बटुकभैरवसहस्रनामावलिः २

बटुकभैरवसहस्रनामावलिः २

विनियोगः - ॐ अस्य श्रीबटुकभैरवसहस्रनामात्मक स्तोत्रस्य श्रीदुर्वासा ऋषिः । अनुष्टुप्छन्दः । श्रीबटुकभैरवो देवता । मम सर्वकार्यसिद्ध्यर्थ सर्वशत्रुनिवारणार्थ श्रीबटुकभैरवसहस्रनामस्तवपाठे विनियोगः । ऋष्यादिन्यासः - श्रीदुर्वासा ऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । श्रीबटुकभैरवो देवतायै नमः हृदि । मम सर्वकार्यसिद्ध्यर्थ सर्वशत्रुनिवारणार्थं श्रीबटुकभैरवसहस्रनामस्तवपाठे विनियोगाय नमः सर्वाङ्गे । अथ सहस्रनामावलिः । ॐ भैरवरूपाय नमः । ॐ भैरवाय नमः । ॐ भद्रस्वरूपाय नमः । ॐ जयदाय नमः । ॐ कल्पस्वरूपाय नमः । ॐ विकल्पाय नमः । ॐ शुद्धस्वरूपाय नमः । ॐ सुप्रकाशाय नमः । ॐ कङ्कालरूपाय नमः । ॐ कालरूपाय नमः । ॐ त्र्यम्बकरूपाय नमः । ॐ महाकालाय नमः । ॐ संसारसाराय नमः । ॐ सारदाय नमः । ॐ भैरवरूपाय नमः । ॐ भैरवाय नमः । ॐ क्षेत्रनिवासाय नमः । ॐ क्षेत्रपालाय नमः । ॐ क्षेत्राक्षेत्रस्वरूपाय नमः । ॐ क्षेत्रकर्त्रे नमः । २० ॐ नागविनाशाय नमः । ॐ भैरवाय नमः । ॐ मातङ्गरूपाय नमः । ॐ भाररूपाय नमः । ॐ सिद्धस्वरूपाय नमः । ॐ सिद्धिदाय नमः । ॐ बिन्दुस्वरूपाय नमः । ॐ बिन्दुसिन्धुप्रकाशिने नमः । ॐ मङ्गलरूपाय नमः । ॐ मङ्गलाय नमः । ॐ सङ्कटनाशाय नमः । ॐ शङ्कराय नमः । ॐ धर्मस्वरूपाय नमः । ॐ धर्मदाय नमः । ॐ अनन्तस्वरूपाय नमः । ॐ एकरूपाय नमः । ॐ वृद्धिस्वरूपाय नमः । ॐ वृद्धिकामिने नमः । ॐ मोहनरूपाय नमः । ॐ मोक्षरूपाय नमः । ४० ॐ जलदरूपाय नमः । ॐ सामरूपाय नमः । ॐ स्थूलस्वरूपाय नमः । ॐ शुद्धरूपाय नमः । ॐ नीलस्वरूपाय नमः । ॐ रङ्गरूपाय नमः । ॐ मण्डलरूपाय नमः । ॐ मण्डलाय नमः । ॐ रुद्रस्वरूपाय नमः । ॐ रुद्रनाथाय नमः । ॐ ब्रह्मस्वरूपाय नमः । ॐ ब्रह्मवक्त्रे नमः । ॐ त्रिशूलधाराय नमः । ॐ धाराधारिणे नमः । ॐ संसारबीजाय नमः । ॐ विरूपाय नमः । ॐ विमलरूपाय नमः । ॐ भैरवाय नमः । ॐ जङ्गमरूपाय नमः । ॐ जलजाय नमः । ६० ॐ कालस्वरूपाय नमः । ॐ कालरुद्राय नमः । ॐ भैरवरूपाय नमः । ॐ भैरवाय नमः । ॐ शत्रुविनाशाय नमः । ॐ भीषणाय नमः । ॐ शान्ताय नमः । ॐ दान्ताय नमः । ॐ भ्रमरूपिणे नमः । ॐ न्यायगम्याय नमः । ॐ योगिध्येयाय नमः । ॐ कमलकान्ताय नमः । ॐ कालवृद्धाय नमः । ॐ ज्योतिःस्वरूपाय नमः । ॐ सुप्रकाशाय नमः । ॐ कल्पस्वरूपाय नमः । ॐ भैरवाय नमः । ॐ जयस्वरूपाय नमः । ॐ जगज्जाड्यनिवारणे नमः । ॐ महाभूताय नमः । ८० ॐ भूताय नमः । ॐ भूतानां पतये नमः । ॐ नन्दाय नमः । ॐ वृन्दाय नमः । ॐ वादिने नमः । ॐ ब्रह्मवादिने नमः । ॐ वादस्वरूपाय नमः । ॐ न्यायगम्याय नमः । ॐ भवस्वरूपाय नमः । ॐ मायानिर्माणरूपिणे नमः । ॐ विश्ववन्द्याय नमः । ॐ वन्द्याय नमः । ॐ विश्वम्भराय नमः । ॐ नेत्रस्वरूपाय नमः । ॐ नेत्ररूपिणे नमः । ॐ वरुणरूपाय नमः । ॐ भैरवाय नमः । ॐ यमस्वरूपाय नमः । ॐ वृद्धरूपाय नमः । ॐ कुबेररूपाय नमः । १०० ॐ कालनाथाय नमः । ॐ ईशानरूपाय नमः । ॐ अग्निरूपाय नमः । ॐ वायुस्वरूपाय नमः । ॐ विश्वरूपाय नमः । ॐ प्राणस्वरूपाय नमः । ॐ प्राणाधिपतये नमः । ॐ संहाररूपाय नमः । ॐ पालकाय नमः । ॐ चन्द्रस्वरूपाय नमः । ॐ चण्डरूपाय नमः । ॐ मन्दरवासाय नमः । ॐ वासिने सर्वयोगिनाम् नमः । ॐ योगिगम्याय नमः । ॐ योग्याय नमः । ॐ योगिनां पतये नमः । ॐ जङ्गमवासाय नमः । ॐ वामदेवाय नमः । ॐ शत्रुविनाशाय नमः । ॐ नीलकण्ठाय नमः । १२० ॐ भक्तिविनोदाय नमः । ॐ दुर्भगाय नमः । ॐ मान्यस्वरूपाय नमः । ॐ मानदाय नमः । ॐ भूतिविभूषाय नमः । ॐ भूषिताय नमः । ॐ रजःस्वरूपाय नमः । ॐ सात्त्विकाय नमः । ॐ तामसरूपाय नमः । ॐ तारणाय नमः । ॐ गङ्गाविनोदाय नमः । ॐ जयसन्धारिणे नमः । ॐ भैरवरूपाय नमः । ॐ भयदाय नमः । ॐ सङ्ग्रामरूपाय नमः । ॐ सङ्ग्रामजयदायिने नमः । ॐ सङ्ग्रामसाररूपाय नमः । ॐ पावनाय नमः । ॐ वृद्धिस्वरूपाय नमः । ॐ वृद्धिदाय नमः । १४० ॐ त्रिशूलहस्ताय नमः । ॐ शूलसंहारिणे नमः । ॐ द्वन्द्वस्वरूपाय नमः । ॐ रूपदाय नमः । ॐ शत्रुविनाशाय नमः । ॐ शत्रुबुद्धिविनाशने (विनाशिने) नमः । ॐ महाकालाय नमः । ॐ कालाय नमः । ॐ कालनाथाय नमः । ॐ भैरवरूपाय नमः । ॐ भैरवाय नमः । ॐ शम्भुस्वरूपाय नमः । ॐ शम्भुरूपिणे नमः । ॐ कमलहस्ताय नमः । ॐ डमरूहस्ताय नमः । ॐ कुक्कुरवाहाय नमः । ॐ वहनाय नमः । ॐ विमलनेत्राय नमः । ॐ त्रिनेत्राय नमः । ॐ संसाररूपाय नमः । १६० ॐ सारमेयाय नमः । ॐ वाहिने नमः । ॐ संसारज्ञानरूपाय नमः । ॐ ज्ञाननाथाय नमः । ॐ मङ्गलरूपाय नमः । ॐ मङ्गलाय नमः । ॐ न्यायविशालाय नमः । ॐ मन्त्ररूपाय नमः । ॐ यन्त्रस्वरूपाय नमः । ॐ यन्त्रधारिणे नमः । ॐ भैरवरूपाय नमः । ॐ भैरवाय नमः । ॐ कङ्कालरूपाय नमः । ॐ कलङ्काय नमः । ॐ संसारपाराय नमः । ॐ भैरवाय नमः । ॐ रुण्डमालाविभूषाय नमः । ॐ भीषणाय नमः । ॐ दुखःनिवाराय नमः । ॐ विहाराय नमः । १८० ॐ दण्डस्वरूपाय नमः । ॐ क्षणरूपाय नमः । ॐ मुहूर्तरूपाय नमः । ॐ सर्वरूपाय नमः । ॐ मोदस्वरूपाय नमः । ॐ श्रोतरूपाय नमः । ॐ नक्षत्ररूपाय नमः । ॐ क्षेत्ररूपाय नमः । ॐ विष्णुस्वरूपाय नमः । ॐ बिन्दुरूपाय नमः । ॐ ब्रह्मस्वरूपाय नमः । ॐ ब्रह्मचारिणे नमः । ॐ कन्थानिवासाय नमः । ॐ पटवासाय नमः । ॐ ज्वालनरूपाय नमः । ॐ ज्वलनाय नमः । ॐ बटुकरूपाय नमः । ॐ धूर्तरूपाय नमः । ॐ भैरवरूपाय नमः । ॐ भैरवाय नमः । २०० ॐ वैद्यस्वरूपाय नमः । ॐ वैद्यरूपिणे नमः । ॐ औषधरूपाय नमः । ॐ औषधाय नमः । ॐ व्याधिनिवाराय नमः । ॐ व्याधिरूपिणे नमः । ॐ ज्वरनिवाराय नमः । ॐ ज्वररूपाय नमः । ॐ रुद्रस्वरूपाय नमः । ॐ रुद्राणां पतये नमः । ॐ विरूपाक्षाय नमः । ॐ देवाय नमः । ॐ भैरवाय नमः । ॐ ग्रहस्वरूपाय नमः । ॐ ग्रहाणां पतये नमः । ॐ पवित्रधाराय नमः । ॐ परशुधाराय नमः । ॐ यज्ञोपवीति देवाय (चेच्क्) नमः । ॐ देवदेवाय नमः । ॐ यज्ञस्वरूपाय नमः । २२० ॐ यज्ञानां फलदायिने नमः । ॐ रुद्रप्रतापाय नमः । ॐ तापनाय नमः । ॐ गणेशरूपाय नमः । ॐ गणरूपाय नमः । ॐ रश्मिस्वरूपाय नमः । ॐ रश्मिरूपाय नमः । ॐ मलयरूपाय नमः । ॐ रश्मिरूपाय नमः । ॐ विभक्तिरूपाय नमः । ॐ विमलाय नमः । ॐ मधुररूपाय नमः । ॐ मधुपूर्णकलापिने नमः । ॐ कालेश्वराय नमः । ॐ कालाय नमः । ॐ कालनाथाय नमः । ॐ विश्वप्रकाशाय नमः । ॐ भैरवाय नमः । ॐ योनिस्वरूपाय नमः । ॐ मातृरूपाय नमः । २४० ॐ भगिनीरूपाय नमः । ॐ भैरवाय नमः । ॐ वृषस्वरूपाय नमः । ॐ कर्मरूपाय नमः । ॐ वेदान्तवेद्याय नमः । ॐ वेदसिद्धान्तसारिणे नमः । ॐ शाखाप्रकाशाय नमः । ॐ पुरुषाय नमः । ॐ प्रकृतिरूपाय नमः । ॐ भैरवाय नमः । ॐ विश्वस्वरूपाय नमः । ॐ शिवरूपाय नमः । ॐ ज्योतिःस्वरूपाय नमः । ॐ निर्गुणाय नमः । ॐ निरञ्जनाय नमः । ॐ शान्ताय नमः । ॐ निर्विकाराय नमः । ॐ निर्मयाय नमः । ॐ विमोहाय नमः । ॐ विश्वनाथाय नमः । २६० ॐ कण्ठप्रकाशाय नमः । ॐ शत्रुनाशाय नमः । ॐ आशाप्रकाशाय नमः । ॐ आशापूरकृते नमः । ॐ मत्स्यस्वरूपाय नमः । ॐ योगरूपाय नमः । ॐ वाराहरूपाय नमः । ॐ वामनाय नमः । ॐ आनन्दरूपाय नमः । ॐ आनन्दाय नमः । ॐ अस्त्वनर्घकेशाय नमः । ॐ ज्वलत्केशाय नमः । ॐ पापविमोक्षाय नमः । ॐ मोक्षदाय नमः । ॐ कैलासनाथाय नमः । ॐ कालनाथाय नमः । ॐ बिन्दुदबिन्दाय (चेच्क्) नमः । ॐ बिन्दुभाय नमः । ॐ प्रणवरूपाय नमः । ॐ भैरवाय नमः । २८० ॐ मेरुनिवासाय नमः । ॐ भक्तवासाय नमः । ॐ मेरुस्वरूपाय नमः । ॐ भैरवाय नमः । ॐ भद्रस्वरूपाय नमः । ॐ भद्ररूपाय नमः । ॐ योगिस्वरूपाय नमः । ॐ योगिनां पतये नमः । ॐ मैत्रस्वरूपाय नमः । ॐ मित्ररूपाय नमः । ॐ ब्रह्मनिवासाय नमः । ॐ काशीनाथाय नमः । ॐ ब्रह्माण्डवासाय नमः । ॐ ब्रह्मवासाय नमः । ॐ मातङ्गवासाय नमः । ॐ सूक्ष्मवासाय नमः । ॐ मातृनिवासाय नमः । ॐ भ्रातृवासाय नमः । ॐ जगन्निवासाय नमः । ॐ जलावासाय नमः । ३०० ॐ कौलनिवासाय नमः । ॐ नेत्रवासाय नमः । ॐ भैरववासाय नमः । ॐ भैरवाय नमः । ॐ समुद्रवासाय नमः । ॐ वह्निवासाय नमः । ॐ चन्द्रनिवासाय नमः । ॐ चन्द्रावासाय नमः । ॐ कलिङ्गवासाय नमः । ॐ कलिङ्गाय नमः । ॐ उत्कलवासाय नमः । ॐ शक्रवासाय नमः । ॐ कर्पूरवासाय नमः । ॐ सिद्धिवासाय नमः । ॐ सुन्दरवासाय नमः । ॐ भैरवाय नमः । ॐ आकाशवासाय नमः । ॐ वासिने सर्वयोगिनाम् नमः । ॐ ब्राह्मणवासाय नमः । ॐ शूद्रवासाय नमः । ३२० ॐ क्षत्रियवासाय नमः । ॐ वैश्यवासाय नमः । ॐ पक्षिनिवासाय नमः । ॐ भैरवाय नमः । ॐ पातालमूलाय नमः । ॐ मूलावासाय नमः । ॐ रसातलस्थाय नमः । ॐ सर्वपातालवासिने नमः । ॐ कङ्कालवासाय नमः । ॐ कङ्कवासाय नमः । ॐ मन्त्रनिवासाय नमः । ॐ भैरवाय नमः । ॐ अहङ्काररूपाय नमः । ॐ रजोरूपाय नमः । ॐ सत्त्वनिवासाय नमः । ॐ भैरवाय नमः । ॐ नलिनरूपाय नमः । ॐ नलिनाङ्गप्रकाशिने नमः । ॐ सूर्यस्वरूपाय नमः । ॐ भैरवाय नमः । ३४० ॐ दुष्टनिवासाय नमः । ॐ साधूपायस्वरूपिणे नमः । ॐ नम्रस्वरूपाय नमः । ॐ स्तम्भनाय नमः । ॐ पञ्चयोनिप्रकाशाय नमः । ॐ चतुर्योनिप्रकाशिने नमः । ॐ नवयोनिप्रकाशाय नमः । ॐ भैरवाय नमः । ॐ षोडशरूपाय नमः । ॐ षोडशधारिणे नमः । ॐ चतुःषष्टिप्रकाशाय नमः । ॐ भैरवाय नमः । ॐ बिन्दुप्रकाशाय नमः । ॐ सुप्रकाशाय नमः । ॐ गणस्वरूपाय नमः । ॐ सुखरूपाय नमः । ॐ चाम्बररूपाय नमः । ॐ भैरवाय नमः । ॐ नानास्वरूपाय नमः । ॐ सुखरूपाय नमः । ३६० ॐ दुर्गस्वरूपाय नमः । ॐ विशुद्धदेहाय नमः । ॐ दिव्यदेहाय नमः । ॐ भैरवरूपाय नमः । ॐ भैरवाय नमः । ॐ प्रेतनिवासाय नमः । ॐ पिशाचाय नमः । ॐ निशाप्रकाशाय नमः । ॐ निशारूपाय नमः । ॐ सोमार्धरामाय नमः । ॐ धराधीशाय नमः । ॐ संसारभाराय नमः । ॐ भारकाय नमः । ॐ देहस्वरूपाय नमः । ॐ अदेहाय नमः । ॐ देवदेहाय नमः । ॐ देवाय नमः । ॐ भैरवाय नमः । ॐ विश्वेश्वराय नमः । ॐ विश्वाय नमः । ३८० ॐ विश्वधारिणे नमः । ॐ स्वप्रकाशप्रकाशाय नमः । ॐ भैरवाय नमः । ॐ स्थितिरूपाय नमः । ॐ नित्याय नमः । ॐ स्थितीनां पतये नमः । ॐ सुस्थिराय नमः । ॐ सुकेशाय नमः । ॐ केशवाय नमः । ॐ स्थविष्ठाय नमः । ॐ गरिष्ठाय नमः । ॐ प्रेष्ठाय नमः । ॐ परमात्मने नमः । ॐ भैरवरूपाय नमः । ॐ भैरवाय नमः । ॐ पारदरूपाय नमः । ॐ पवित्राय नमः । ॐ वेधकरूपाय नमः । ॐ अनिन्दाय नमः । ॐ शब्दस्वरूपाय नमः । ४०० ॐ शब्दातीताय नमः । ॐ भैरवरूपाय नमः । ॐ भैरवाय नमः । ॐ अनिन्द्यस्वरूपाय नमः । ॐ अनिन्दाय नमः । ॐ विष्णुरूपाय नमः । ॐ भैरवाय नमः । ॐ शरणरूपाय नमः । ॐ शरण्यानाम् नमः । ॐ शरण्यरक्षाय नमः । ॐ भैरवाय