बाणप्रार्थित गाणपत्यत्वप्राप्तिवर्णनम्

बाणप्रार्थित गाणपत्यत्वप्राप्तिवर्णनम्

बाणः - भक्तिं त्वदीयजनसङ्गममेव शम्भो लिङ्गार्चनं च सुभगं तव बाणलिङ्गे । सम्प्रार्थयामि भगवंस्तव भक्तिभावं वाञ्छा न मे भवति तुच्छभवादिधर्मे ॥ १॥ किं यागैरतितुतुच्छभोगफलदैः स्वर्गादिपातान्तकैः किं गोभिर्धनन्यान्यरत्ननिकरैर्हैमैश्च पात्रार्पणैः । शम्भो नार्मदलिङ्गमस्तकगमं बिल्वीदलैः कोमलैः सम्पूज्य प्रमथाधिनाथपदवीं प्राप्नोति भाग्यैर्युतः ॥ २॥ नीरैर्नार्मदजैः सुशोभितमहाकर्पूरखण्डद्रवैः संसेव्यालोक्य हृष्टो भवदभयपदं प्राप्तुमिच्छामि शम्भो । गाणापत्यं ममास्तु प्रियममरवरैर्दुर्लभं त्वत्पदाब्जे भक्तिर्भक्तैः सहास्तु प्रतिदिवसमहो सङ्गमश्चाघहारी ॥ ३॥ सद्यो नार्मदलिङ्गमण्डलमिदं बाणाख्यतां प्राप्नुया- देवं देयो वरो मे प्रथयितुमखिलं लोकमद्य प्रसीद ॥ ४॥ ईश्वरः - तस्योदारवचो निशम्य गिरिजे दत्तो वरो मे कृतो गाणापत्यपदे स दैत्यतनयः शक्रादिगर्वापहः । सर्वं भक्तजनार्पणाय सततं चित्तं मदीयं शिवे सद्भक्तो भुवि दुर्लभः सुखकरः श्रीबाणलिङ्गार्चकः ॥ ५॥ ॥ इति शिवरहस्यान्तर्गते बाणप्रोक्तं गाणपत्यत्ववर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः १०। ७०-७४॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 10. 70-74.. Notes: Bana, the son of asura Mahabali, prays to Shiva to grant him the status of lord of gana-s. Shiva is pleased with him and accords to him the status of gana-pati and blesses that the Narmada Linga-s (Shiva lingas formed naturally in the river bed of Narmada) will henceforth also be known as Banalingas. The shlokas have been renumbered for readers' convenience. Proofread by Ruma Dewan
% Text title            : Banaprarthita Ganapatyatvaprapti Varnanam
% File name             : bANaprArthitagANapatyatvaprAptivarNanam.itx
% itxtitle              : gANapatyatvaprAptivarNanam bANaprArthitam (shivarahasyAntargatam)
% engtitle              : gANapatyatvaprAptivarNanam bANaprArthitam 
% Category              : shiva, shivarahasya, ganesha
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 10| 70-74||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org