चिदाकारमिदं विश्वं चिदाकारमिदं पुमान् । चिदाकारमजं शान्तं चिदाकारमनामयम् ॥ १६.५०॥ चिदाकारं परातीतं चिदाकारं चिदेव हि । चिदाकारं चिदाकाशं चिदाकाशं शिवायते ॥ १६.५१॥ चिदाकारं सदा चित्तं चिदाकारं सदाऽमृतम् । चिदाकारं चिदाकाशं तदा सर्वान्तरान्तरम् ॥ १६.५२॥ चिदाकारमिदं पूर्णं चिदाकारमिदं प्रियम् । चिदाकारमिदं सर्वं चिदाकारमहं सदा ॥ १६.५३॥ चिदाकारमिदं स्थानं चिदाकारं हृदम्बरम् । चिदाबोधं चिदाकारं चिदाकाशं ततं सदा ॥ १६.५४॥ चिदाकारं सदा पूर्णं चिदाकारं महत्फलम् । चिदाकारं परं तत्त्वं चिदाकारं परं भवान् ॥ १६.५५॥ चिदाकारं सदामोदं चिदाकारं सदा मृतम् । चिदाकारं परं ब्रह्म चिदहं चिदहं सदा ॥ १६.५६॥ चिदहं चिदहं चित्तं चित्तं स्वस्य न संशयः । चिदेव जगदाकारं चिदेव शिवशङ्करः ॥ १६.५७॥ चिदेव गगनाकारं चिदेव गणनायकम् । चिदेव भुवनाकारं चिदेव भवभावनम् ॥ १६.५८॥ चिदेव हृदयाकारं चिदेव हृदयेश्वरः । चिदेव अमृताकारं चिदेव चलनास्पदम् ॥ १६.५९॥ चिदेवाहं चिदेवाहं चिन्मयं चिन्मयं सदा । चिदेव सत्यविश्वासं चिदेव ब्रह्मभावनम् ॥ १६.६०॥ चिदेव परमं देवं चिदेव हृदयालयम् । चिदेव सकलाकारं चिदेव जनमण्डलम् ॥ १६.६१॥ चिदेव सर्वमानन्दं चिदेव प्रियभाषणम् । चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ॥ १६.६२॥ चिदेव परमं ध्यानं चिदेव परमर्हणम् । चिदेव त्वं चिदेवाहं सर्वं चिन्मयमेव हि ॥ १६.६३॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं सर्वमसदेवनिरूपणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः १६ । २४-६३॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 16 . 24-63.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Sarvanchinmatrevanirupanam
% File name             : RRibhuproktaMsarvanchinmAtrevanirUpaNam.itx
% itxtitle              : sarvanchinmAtrevanirUpaNam (RibhuproktaM shivarahasyAntargatam sarvaM chinmAtreva hi)
% engtitle              : RRibhuproktaM sarvanchinmAtrevanirUpaNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 16 | 24-63||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org