अमरेश्वरस्तोत्रम्

अमरेश्वरस्तोत्रम्

%२८ कृष्णावेणीतटावास तृष्णाहृत्तुष्टमानस । त्रासहारिमहावीर त्राहि माममरेश्वर ॥ १॥ आन्ध्रदेशकृतावास चान्तरस्थमहारस । दुःखान्महाशक्तिधर त्राहि माममरेश्वर ॥ २॥ श्रीधान्यवाटिकाक्षेत्ररञ्जनानर्थभञ्जन । जननान्तत्रासहर त्राहि माममरेश्वर ॥ ३॥ नानोत्पातप्रशमन मनःशान्तिदचिन्तन । अधिष्ठितामरपुर त्राहि माममरेश्वर ॥ ४॥ चामुण्डाशक्तिसहित पराजितनिजाहित । हितकारिन् महाधीर त्राहि माममरेश्वर ॥ ५॥ प्रणवेशादिभिः पञ्चलिङ्गैस्त्वां सहितं न च । पश्यतां भीररिहर त्राहि माममरेश्वर ॥ ६॥ अमरावत्याधिष्ठानममरारिनिषूदनम् । वन्दे त्वामखिलाधार त्राहि माममरेश्वर ॥ ७॥ सदा ममास्तु योगस्ते त्वदर्थं मेऽपि सद्गते । देहोऽयं तिष्ठतु हर त्राहि माममरेश्वर ॥ ८॥ प्रसीद पार्वतीजाने न जानेऽहं शुभाशुभम् । स्मरामि त्वां स्मरहरे त्राहि माममरेश्वर ॥ ९॥ अपराधान्मानसिकान्कायिकानपि वाचिकान् । क्षमस्व स्वजनाधार त्राहि माममरेश्वर ॥ १०॥ दोषा अशेषा मम ये ते नश्यन्तु सदाऽभये । त्वय्यस्तु हृदयं तार त्राहि माममरेश्वर ॥ ११॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीमदमरेश्वरस्तोत्रं सम्पूर्णम् ।
% Text title            : Amareshvara Stotram
% File name             : amareshvarastotram.itx
% itxtitle              : amareshvarastotram (vAsudevAnandasarasvatIvirachitam)
% engtitle              : amareshvarastotram
% Category              : shiva, vAsudevAnanda-sarasvatI
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org