अर्धनारीश्वरसहस्रनामावलिः

अर्धनारीश्वरसहस्रनामावलिः

ॐ अखण्डमण्डलाकाराय नमः । अखिलाण्डेकनायिकायै । अमरेन्द्रार्चितपदाय । अमरारिनिषूदिन्यै । अनादिनिधनाय । अनन्तकोटिसूर्यसमप्रभायै । अनन्ताय । अनन्तभूतेश्यै । अजिताय । अमितविक्रमायै । अविनाशपदस्थेम्ने । अवाङ्मनसगोचरायै । अनन्तकोटिकल्याणगुणाय । अनन्तगुणाश्रयायै । अघघ्ने । अघसंहन्यै । अवेद्याय । अदितिवन्दितायै । अपवर्गप्रदात्रे । अखिलाभीष्टदायिन्यै नमः । २० ॐ आदिमध्यान्तरहिताय नमः । आदित्यायुतभासुरायै । आगमाभ्यर्चितपदाय । आमायार्थविलासिन्यै । आखण्डलमुखस्तुत्याय । आत्मानन्दविधायिन्यै । आशापालसमाराध्याय । आधिव्याधिविनाशिन्यै । आपददीन्द्रदम्भोलये । आपन्नार्तिप्रभञ्जनायै । आदित्यमण्डलान्तःस्थाय । आदिशक्तिस्वपिरूण्यै । आशावराम्बरधराय । आशान्तैश्वर्यदायिन्यै । आनन्दलहरीपूर्णाय । आनन्दोल्लासशालिन्यै । आचान्तदुरितस्तोमाय । आधाराधेयरूपिण्यै । आध्यात्मिकाधिशमनाय । आगोवृन्दनिवारिण्यै नमः । ४० ॐ इन्दिरापतिपूज्याङ्घ्रये नमः । इन्द्रादिस्तुतवैभवायै । इभचर्माम्बरधराय । इभकुम्भनिभस्तन्यै । इभवक्त्रमहासेनजनकाय । इष्टदायिन्यै । इष्टिघ्नाय । इष्टिकर्त्र्यै । इयत्तातीतविक्रमाय । इच्छाज्ञानक्रियाशक्त्यै । इच्छाकलितविग्रहाय । इन्दिराभारतीदत्तहस्तयुग्मोल्लसत्करायै । इन्द्रयज्ञसुखाराध्याय । इडापिङ्गलामध्यगायै । इहामुत्रसुखाराध्याय । इन्दुबिम्बसमाननायै । इनेन्दुवह्निनयनाय । इन्दुचूडकुटुम्बिन्यै । इन्द्रियादिगुणातीताय । इन्द्राणीस्तुतिमोदितायै नमः । ६० ॐ ईषत्स्मितमुखाम्भोजाय नमः । ईश्वरार्धशरीरिण्यै । ईश्वराय । ईशवनितायै । ईड्याय । ईशित्वसिद्धिदायै । ईशानादिब्रह्मरूपाय । ईहाधिकफलप्रदायै । ईकारार्थरहस्यज्ञाय । ईकारार्थस्वरूपिण्यै । ईतिबाधाप्रशमनाय । ईशमायाविलासिन्यै । ईड्याय । ईशजीवातवे । ईषणात्यक्तचेतनाय । ईदृगित्यसंवेद्यायै । ईषणोर्जितदानवाय । ईशित्र्यै । ईप्सितकराय । ईश्वरत्वविधायिन्यै नमः । ८० ॐ उक्षेन्द्रवाहनारूढाय नमः । उत्पत्तिलयवर्जितायै । उन्नतैश्वर्यसम्पन्नाय । उत्सेधपददायिन्यै । उषापतिसमाराध्याय । उषाकोटिसमर्चितायै । उषर्बुधाक्षिनिर्दग्धानङ्गाय । उरुपराक्रमायै । उग्राय । उग्रप्रतापायै । उमापतये । उदारधिये । उद्यद्भानुप्रतीकाशाय । उन्नतस्तनमण्डलायै । उग्रदानवसंहत्रे । उत्सवप्रियमानसायै । उष्णिक्छन्दः स्वरूपाढ्याय । उरगाद्रिनिवासिन्यै । उदग्रश्रिये । उपनिषदुद्यानचरकोकिलायै नमः ।१०० ॐ ऊर्वशीगीतसन्तुष्टाय नमः । ऊर्ध्वाम्नायनिवासिन्यै । अर्ध्वरेतसे । ऊर्ध्वगत्यै । ऊनाधिकविवर्जिताय । ऊर्ध्वाण्डजन्मधारिण्यै । ऊर्जिताखिलशत्रुकाय । ऊष्माग्निकणसन्तप्तदिनेशाग्नीन्दुभालकायै । ऊचिषे । ऊचिष्मत्यै । ऊर्म्याय । ऊरुदेशान्तमार्दवायै । ऊरव्योत्तमवेषाय । ऊर्ध्वयोगातिगामिन्यै । ऊनवाच्याय । ऊनसाम्यायै । ऊर्ध्वताण्डवपण्डिताय । ऊर्ध्वलास्यसहायायै । ऊरीकृतसमस्तदाय । ऊर्जस्वन्मणिमालाढ्यायै नमः १२० ॐ ऋग्यजुःसामगायनाय नमः । ऋभुक्षास्तुतपादाब्जाये । ऋषिपत्नीसमर्चिताय । ऋषिराजर्षिसंवेद्यायै । ऋषये । ऋणविमोचिन्यै । ऋग्यजुःसामसारज्ञाय । ऋचां प्राचीतिसन्नुतायै । रुद्राक्षमालिकाभूषाय । रुद्राणीकोटिसेवितायै । रुद्रकोटिजितामित्राय । ऋतुशोणाम्बरावृतायै । ऋतुलक्ष्मीसहस्रेशाय । ऋक्षराजसमाननायै । ऋणत्रयविमुक्ताय । ऋणपातकनाशिन्यै । ऋगादिवेदविनुताय । ऋग्वेदार्थस्वरूपिण्यै । ऋतुनाथसखारातये । ऋतुकालमहोज्ज्वलायै नमः १४० ॐ क्रूरपापपरीहाराय नमः । क्रूरलोकपराङ्मुख्यै । रूपनिर्जितकन्दर्पाय । रूपलावण्यवारिधये । रूप्याचलनिवासाय । रूपयौवनशालिन्यै । भ्रूणयोगिगणाराध्याय । भ्रूणहार्तिविनाशिन्यै । भूभङ्गविलसद्वक्त्राय । भ्रूजितेन्द्रशरासनायै । लुप्तकन्दर्पगात्राय । श्लिष्टकान्तकलेवरायै । लुण्ठितारिपुराय । क्लृप्तवृत्तिसुराङ्गनायै । लब्धभक्तिप्रेयसे । लब्धभोगविडम्बिन्यै । लुलायवाहनारातये । लुलायासुरमर्दिन्यै । लुब्धभस्माङ्गरागाढ्याय । क्लृप्ताकल्पसमुज्ज्वलायै नमः । १६० ॐ लूनब्रह्मशिरसे नमः । लीढमदिरामोदविह्वलायै । क्लीब्याय । क्लीङ्कारनिलयायै । श्लाघ्याय । श्लाघ्यगुणाश्रयायै । म्लानेतरमुखाम्भोजाय । ब्लूं बीजार्थस्वरूपिण्यै । एणाङ्कचूडाय । एकाक्षर्यै । एकस्मै । एकान्तवासिन्यै । एषणारहिताय । एणलोचनायै । एधितोत्सवाय । एकान्तपूजनप्रीतायै । एकान्तध्यानतत्पराय । एकभोगायै । एकसौख्याय । एकैश्वर्यप्रदायिन्यै नमः । १८० ॐ एकभक्ताय नमः । एकगुणायै । एकान्ताध्वरदीक्षिताय । एकवीरप्रभापूरनिमज्जत्प्रियमानसायै । एनःकान्तारदावाग्नये । एकप्राभवशालिन्यै । एकसिद्धाय । एकक्लृप्त्यै । एकसृष्टये । एधितायै । एलाकर्पूरताम्बूलप्रीताय । एकान्तपूजितायै । एकविद्याय । एककान्तायै । एकभक्तिमदर्चिताय । ऐङ्कारबीजमात्राढ्यायै । ऐरावतपतिस्तुताय । ऐरावतसमारूढायै । ऐन्द्रलोकसमाश्रयाय । ऐकारशुक्तिकामुक्तामणये नमः । २०० ॐ ऐरावणार्चिताय नमः । ऐङ्कारादर्शबिम्बश्रियै । ऐङ्कारप्रतिभूमिकाय । ऐङ्कारमन्त्रसर्वस्वायै । ऐश्वर्याधिकशोभनाय । ऐन्द्रलोकविधात्र्यै । ऐश्वर्याष्टकदायकाय । ऐं ऐं-पदजपप्रीताय । ऐङ्कारमनुजापिकायै । ओङ्काररूपाय । ओङ्कारनिलयायै । ॐ पदाभिधाय । ओजोवत्यै । ओजस्विने । ओतप्रोतविवर्जितायै । ओषधीशार्धचूडाय । ओषधीफल- दायिन्यै । ओडामरेश्वराराध्याय । ओड्याणाभरणोज्ज्वलायै नमः । २२० ॐ तद्ब्रह्मपदस्थेम्ने नमः । ओड्याणपीठवासिन्यै । ओमित्येकाक्षरपदाय । ओषधीशसमाननायै । ओघीकृतमहातेजसे । ओघत्रयविलासिन्यै । ओसारमूलिकाकन्दाय । ओङ्कारावालवल्लर्यै । ओङ्कारगिरिहयरृक्षाय । ॐ नमस्कार वाच्यकायै । ओमापोज्योतिरादित्याय । ओडीशानन्दरूपिण्यै । औपम्यरहिताय । औदार्यशालिन्यै । औपद्रवापहाय । औडाय । और्वानलरुचये । औन्नत्यपददायिन्यै । औपासनपराय । औपनिषदर्थस्वरूपिण्यै नमः । २४० ॐ अम्बिकापतये नमः । अम्बायै । अन्तर्यामिणे । अन्तरात्मिकायै । अण्डकोटिसहस्रेशाय । अण्डाद्बाह्यनिकेतनायै । अन्धकासुरसंहारिणे । अन्तस्तिमिरभेदिन्यै । अन्तकारये । अनन्तश्रियै । अनन्ताय । अनन्तपूजितायै । अञ्जनातनयाराध्याय । अजनार्थविधायिन्यै । अङ्गीकृतमहाक्ष्वेलाय । अङ्कारोपितषण्मुखायै । अंशुमते । अंशुमत्सेव्यायै । अन्तकारातये । अङ्गनायै नमः । २६० ॐ अष्टविद्येश्वराराध्याय नमः । अष्टसिद्धिविधायिन्यै । अष्टमूर्तये । अष्टलक्ष्मीसेविताङ्घ्रिसरोरुहायै । अष्टाविंशागमस्तुत्याय । अष्टात्रिंशत्कलात्मिकायै । अष्टदिक्पालसेव्याङ्घ्रये । अष्टाष्टककलात्मकायै । अष्टादशपुराणज्ञाय । अष्टादशपुरीश्वर्यै । अष्टदिग्गजसंवीताय । अष्टवर्णविलासिन्यै । अष्टापदाद्रिकोदण्डाय । अष्टैश्वर्यप्रदायिन्यै । अष्टभैरवसंवीताय । अष्टद्वयवयोज्ज्वलायै । अष्टाक्षरीजपपराय । अष्टवाग्देवतावृतायै । अर्धाद्रिशिखरावासाय । अर्धनारीश्वरप्रियायै नमः । २८० ॐ अष्टाङ्गयोगनिरताय नमः । अष्टशक्तिपरीवृतायै । अष्टापदमहापीठाय । अष्टापदगिरिस्थितायै । आश्चर्यशीलाय । आश्चर्यनिलयायै । आश्चर्याय । आश्चर्यजन्यै । आश्चर्यनिष्ठाय । आश्चर्यदायिन्यै । आर्तिघ्नाय । आर्तिसंहर्त्र्यै । आकस्मिकमहोज्ज्वलाय । कल्याण्यै । कलिताकल्पाय । कल्याणाचलवासिन्यै । कमनीयगुणावासाय । कमलाक्षसहोदर्यै । कञ्जभूजनकाय । कञ्जनेत्र्यै नमः । ३०० ॐ कर्मफलप्रदाय नमः । कर्मकर्त्र्यै । कालकालाय । कन्दर्पावहदर्शनायै । कन्दर्पकोटिलावण्याय । कमलाक्ष्यै । कपालभृते । कात्यायन्यै । कालकालाय । काव्यालापविनोदिन्यै । काट्याय । कपर्दिसुखदायै । कैलासशिखरालयाय । कामेश्वरालिङ्गिताङ्यै । कामदाय । कलिनाशिन्यै । कर्मिणे । कामकलायै । कामकेलिविनोदनाय । कदम्बवाटीमध्यस्यायै नमः । ३२० ॐ कदम्बवननायकाय नमः । खट्वाङ्गादिप्रहरणायै । खड्गखेटकधारकाय । खगवाहद्वयादृश्यायै । खगराजपराक्रमाय । खगानेकप्रभायै । खेलाक्लृप्तब्रह्माण्डमण्डलाय । खेदघ्नखेचरीयोगदायिन्यै । खेचरेश्वराय । खञ्जरीटसमच्छायायै । खललोकपराङ्मुखाय । खश्यामायै । खगतिस्तुत्याय । खातपातविनाशिन्यै । खमूर्धजाय । खगगत्यै । खगाय । खगविधायिन्यै । खड्गरावणपूज्याङ्घ्रये । खगचारुपयोधरायै नमः । ३४० ॐ खण्डिताशेषपाषण्डाय नमः । खिन्नाभीष्टप्रदायिन्यै । गङ्गाधराय । गिरिसुतायै । गजास्यासुरसूदनाय । गम्भीरायै । गगनाकाराय । गजकुम्भनिभस्तन्यै । गजचर्मपरीधानाय । गन्धर्वकुलसेवितायै । गिरीन्द्रचापाय । गीर्वाणसन्नुतायै । गानलोलुपाय । गुहेभवक्त्रजनन्यै । गुह्यकेशसखाय । गुरवे । गुह्यकाराध्यचरणाय । गणनाथायै । गभीरधिये । गण्यायै नमः । ३६० ॐ गुरवे नमः । गुणातीतायै । गुणज्ञाय । गुणमातृकायै । गोविन्दाय । गोपिकाराध्यायै । गोपतये । गोमत्यै । गन्धर्वरूपाय । गन्धर्वकन्याकोटि- समर्चितायै । घनाय । घनागमश्यामायै । घनप्रौढाय । घनस्तन्यै । घृणिने । घृणानिधये । घ्राणाय । घृताचीपूज्यपादुकायै । घण्टामुखसुसंप्रीताय । घण्टारावविनोदिन्यै नमः । ३८० ॐ घनीभूतप्रभापूराय नमः । घलङ्घलितमेखलायै । घनसारविलिप्ताङ्गाय । घनसारसवर्णिन्यै । घूर्णमानजगत्प्राणाय । घूर्णितारक्तलोचनायै । घटोद्भवमुनिस्तुत्याय । घटोद्भवकृतानत्यै । घटोद्भवकृतस्रेहाय । घटाकारकुचद्वयायै । घोरदंष्ट्राकरालास्याय । घोरघोरस्वरूपिण्यै । घोषपालसहस्रेशाय । घोषान्तःपुरचारिण्यै । घोषितागमसर्वस्वाय । घोषिताम्नायवेदितायै । घोरपापाटवीदावाय । घोरपातकनाशिन्यै । घर्मादित्यप्रतीकाशाय । घर्मसन्तापचन्द्रिकायै नमः । ४०० ॐ घर्माग्निहोत्रसुप्रीताय नमः । घर्माहुतिफलप्रदायै । चतुरश्रगृहावासाय । चतुरङ्गबलेश्वर्यै । चतुश्चक्रसमाराध्याय । चतुर्वर्गफलप्रदायै । चातुर्यशालिने । चतुरायै । चतुराननदेशिकाय । चतुष्षष्टिमहादूतीयोगिनीगणसेवितायै । चन्द्रचूडाय । चन्द्रमुख्यै । चन्द्रादित्याग्निलोचनाय । चामीकराचलावासायै । चामीकरमहासनाय । चारुचामरहस्तश्रीशारदापरिवीजितायै । चन्द्रिकाधवलाकाराय । चक्रवाकनिभस्तन्यै । चापीकृतमहामेरवे । चापबाणलसत्करायै नमः । ४२० ॐ चक्रवालादिनिलयाय नमः । चक्रवाकप्रियङ्कर्यै । चक्रदानरताय । चक्रराजनिकेतनायै । चारुहासमुखाय । चारुचन्द्रकलाधरायै । चिते । चिच्छक्तये । चिद्घनाय । चिन्ताशोकविवर्जितायै । चित्राम्बराय । चित्रवेषायै । चित्रकृत्याय । चिदाकृत्यै । चर्माम्बराय । चक्रहस्तायै । चक्रपाणिवरप्रदाय । चैतन्यकुसुमप्रीतायै । चैतन्याय । चारुवादिन्यै नमः । ४४० ॐ चमूरुपाणये नमः । चाम्पेयनासिकायै । चम्पकप्रियाय । चञ्चलाक्ष्यै । चञ्चलात्मने । चञ्चरीककुलालकायै । चतुरास्यशिरश्छेत्त्रे । चण्डासुरनिदिन्यै । चण्डेश्वराय । चण्डिकायै । चित्रकृत्यविशारदाय । चित्ररूपायै । चित्तजारये । चित्यै । चिन्तितदायकाय । छान्दोग्यायै । छन्दसाराध्याय । छन्दोराशये । छविच्छादाय । छन्दोगायै नमः । ४६० ॐ छान्दसाराध्याय नमः । छत्रिण्यै । छविपञ्जराय । छायापतिसमाराध्यायै । छन्दसे । छायानुसारिण्यै । छन्दोऽभ्यासैकनिरताय । छन्दोगस्तुतिमोदिन्यै । छिन्नारिवर्गसङ्घाताय । छन्नपातकनाशिन्यै । छद्मदैत्यकुलच्छेत्रे । छायामण्डललक्षितायै । छायातपत्रसंवीताय । छन्नवीरपरिष्कृतायै । जननीजनकाय । जेत्र्यै । जित्वराय । जितमत्सरायै । जगदुज्जीवनकराय । जराध्वान्तरविप्रभायै नमः । ४८० ॐ जगत्प्राणाय नमः । जगत्कर्त्र्यै । जगदाह्लाददायकाय । जनविश्रान्तिदात्र्यै । जितकामाय । जयार्चितायै । जमदग्निसमाराध्याय । जमदग्निवरप्रदायै । जङ्गमाजङ्गमोत्सन्नाय । जङ्गमस्थावरात्मिकायै । जितामित्राय । जितक्रोधायै । जातिवर्णविवर्जिताय । जातीचम्पकपुन्नागविलसन्नीलकुन्तलायै । जाग्रदवस्थायाः साक्षिणे । जागद्रक्षणजाग्रत्यै । जम्भारिप्रमुखाराध्याय । जम्भारिमणिमण्डितायै । जातरूपाचलधनुषे । जगत्प्रलयसाक्षिण्यै नमः । ५०० ॐ झषदिरूपदशकसेविताङ्घ्रिसरोरुहाय नमः । झषाक्ष्यै । झषकेत्वङ्गदाहकाय । झम्पदाभिधायै । झर्झरारावरसिकाय । झल्लरीवाद्यकोविदायै । झटित्यभीष्टदात्रे । झलज्झलितमेखलायै । झषकेत्वङ्गजनकाय । झरीकृतसुभाषणायै । ज्ञानाय । ज्ञप्त्यै । ज्ञानरूपाय । ज्ञानज्ञेयविलासिन्यै । ज्ञानवेद्याय । ज्ञानगम्यायै । ज्ञानदाय । ज्ञानसिद्धिदायै । ज्ञानाधाराय । ज्ञानमुद्रायैनमः । ५२० ॐ ज्ञानयज्ञपरायणाय नमः । ज्ञानदृष्टिप्रतीतायै । ज्ञानदृष्टिप्रकाशकाय । ज्ञाननिष्ठायै । ज्ञाननिधये । ज्ञातव्यार्थप्रकाशिन्यै । ज्ञातिहीनाय । ज्ञानयज्ञदीक्षितायै । ज्ञानवृद्धिदाय । ज्ञाननिष्ठजनप्रीतायै । ज्ञानशास्त्रप्रवर्तकाय । ज्ञानाम्बुनिधिपूर्णेन्दवे । ज्ञानामृतमहोदधये । ज्ञानज्ञेयज्ञातृरूपत्रिपुटीवीक्षणातिगायै । टङ्काद्यायुधसम्पन्नाय । टङ्काराक्षररूपिण्यै । टङ्काराकारचन्द्रश्रिये । टङ्कारामृतवर्षिण्यै । डाकिनीशक्तिसंयुक्ताय । डाकिन्यादिपरीवृतायै नमः । ५४० ॐ डिण्डिमध्वनिसुप्रीताय नमः । डाडिमीकुसुमप्रभायै । ढक्कावाद्यविशेषज्ञाय । ढकाराक्षररूपिण्यै । ताम्राय । ताम्राधरायै । तत्त्वाय । तटिद्गौर्यै । तमोनुदाय । तरुणार्कप्रतीकाशायै । तरुणेन्दुशिखामणये । तापत्रयाग्निशमनायै । तारकाय । ताम्रलोचनायै । तरुणाय । तरुण्यै । तपोमूर्तये । त्रयीमय्यै । तापसान्तरसञ्चारिणे । तापसीवेषधारिण्यै नमः । ५६० ॐ तारस्वरूपाय नमः । तारेशवदनायै । ताण्डवप्रियाय । तन्व्यै । ताम्रजटाजूटाय । तमालश्यामलाकृत्यै । त्र्यम्बकाय । त्रिकोणेश्यै । त्रिमूर्तये । त्रिपुराम्बिकायै । त्रिकूटज्ञाय । त्रिकूटेश्यै । त्रिविष्टपपदप्रदाय । त्र्यक्षर्यै । त्रिगुणातीताय । त्रिदशश्रीसमावृतायै । त्रिकालज्ञाय । त्रिलोकेश्यै । त्रेताग्नये । त्रिपदात्मिकायै नमः । ५८० ॐ देवेशाय दक्षिणामूर्तये नमः । दक्षयज्ञविनाशिन्यै । देवदानवसेव्याङ्घ्रये । दरस्मेरमुखाम्बुजायै । दर्वीकरेन्द्रभूषाढ्याय । दरान्दोलितलोचनायै । दिगम्बराय । दयामूर्तये । देशिकाय । दीनवत्सलायै । देशकालपरिज्ञात्रे । देशोपद्रवनाशिन्यै । दीक्षिताय । दण्डनीतिस्थायै । देवर्षिगणसेविताय । दहराकाशनिलयायै । दुष्टदूराय । दुरासदायै । दुःखदारिद्र्यशमनाय । दुराचारपराङ्मुख्य नमः । ६०० ॐ दिनारम्भार्ककोटिश्रिये नमः । दिव्यज्ञानसुधानिधये । धनेश्वरसखाय । धन्यायै । धनुष्मते । धनशेवध्यै । धर्माधाराय । धर्मपरायै । धर्माय । धर्मकृदाश्रयायै । धीराय । धैर्यगुणोपेतायै । धीरोदात्तगुणोत्तराय । धीमत्यै । धैर्यनिलयाय । धराधरसुतायै । धनिने । धर्मेतराटवीदावपावकायै । धर्मविग्रहाय । धैर्यदात्र्यै नमः । ६२० ॐ धैर्यशीलाय नमः । धौरेयजनवत्सलायै । नागाचलेन्द्रनिलयाय । नागकन्यासमर्चितायै । नागेन्द्रकुण्डलधराय । नागराजसुपूजितायै । नागचर्मपरीधानाय । नागाननगुहप्रसुवे । नागेन्द्रहारवलयाय । नागमाणिक्यमण्डितायै । नागेशाद्यमरस्तुत्याय । नागस्त्रीकोटिसन्नुतायै । नागारिवाहजनकाय । नागकुम्भनिभस्तन्यै । नागेन्द्रशिखरोत्तंसाय । नागेन्द्रप्रियनन्दिन्यै । नारायणप्रियसखाय । नारसिंहवपुर्धरायै । नारदादिमुनिस्तुत्याय । नामपरायणप्रियायै नमः । ६४० ॐ निर्जरारिगणध्वंसिने नमः । नित्ययौवनशालिन्यै । पञ्चब्रह्ममयाय । पञ्चब्रह्ममञ्चाधिशायिन्यै । पञ्चयज्ञपरप्रीताय । पञ्चकृत्यपरायणायै । पञ्चाक्षरमनुप्रीताय । श्रीमत्पञ्चदशाक्षर्यै । पञ्चभूतनिवासाय । पञ्चपातकनाशिन्यै । पञ्चेन्द्रियविलासाय । पञ्चबाधानिवारिण्यै । पञ्चपञ्चावताराय । पञ्चाशद्वर्णरूपिण्यै । पञ्चवक्त्राय । पार्वत्यै । पञ्चवज्रासनस्थिताय । प्रपञ्चकोटिजनन्यै । प्रपश्चोत्पत्तिवर्जिताय । पञ्चाशत्पीठनिलयायै नमः । ६६० ॐ परब्रह्मणे नमः । परात्परायै । पञ्चयज्ञपरावासाय । पञ्चसङ्ख्योपचारिण्यै । भालनेत्राय । फलाधारायै । फलवते । फलरूपिण्यै । फुल्लारविन्दनयनाय । फुल्लेन्दीवरलोचनायै । भालमध्यलसन्नेत्रदहनालीढमन्मथाय । भालचन्द्रकलङ्कश्रीकस्तूरीतिलकोज्ज्वलायै । स्फटिकाद्रिसवर्णाभाय । स्फटिकाक्षलसत्करायै । स्फारकीर्तये । स्फुरत्कान्त्यै । स्फुटगङ्गाजटाधराय । स्फुरन्माङ्गल्यसूत्राढ्यायै । स्फुरत्ताटङ्कमण्डिताय । स्फुटाट्टहासवदनतोषितेश- मनोरथायै नमः । ६८० ॐ फाल्गुनास्त्रोद्भिन्नशिरसे नमः । फाल्गुनास्त्रप्रदायिन्यै । बलभद्रार्चितायै । बालायै । बलवते । बलतोषितायै । बलीवर्दसमारूढाय । बालार्ककिरणारुणायै । बडवाग्निप्रतीकाशाय । बाहुलेयप्रियङ्कर्यै । बिल्वकान्तारमध्यस्थाय । बिसतन्तुसमाकृत्यै । बाणासुरार्चनप्रीताय । वाणचापलसत्करायै । बिन्दुमण्डलमध्यस्थाय । बिन्दुनादस्वरूपिण्यै । बहुरूपाय । बिम्बोष्ठ्यै । बुद्धिज्ञेयाय । बुधार्चितायै नमः । ७०० ॐ बुध्न्याय नमः । बुद्धिप्रदायै । बुद्धिधनदाय । बिन्दुमालिन्यै । भस्मोद्धूलितसर्वाङ्गाय । भक्तानुग्रहतत्परायै । भवाय । भवान्यै । भर्गाय । भवघ्न्यै । भवनाशनाय । भद्रमूर्त्यै । भाग्यनिधये । भक्ताभीष्टप्रदायिन्यै । भिषजे । भेषजरूपायै । भक्तहार्दतमोनुदाय । भूतिदात्र्यै । भूतिभूषाय । भूतधात्र्यै नमः । ७२० ॐ भवोद्भवाय नमः । भुवनेश्यै । भोगिभूषाय । भद्रकाल्यै । भवाक्षिभिदे । महादेव्यै महाराज्ञ्यै । महते । मङ्गलरूपिण्यै । महामृत्युप्रशमनाय । महाताण्डवसाक्षिण्यै । मन्त्रवेद्याय । मन्त्रमय्यै । मित्रेशाय । मित्ररूपिण्यै । मन्दस्मितमुखाम्भोजाय । मदिरामोदविह्वलायै । मत्तेभचर्मवसनाय । मत्तमातङ्गगामिन्यै । मीढुष्टमाय । मीनाक्ष्यै नमः । ७४० ॐ मुदिताय नमः । मुक्तिदायिन्यै । मूलमन्त्रस्वरूपज्ञाय । मूर्तिन्यासाधिदेवतायै । मृगपाणये । मृगमदालिप्ताङ्ग्यै । मृत्युभञ्जनाय । मेनकानन्दिन्यै । मेध्याय । मेघश्यामलकुन्तलायै । यक्षराजप्रियसखाय । यक्षस्त्रीकोटिसेवितायै । यज्ञप्रियाय । यज्ञभोक्त्र्यै । यज्वने । याज्यायै । याजकाय । यमादिनियमप्रीतायै । याम्याय । यमभयापहायै नमः । ७६० ॐ योगिने नमः । योगप्रदायै । योग्याय । योगिवृन्दसमर्चितायै । यमारातये । यायजूकवत्सलायै । युगनायकाय । यशस्विन्यै । यजुर्वेदस्तुत्याय । योषामण्यै । यक्षराक्षसवेतालभयघ्नाय । यक्षिणीश्वर्यै । रक्ताद्रिशिखरावासाय । रक्ताक्ष्यै । रम्यभूषणाय । रमणीयगुणस्तोमायै । राकाचन्द्रनिभाननाय । राजीवदलनेत्र्यै । रूपवते । रोगवर्जितायै नमः । ७८० ॐ रूपयौवनसम्पन्नाय नमः । रूढयौवनशालिन्यै । रेवतीपतिपूज्यायै । रेणुकास्तुतिमोदिन्यै । रोमहर्षणसर्वाङ्गाय । रोगारण्यकुठारिकायै । रूप्याचलेन्द्रनिलयाय । रणन्मञ्जीरनपुरायै । रम्भानाट्यप्रियाय । रम्भास्तम्भोरुशालिन्यै । रसप्रियाय । रसावासायै । रसिकाय । रसरूपिण्यै । ललाटाक्षाय । ललामश्रीविडम्बिमुकुरप्रभायै । लास्यप्रियाय । लास्यकर्त्र्यै । लाभालाभविवर्जिताय । लकुल्यै नमः । ८०० ॐ लिङ्गरूपाय नमः । लावण्यामृतवारिधये । लब्धभाग्याय । लब्धपत्यै । लब्धसौख्याय । लसत्तनवे । लोकालोकाचलावासाय । लोकपालसमर्चितायै । लक्ष्मीनारायणस्तुत्याय । लीलाशुककरोज्ज्वलायै । लोकरक्षकनिरताय । लाकिन्यादिपरीवृतायै । लङ्कापतिसमाराध्यपादुकाय । ललिताम्बिकायै । वामदेवाय । विशालाक्ष्यै । विषकण्ठाय । विराण्मय्यैण्यै। विरूपाक्षाय । विद्रुमाभायै नमः । ८२० ॐ विद्युत्केशाय नमः । वियत्प्रसुवे । वेदागमपुराणज्ञाय । वेदान्तार्थस्वरूपिण्यै । वाञ्छिताखिलदात्रे । वाञ्छितार्थप्रदायिन्यै । वीरभद्राय । वीरमात्रे । विश्वामित्रप्रियकराय । वीरगोष्ठीप्रियायै । वीराय । विष्णुमायाविलासिन्यै । विश्वम्भराय । विश्वकर्त्र्यैय । वीर्यवते । विश्वसाक्षिण्यै । वौषडन्तपदस्तुत्याय । वौषडन्तसमुत्सुकायै । शङ्कराय । शाम्भव्यै नमः । ८४० ॐ शम्भवे नमः । शङ्करार्धशरीरिण्यै । शितिकण्ठाय । शिवाराध्यायै । शिवाय । शिवकुटुम्बिन्यै । शिष्टेष्टदाय । शिष्टगत्यै । शुद्धवर्णाय । शुचिस्मितायै । शेषाद्रिशिखरावासाय । शेषकन्यासमर्चितायै । श्रीमते । श‍ृङ्गारलहर्यै । श‍ृङ्गारार्धकलेवराय । श्रीप्रदायै । शिपिविष्टाय । श्रीकण्ठायै । श्रितवत्सलाय । श्रितत्रात्र्यै नमः । ८६० ॐ शिवपराय शिष्टाय नमः । शिवपतिव्रतायै । षडक्षरन्यासरूपाय । षट्कोणपुरवासिन्यै । षट्षष्टिकोटितीर्थज्ञाय । षट्त्रिंशत्तत्त्वरूपिण्यै । षोढान्यासपरप्रीताय । षोडशाक्षररूपिण्यै । षड्दर्शनसमासीनाय । षड्वर्गारिविनाशिन्यै । षट्कालपूजनप्रीताय । षडाम्नायाधिदेवतायै । षड्वक्त्रजनकाय । षट्चक्रपुरनायिकायै । षड्गवेषधराय । षड्गवेषलोकपराङ्मुख्यै । षाड्गुण्यपरिपूर्णाय । षड्गुणातीतविग्रहायै । षडम्बुरुहचक्रश्रिये । षष्ठीशमयरूपिण्यै नमः । ८८० ॐ सदाशिवाय नमः । सदाराध्यायै । सर्वज्ञाय । सर्वसाक्षिण्यै । सकलागमसंस्तुत्याय । सर्वलोकवशङ्कर्यै । सर्वेश्वराय । सावित्र्यै । संविदे । संविद्विलासिन्यै । सदाचारपदप्रीताय । सौमङ्गल्यविवर्धिन्यै । सर्वसौभाग्यजनकाय । साध्व्यै । साधुजनप्रियाय । सौन्दर्यलहर्यै । सौरमन्त्रप्रकाशनाय । सौरदर्शनसेव्याङ्घ्र्यै । सौख्यदाय । सौख्यशालिन्यै नमः । ९०० ॐ सौहार्दनिलयाय नमः । सौहित्यप्रियमानसायै । सर्वपातकसंहारिणे । सर्वधर्मप्रवर्धिन्यै । सोमाय । सौम्यगुणायै । सत्याय । सत्यज्ञानपरायणायै । हालाहलाङ्कितग्रीवाय । हेलालालितमन्मथायै । हेरम्बताताय । हेमाद्रिनिलयायै । हिमशैलगाय । हयमेधसमाराध्यायै । हयग्रीवमुखस्तुताय । हत्यादिदुरिताघघ्न्यै । हराय । हरिसहोदर्यै । हिरण्यगर्भजनकाय । हिरण्यमणिकुण्डलायै नमः । ९२० ॐ हिरण्यरेतसे नमः । हेमाङ्ग्यै । हेमसभापातये । हेमकुम्भस्तननतायै । हंसनामपदस्तुताय । हंसकालपदस्तुत्यायै । हकाराय । हंसिकागत्यै । हस्तिचर्माम्बरधराय । हस्तिगायै । हतशात्रवाय । हर्यृक्षवाहनायै । हंसाय । हंसमन्त्रप्रकाशिन्यै । प्रलयार्कप्रभापूराय । प्रलयाग्निसमप्रभायै । प्रलयाम्बुदनिर्घोषाय । प्रलयानिलवेगिन्यै । व्यालेन्दुकुण्डलधराय । व्यालारिध्वजसोदर्यै नमः । ९४० ॐ कालकण्ठाय नमः । कलालापायै । कलापतिशिखामणये । काल्यै । कालिन्दिसंसेव्याय । कालरात्रितपस्विन्यै । कलानिधये । कालकण्ठीपञ्चमाराववाङ्मय्यै । कलङ्करहितायै । कालमेघश्यामलकुन्तलायै । क्षमाधरेन्द्रजामात्रे । क्षमाभृद्वरनन्दिन्यै । क्षपानाथार्धमकुटाय । क्षपानाथसमाननायै । क्षमानिधये । क्षमापूज्यायै । क्षमाकान्ताय । क्षमावत्यै । क्षामक्षमाय । क्षाममध्यायै नमः । ९६०। ॐ क्षिप्रजिते नमः । क्षिप्रसिद्धिदायै । क्षुद्रेतरप्रसन्नात्मने । क्षुद्रशून्यविनाशिन्यै । क्षेत्रेश्वराय । क्षेत्रकर्यै । क्षेत्रवृद्धाय । क्षयापहायै । क्षेमङ्कराय । क्षणप्रीतायै । क्षणदाचरभञ्जनाय । क्षयवृद्धिविहीनायै । क्षेत्रज्ञाय । क्षेत्रवासिन्यै । क्षयापस्मारशमनाय । क्षेत्रपालसुपूजितायै । क्षणपूजाप्रसन्नात्मने । क्षौमाम्बरपरिष्कृतायै । क्षुद्ररोगापहारिणे । क्षुद्रकृत्यपराङ्मुखायै नमः ९८० ॐ क्षोणीरथसमारूढाय नमः । क्षोभिण्यै क्षोभदायिकायै । अकारादिक्षकारान्त- वर्णमालाविभूषणाय । आखण्डलादिगीर्वाणगणाराधितपादुकायै । घनशीतांशुदहनलोचनाय । इष्टसिद्धिदायै । ईड्याय । ईषत्स्मितमुख्यै । उद्यत्सूर्यसमप्रभाय । ऊर्ध्वाम्नायसमारूढायै । ऋणत्रयविमोचकाय । रूपनिर्जितकन्दर्पाय । लुब्धकीरूपधारिण्यै । लुब्धकाङ्कसमाविष्टाय । एषणारहितार्चितायै । एकाधिपत्यफलदाय । ऐहिकामुष्मिकप्रदायै । ओङ्कारमन्त्रसर्वस्वाय । औदार्यगुणशालिन्यै । अम्बिकाप्राणदयिताय । अन्नपूर्णेश्वरेश्वर्यै । अर्धाद्रिशिखरावासाय । अर्धनारीनरेश्वर्यै । १००२ अर्धाद्रिशिखरावासार्धनारीश्वरमूर्तयये नमः ॥ इति अर्धनारीश्वरसहस्रनामावलिः समाप्ता । Encoded and proofread by PSA Easwaran
% Text title            : ardhanArIshvarasahasranAmAvalI 1
% File name             : ardhanArIshvarasahasranAmAvaliH.itx
% itxtitle              : ardhanArIshvarasahasranAmAvaliH 1 (akhaNDamaNDalAkArAya akhilANDekanAyikAyai)
% engtitle              : ardhanArIshvarasahasranAmAvalI 1
% Category              : sahasranAmAvalI, shiva, devii, pArvatI, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : See corresponding stotra
% Indexextra            : (Scan, stotram)
% Latest update         : May 30, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org