नमः । ॐ सुखाय नमः । ॐ स्वाहास्वरूपाय नमः । ॐ स्वधारूपाय नमः । ॐ वौषट्स्वरूपाय नमः । ॐ भैरवाय नमः । ॐ अक्षराय नमः । ॐ त्रिधामात्रास्वरूपिणे नमः । ॐ अक्षराय नमः । ॐ शुद्धाय नमः । ४२० ॐ भैरवाय नमः । ॐ अर्धमात्राय नमः । ॐ पूर्णाय नमः । ॐ सम्पूर्णाय नमः । ॐ भैरवरूपाय नमः । ॐ भैरवाय नमः । ॐ अष्टचक्ररूपाय नमः । ॐ ब्रह्मरूपाय नमः । ॐ भैरवरूपाय नमः । ॐ भैरवाय नमः । ॐ सृष्टिस्वरूपाय नमः । ॐ सृष्टिकर्त्रे महात्मने नमः । ॐ पाल्यस्वरूपाय नमः । ॐ भैरवाय नमः । ॐ सनातनाय नमः । ॐ नित्याय नमः । ॐ निर्गुणाय नमः । ॐ गुणाय नमः । ॐ सिद्धाय नमः । ॐ शान्ताय नमः । ४४० ॐ भैरवाय नमः । ॐ धारास्वरूपाय नमः । ॐ खड्गहस्ताय नमः । ॐ त्रिशूलहस्ताय नमः । ॐ भैरवाय नमः । ॐ कुण्डलवर्णाय नमः । ॐ शवमुण्डविभूषिणे नमः । ॐ महाकुद्धाय नमः । ॐ चण्डाय नमः । ॐ भैरवाय नमः । ॐ वासुकिभूषाय नमः । ॐ सर्पभूषाय नमः । ॐ कपालहस्ताय नमः । ॐ भैरवाय नमः । ॐ पानपात्रमत्ताय नमः । ॐ मत्तरूपाय नमः । ॐ भैरवरूपाय नमः । ॐ भैरवाय नमः । ॐ माधवरूपाय नमः । ॐ माधवाय नमः । ४६० ॐ माङ्गल्यरूपाय नमः । ॐ भैरवाय नमः । ॐ कुमाररूपाय नमः । ॐ स्त्रीरूपाय नमः । ॐ गन्धस्वरूपाय नमः । ॐ भैरवाय नमः । ॐ दुर्गन्धरूपाय नमः । ॐ सुगन्धाय नमः । ॐ पुष्पस्वरूपाय नमः । ॐ पुष्पभूषणाय नमः । ॐ पुष्पप्रकाशाय नमः । ॐ भैरवाय नमः । ॐ पुष्पविनोदाय नमः । ॐ पुष्पपूजाय नमः । ॐ भक्तिनिवासाय नमः । ॐ भक्तदुःखनिवारिणे नमः । ॐ भक्तप्रियाय नमः । ॐ शान्ताय नमः । ॐ भैरवाय नमः । ॐ भक्तिस्वरूपाय नमः । ४८० ॐ रूपदाय नमः । ॐ भैरवरूपाय नमः । ॐ भैरवाय नमः । ॐ वासाय नमः । ॐ भद्राय नमः । ॐ वीरभद्राय नमः । ॐ सङ्ग्रामसाराय नमः । ॐ भैरवाय नमः । ॐ खट्वाङ्गहस्ताय नमः । ॐ कालहस्ताय नमः । ॐ अघोराय नमः । ॐ घोराय नमः । ॐ घोराघोरस्वरूपिणे नमः । ॐ घोरधर्माय नमः । ॐ घोराय नमः । ॐ भैरवाय नमः । ॐ घोरत्रिशूलहस्ताय नमः । ॐ घोरपानाय नमः । ॐ घोररूपाय नमः । ॐ नीलाय नमः । ५०० ॐ भैरवाय नमः । ॐ घोरवाहनगम्याय