शिव अपराधस्तवः

शिव अपराधस्तवः

शम्भो शङ्कर शान्त शाश्वत शिव स्थाणो भवोमापते भूतेश त्रिपुरान्तक त्रिनयन श्रीकण्ठ कालान्तक । शर्वोग्राभय भर्ग भीम जगतां नाथाक्षय श्रीनिधे रुद्रेशान महेश्वरेश्वर महायोगीशतुभ्यं नमः ॥ १॥ स्वामिन् सर्वजगद्गुरो हर महालीलाक्षमाक्षेत्रस- च्चिद्रूपाखिलभूतभाव्यजगतां नाथ प्रपन्नार्तिहन् । पापघ्नाशुभपाशदुःखभयहृद्भक्तेष्टद ज्ञानद श्रीदातर्क्य षडङ्ग मोक्षण महायोगीश तुभ्यं नमः ॥ २॥ क्रूरं कष्टतरं विनष्टहृदयं भ्रष्टं शठं निष्ठुरं निर्लज्जं कृपणं कृतघ्नमशुचिं बह्वाशिनं हिंसकम् । आशापाशशतप्रबद्धमनसं दुष्कीर्तिभाजं जडं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३॥ मूर्खं बालमतिं स्वधर्मरहितं धर्मार्थहीनं खलं कामान्धं क्षणिकं कदर्थनपरं दौश्शील्यजन्मस्थलम् । अज्ञं लुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवर्जितं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ४॥ क्षुद्रं दुर्भगमल्पसत्त्वमलसं भग्नव्रतं रागिणं भीरुं डाम्भिकमीर्ष्यकं व्यसनिनं पापात्मकं सूतकम् । आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ५॥ आकाङ्क्षाश्रयमार्यवर्तिविमुखं क्षीणं गुणद्वेषिणं धूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र सन्देहिनम् । दीनं पापरतं समस्त विषयेष्वासक्तमन्यायिनं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ६॥ अश्रद्धं गतपौरुषं कुपथगं जाज्वल्यमानं हृषा संसारार्णवमग्नमूर्मितरलं नीचप्रियं निर्दयम् । वैराग्यानतिदानयोगनियमद्वेष्टारमुन्मादिनं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ७॥ द्वन्द्वग्रस्तसमस्तवृत्तिकुशलं सत्सङ्गविद्वेषिणं दुःसङ्गप्रियमप्रतिष्ठवचनं कामातुरं तस्करम् । शैवज्ञानपराङ्मुखं खलजनव्यापारपारङ्गतं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ८॥ दुर्मत्यावमतिप्रवृद्धरजसं सद्वृद्धसेवारिपुं सद्धर्मेष्वसमुत्सुकं गुरुजने मान्येषु चात्युद्धतम् । शिष्टाशिष्टकरप्रियं च सततं दुष्टस्य तुष्टिप्रदं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ९॥ स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं ध्यानाध्यानविचारणागुणरिपुं तुच्छं मदोच्छृङ्खलम् । दारिद्र्यास्पदमात्मवैरिवशगं तापत्रयस्याश्रयं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १०॥ आत्मातिस्तुतिकारिणं परमहानिन्दाकरं निन्दितं लुण्टाकं पतितं विपर्ययगतस्वान्तं सदा याचकम् । व्याक्रोशाद्विहतस्वकार्यनिचयं सर्वापदां सञ्चयं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ११॥ कृत्याकृत्यविचारवर्जितमतिं व्रात्यं महावञ्चकं दुर्बुद्धिं मदमानमत्सरनिधिं दुर्वृत्तवृत्त्याश्रयम् । मिथ्याज्ञानिनमार्यकण्टकमलं लोकत्रये दूषितं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १२॥ दुष्कर्मप्रचये प्रहृष्टहृदयं क्लेशैश्च सम्पीडितं चार्वाकं कुमतिं कुचेलमलसं कार्पण्यजन्मस्थलम् । भार्यापुत्रगृहादिसक्तमनसं गाम्भीर्यधैर्यच्युतं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १३॥ चित्तक्षोभकरं कलङ्कहृदयं शोकास्पदं लोलुपं सारासारविचारहीनमनसं नीचप्रियं नीरसम् । मत्तोन्मत्तनिकृष्टनष्टचकितं शून्यं हृदालापिनं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १४॥ आत्मज्ञानविहीनमात्मविमुखं सर्वात्मभावद्विषं सङ्कल्पैर्बहुभिर्विभिन्नहृदयं दैत्यप्रसक्तं सदा । मर्माविद्वचनं कठोरहृदयं मित्रद्रुहं चुम्बकं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १५॥ वेदोक्ताचरणाशिवात्मचरितं स्वेच्छाप्रवृत्तिं सदा सच्छास्नेष्वपरागिणं प्रियतमालक्ष्मीगुणावेष्टितम् । दाक्षिण्यप्रतिपन्नताविरहितं स्वार्थैकदृष्टिं सदा कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १६॥ सत्यत्यागदयाक्षमाशमदमाद्यर्थानभिज्ञात्मकं देवब्राह्मणगोव्रजातिथिपितृज्ञानात्मकापूजकम् । विश्वस्तेष्वपकारवञ्चनपरं मैत्रीरिपुं दुर्जनं कारुण्याकरवारिधे भव पितर्दोषकरं पाहि माम् ॥ १७॥ कृत्वाधर्ममतिं कथञ्चिदपरः को मत्समोऽस्मिन्भवे- दित्येवं बहुजल्पिनं कुपुरुषं भ्रान्त्याश्रयं राक्षसम् । दृष्टादृष्टसुखैषिणं बत मुदा मुक्त्वा शिवाराधनं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १८॥ मार्जालाखुबकाश्वकुक्कुटकपिक्रोडाहिवृत्तिं सदा तीर्थध्वाङ्क्षमनर्थकं परसुखे सन्तापिनं दुःसहम् । त्यक्तोपायममेयकाङ्क्षिणमहो शुण्ठं च चोरोपमं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १९॥ अस्पृश्यं विकलं कुधैर्यमखिले दोषे स्वकीये गुणं पश्यन्तं चलमात्मकार्यनिरतं पूज्यं विषादात्मकम् । चिन्ताशोकपरीतचेतसमलं सर्वाशुभानां पदं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २०॥ दुष्पूरस्वककुक्षिपूरणपरं भारं भुवः केवलं दासीमेषखरस्वभावमपटुं सम्मानने भाजने । रिक्तं बालकदीर्घसूत्रिणमलं हृच्छल्यशीलं सदा कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि भाम् ॥ २१॥ अत्यादेशिनमुत्तमस्थितिमतां सन्त्यागिनं नास्तिकं रन्ध्रान्वेषिणमन्धमूकबधिरं शम्भोस्तु विश्वात्मनः । माहात्म्य श्रवणस्तुतीक्षणविधौ माहेश्वरा वत्सलं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २२॥ दुष्कार्यालघुभारवाहनपशुं तृष्णातृणग्राहिणं संसारार्णवदुःखपङ्कपतितं यान्तं सदाधो भृशम् । स्वत्वाहन्त्वममत्वमोहमकरैराकृष्यमाणं सदा कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २३॥ भ्रष्टं सर्वजुगुप्सितं परहितव्याघातिनं तामसं सम्भ्रान्तं चपलं विधानविहितव्यापारविद्वेषिणम् । शम्भो त्वत्पदभक्तिहीनमदृढं सम्मूढमात्मद्विषं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २४॥ ज्येष्ठावासमतिप्रमादितमतिं क्षुत्तृड्जराद्यर्दितं स्वप्नेऽप्यन्यपरोपकाररहितं सर्वाहितं दुर्लभम् । लोके सत्परिहार्यनिन्दितमहो दुःखप्रदेशक्रियं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २५॥ त्वक्चुक्लान्त्रसिरातनूरुहमयं काराख्यरन्ध्रस्थितं नानापायपतिष्णु कालशिखिना पापच्यमानं भृशम् । दृष्ट्वापि स्वकलेवरं कृशतरं तत्रापि रक्तं पशुं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २६॥ किं वाचा बहुविस्तरेण भगवन् मत्सन्निभो भूतले नाभून्नास्ति च नो भविष्यति पुमान् निर्भाग्यचूडामणिः । तस्मादीदृशमात्मवञ्चकमहो त्रैलोक्यचूडामणे कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २७॥ सर्वश्रेष्ठ गुणैकभाजन विभो सत्त्वोत्तमेषूत्तमा- सङ्ख्येयावगुणैकभाजनमलं कष्टातिकष्टक्रियम् । श्रीशाश्रीशमतीन्द्रियेन्द्रियवशं निस्सङ्गिनं सङ्गिनं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २८॥ विण्मूत्रकृमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकं निर्गन्धैकनिधिं जरापरिगतं वातादिदोषात्मकम् । दृष्ट्वा तु स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २९॥ विष्ठामूत्रकुजन्त्वनिष्टमशुभं स्वाभाव्यतो नश्वरं कृष्णक्षेण्यविषूचिकाज्वरशिरश्शूलादिरोगास्पदम् । ज्ञात्वा तु स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३०॥ पङ्गुत्वान्ध्यजरित्वमौर्ख्यखलताबाधिर्यजन्मस्थलं क्लेद्यच्छेद्यविशोष्यदाह्यकृशतास्थौल्यस्वभावात्मकम् । सम्पश्यन्नपि दोषमत्र तु सदा सम्प्रीतियुक्तं पशुं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३१॥ देहक्षालनलेपनादिविधिना संस्पर्शयोग्यं त्वचा छन्नं क्लिन्नमहार्णवं व्रणमुखैर्नित्यं स्रवन्तं मलम् । तं दृष्ट्वाप्यविरागिणं च नरके शूनं सरागं पशुं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३२॥ ॥ इति अपराधस्तवः सम्पूर्णः ॥ Proofread by Aruna Narayanan
% Text title            : Aparadha Stava 02 44
% File name             : aparAdhastavaH.itx
% itxtitle              : aparAdhastavaH
% engtitle              : aparAdhastavaH
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-44
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org