अपराधाष्टकम् अथवा शिवाष्टकम्

अपराधाष्टकम् अथवा शिवाष्टकम्

आशावशादष्टदिगन्तराले देशान्तरभ्रान्तमशान्तबुद्धिम् । आकारमात्रादवनीसुरं मा- मकुत्सकुत्स्यं शिव पाहि शम्भो ॥ १॥ (मकृत्यकृत्यं) मांसास्थिमज्जामलमूत्रपात्र- गात्राभिमानं क्रिमिकृस्नजालम् । (गात्राभिमानोत्सितकृत्यजालम्) मद्भावनं मन्मथपीडिताङ्गं मायामयं मां शिव पाहि शम्भो ॥ २॥ संसारमायाजलधिप्रवाह- सम्मग्नमुद्भ्रान्तमशान्तचित्तम् । त्वत्पादसेवाविमुखं सकामं सुदुर्ज्जनं मां शिव पाहि शम्भो ॥ ३॥ इष्टानृतं भ्रष्टमनिष्टधर्म्मं नष्टात्मबोधं नयलेशहीनम् । कष्टारिषड्वर्ग्गनिपीडिताङ्गं दुष्टोत्तमं मां शिव पाहि शम्भो ॥ ४॥ वेदागमाभ्यः सरसानभिज्ञं पादारविन्दं तव नार्च्चयन्तम् । वेदोक्तकर्म्माणि विलोपयन्तं वेदाकृते मां शिव पाहि शम्भो ॥ ५॥ अन्यायवित्तार्ज्जन सक्तचित्तं अन्यासु नारीष्वनुरागवन्तम् । अन्यान्नभोक्तारमशुद्धदेहं आचारहीनं शिव पाहि शम्भो ॥ ६॥ पुरात्ततापत्रयतप्तदेहं परां गतिं गन्तुमुपायवर्ज्जम् । परावमानैकपरात्मभावं नराधमं मां शिव पाहि शम्भो ॥ ७॥ पिताऽथ संरक्षतु पुत्रमीशो (पिता यथा रक्षति) जगत्पिता त्वं जगत्सहायः । (जगतः सहायम्) कृतापराधं तव सर्वकार्ये कृपानिधे मां शिव पाहि शम्भो ॥ ८॥ इति अपराधाष्टकं अथवा शिवाष्टकं सम्पूर्णम् । अपराधस्तोत्राष्टकम् The authorship of the aShTakam is not clear. Some online presenters attribute it to Sri Vriddha Nrisimha Bharati VIII 1798-1879), the then Shankaracharya of Sringeri Matt. The catalogue of Sanskrit manuscripts (linked) just mention AchAryasvAmin or Shankaracharya. Encoded and proofread by Mohan Chettoor
% Text title            : Aparadhashtakam 1 or Shivashtakam
% File name             : aparAdhAShTakam.itx
% itxtitle              : aparAdhAShTakam 1 athavA shivAShTakam athavA aparAdhastotrAShTakam (AshAvashAdaShTadigantarAle)
% engtitle              : aparAdhAShTakam 1 shivAShTakam aparAdhastotrAShTakam
% Category              : shiva, aShTaka, shankarAcharya
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mohan Chettoor
% Proofread by          : Mohan Chettoor
% Indexextra            : (References 1, 2, 3)
% Latest update         : April 27, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org