ऋभुसङ्कथितं शिवेन कुमारोपदेशवर्णनम्

ऋभुसङ्कथितं शिवेन कुमारोपदेशवर्णनम्

(केवलं ब्रह्ममात्रत्वात्) ऋभुः - कैलासे शङ्करः पुत्रं कदाचिदुपदिष्टवान् । तदेव ते प्रवक्ष्यामि सावधानमनाः श‍ृणु ॥ ५.२९॥ - - अयं प्रपञ्चो नास्त्येव नोत्पन्नो न स्वतः क्वचित् । चित्रप्रपञ्च इत्याहुर्नास्ति नास्त्येव सर्वदा ॥ ५.३०॥ न प्रपञ्चो न चित्तादि नाहङ्कारो न जीवकः । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.३१॥ मायकार्यादिकं नास्ति मायाकार्यभयन्नहि । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.३२॥ कर्ता नास्ति क्रिया नास्ति करणं नास्ति पुत्रक । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.३३॥ एकं नास्ति द्वयं नास्ति मन्त्रतन्त्रादिकञ्च न । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.३४॥ श्रवणं मननं नास्ति निदिध्यासनविभ्रमः । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.३५॥ समाधिद्विविधं नास्ति मातृमानादि नास्ति हि । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.३६॥ अज्ञानं चापि नास्त्येव अविवेककथा न च । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.३७॥ अनुबन्धचतुष्कञ्च सम्बन्धत्रयमेव न । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.३८॥ भूतं भविष्यन्न क्वापि वर्तमानं न वै क्वचित् । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.३९॥ गङ्गा गया तथा सेतुव्रतं वा नान्यदस्ति हि । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.४०॥ न भूमिर्न जलं वह्निर्न वायुर्न च खं क्वचित् । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.४१॥ नैव देवा न दिक्पाला न पिता न गुरुः क्वचित् । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.४२॥ न दूरं नान्तिकं नान्तं न मध्यं न क्वचित् स्थितिः । नाद्वैतद्वैतसत्यत्वमसत्यं वा इदं न च ॥ ५.४३॥ न मोक्षोऽस्ति न बन्धोऽस्ति न वार्तावसरोऽस्ति हि । क्वचिद्वा किञ्चिदेवं वा सदसद्वा सुखानि च ॥ ५.४४॥ द्वन्द्वं वा तीर्थधर्मादि आत्मानात्मेति न क्वचित् । न वृद्धिर्नोदयो मृत्युर्न गमागमविभ्रमः ॥ ५.४५॥ इह नास्ति परं नास्ति न गुरुर्न च शिष्यकः । सदसन्नास्ति भूर्नास्ति कार्यं नास्ति कृतं च न ॥ ५.४६॥ जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् । शमादिषट्कं नास्त्येव नियमो वा यमोऽपि वा ॥ ५.४७॥ सर्वं मिथ्येति नास्त्येव ब्रह्म इत्येव नास्ति हि । चिदित्येव हि नास्त्येव चिदहं भाषणं न हि ॥ ५.४८॥ अहमित्येव नास्त्येव नित्योऽस्मीति च न क्वचित् । केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वथा ॥ ५.४९॥ वाचा यदुच्यते किञ्चिन्मनसा मनुते च यत् । बुद्ध्या निश्चीयते यच्च चित्तेन ज्ञायते हि यत् ॥ ५.५०॥ योगेन युज्यते यच्च इन्द्रियाद्यैश्च यत्कृतम् । जाग्रत्स्वप्नसुषुप्तिञ्च स्वप्नं वा न तुरीयकम् ॥ ५.५१॥ सर्वं नास्तीति विज्ञेयं यदुपाधिविनिश्चितम् । स्नानाच्छुद्धिर्न हि क्वापि ध्यानाच्शुद्धिर्न हि क्वचित् ॥ ५.५२॥ गुणत्रयं नास्ति किञ्चिद्गुणत्रयमथापि वा । एकद्वित्वपदं नास्ति न बहुभ्रमविभ्रमः ॥ ५.५३॥ भ्रान्त्यभ्रान्ति च नास्त्येव किञ्चिन्नास्तीति निश्चिनु । केवलं ब्रह्ममात्रत्वान्न किञ्चिदवशिष्यते ॥ ५.५४॥ इदं श‍ृणोति यः सम्यक्स ब्रह्म भवति स्वयम् ॥ ५.५५॥ - - ईश्वरः - वाराश्यम्बुनि बुद्बुदा इव घनानन्दाम्बुधावप्युमा- कान्तेऽनन्तजगद्गतं सुरनरं जातं च तिर्यङ् मुहुः । भूतं चापि भविष्यति प्रतिभवं मायामयं चोर्मिजं सम्यङ् मामनुपश्यतामनुभवैर्नास्त्येव तेषां भवः ॥ ५.५६॥ हरं विज्ञातारं निखिलतनुकार्येषु करणं न जानन्ते मोहाद्यमितकरणा अप्यतितराम् । उमानाथाकारं हृदयदहरान्तर्गतसरा- पयोजाते भास्वद्भवभुजगनाशाण्डजवरम् ॥ ५.५७॥ ॥ इति शिवरहस्यान्तर्गते ऋभुसङ्कथितं शिवेन कुमारोपदेशवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ५ । २९-५७॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 5 . 29-57.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhusankathitam Shivena Kumaropadeshavarnanam
% File name             : RRibhusankathitaMshivenakumAropadeshavarNanam.itx
% itxtitle              : shivenakumAropadeshavarNanam (RibhusaNkathitaM shivarahasyAntargatam kevalaM brahmamAtratvAt)
% engtitle              : RRibhusankathitaM shivenakumAropadeshavarNanam
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 5 | 29-57||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org