अष्टमूर्तिस्तवः

अष्टमूर्तिस्तवः

यः पार्थिवं लिङ्गमुपेत्य शाल- ग्रामो वटोऽश्वत्थमुखो भवँश्च । नानाविधान् मूर्तगुणान् प्रपेदे तमष्टमूर्तिंशरणं प्रपद्ये ॥ १॥ योऽम्भांसि पावित्र्यगुणस्य सीमा- मासादयंस्तीर्थपरम्पराभिः । एतां त्रिलोकीं शतधा पुनीते तमष्टमूर्तिंशरणं प्रपद्ये ॥ २॥ य आश्रयात् त्रित्वमुपागतोऽपि त्रेता त्रयीमन्त्रगुणेन भूयः । चराचराधारतयात्मभूत- स्तमष्टमूर्तिं शरणं प्रपद्ये ॥ ३॥ यो योगिनां योगविभूतिसिद्धै समाधिसिद्धान्त-पथाधिरुढम् । चतुर्विधप्राणि-निकायमूल- स्तमष्टमूर्तिं शरणं प्रपद्ये ॥ ४॥ योऽनन्तखस्यापि गुरुर्गरीया- नो३मित्यहो व्यस्तसमस्तरीत्या । ``खं ब्रह्म'' पाठेन यजुष्ट्वमाप्त- स्तमष्टमूर्तिं शरणं प्रपद्ये ॥ ५॥ यो देवपौरोगवतां प्रयातः सूर्याश्रयात् तृप्तिकरःपितृणाम् । आप्यायकः सर्वःमहौषधीनां तमष्टमूर्तिं शरणं प्रपद्ये ॥ ६॥ य उष्णताद्योतखगर्क्षकेन्द्र- मेकायनं मुक्तिपथोन्मुखानाम् । धामर्ग्यजुःसाममहोदयानां तमष्टमूर्तिं शिवमेकमीडे ॥ ७॥ आत्मा यःएको यत एव विष्वग्- ब्रह्माण्डवैचित्र्यविकाशभूमा । तमःप्रकाशादिविसर्गबीजं तमष्टमूर्तिं सहशक्तिमीडे ॥ ८॥ तर्काग्नितत्वनिलयं विलयं भ्रमाणा- मानन्दसिन्धुसदनं कदनं कुसृष्टेः । एतन्महेश्वरपदस्तवनं हि यस्मिन् ज्ञाते वसन्ततिलकायितविश्वमेतत् ॥ ९॥ इति श्रीदुर्गाप्रसादद्विवेदीविरचितः अष्टमूर्ति-स्तवः सम्पूर्णः । Encoded by Kamini Viswanathan Proofread by Kamini Viswanathan, Lalitha Mallikarjunan
% Text title            : Ashtamurti Stava
% File name             : aShTamUrtistavaH.itx
% itxtitle              : aShTamUrtistavaH
% engtitle              : aShTamUrtistavaH
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Durgaprasad DvivedI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Kamini Viswanathan
% Proofread by          : Kamini Viswanathan, Lalitha Mallikarjunan
% Indexextra            : (Sanskrit)
% Latest update         : December 11, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org