नमः । ॐ अगम्याय नमः । ॐ घोरब्रह्मस्वरूपाय नमः । ॐ भैरवाय नमः । ॐ घोरशब्दाय नमः । ॐ घोराय नमः । ॐ घोरदेहाय नमः । ॐ घोरद्रव्याय नमः । ॐ घोराय नमः । ॐ भैरवाय नमः । ॐ घोरसङ्घाय नमः । ॐ सिंहाय नमः । ॐ सिद्धिसिंहाय नमः । ॐ प्रचण्डसिंहाय नमः । ॐ सिंहरूपाय नमः । ॐ सिंहप्रकाशाय नमः । ॐ सुप्रकाशाय नमः । ॐ विजयरूपाय नमः । ॐ जगदाद्याय नमः । ५२० ॐ भार्गवरूपाय नमः । ॐ गर्भरूपाय नमः । ॐ भैरवरूपाय नमः । ॐ भैरवाय नमः । ॐ मेध्याय नमः । ॐ शुद्धाय नमः । ॐ मायाधीशाय नमः । ॐ मेघप्रकाशाय नमः । ॐ भैरवाय नमः । ॐ दुर्ज्ञेयाय नमः । ॐ दुरन्ताय नमः । ॐ दुर्लभाय नमः । ॐ दुरात्मने नमः । ॐ भक्तिलभ्याय नमः । ॐ भव्याय नमः । ॐ भाविताय नमः । ॐ गौरवरूपाय नमः । ॐ गौरवाय नमः । ॐ भैरवरूपाय नमः । ॐ भैरवाय नमः । ५४० ॐ विघ्ननिवाराय नमः । ॐ विघ्ननाशिने नमः । ॐ विघ्नविद्रावणाय नमः । ॐ भैरवाय नमः । ॐ किंशुकरूपाय नमः । ॐ रजोरूपाय नमः । ॐ नीलस्वरूपाय नमः । ॐ भैरवाय नमः । ॐ गणस्वरूपाय नमः । ॐ गणनाथाय नमः । ॐ विश्वविकासाय नमः । ॐ भैरवाय नमः । ॐ योगिप्रकाशाय नमः । ॐ योगिगम्याय नमः । ॐ हेरम्बरूपाय नमः । ॐ भैरवाय नमः । ॐ त्रिधास्वरूपाय नमः । ॐ रूपदाय नमः । ॐ स्वरस्वरूपाय नमः । ॐ भैरवाय नमः । ५६० ॐ सरस्वतीरूपाय नमः । ॐ बुद्धिरूपाय नमः । ॐ वन्द्यस्वरूपाय नमः । ॐ भैरवाय नमः । ॐ त्रिविक्रमरूपाय नमः । ॐ त्रिस्वरूपाय नमः । ॐ शशाङ्करूढाय नमः । ॐ भैरवाय नमः । ॐ व्यापकरूपाय नमः । ॐ व्याप्यरूपाय नमः । ॐ भैरवरूपाय नमः । ॐ भैरवाय नमः । ॐ विशदरूपाय नमः । ॐ भैरवाय नमः । ॐ सत्यस्वरूपाय नमः । ॐ भैरवाय नमः । ॐ सूक्तस्वरूपाय नमः । ॐ शिवदाय नमः । ॐ गङ्गास्वरूपाय नमः । ॐ यमुनारूपिणे नमः । ५८० ॐ गौरीस्वरूपाय नमः । ॐ भैरवाय नमः । ॐ दुःखविनाशाय नमः । ॐ दुःखमोक्षस्वरूपिणे नमः । ॐ महाचलाय नमः । ॐ वन्द्याय नमः । ॐ भैरवाय नमः । ॐ नन्दस्वरूपाय नमः । ॐ भैरवाय नमः । ॐ नन्दिस्वरूपाय नमः । ॐ स्थिररूपाय नमः । ॐ केलिस्वरूपाय नमः । ॐ भैरवाय नमः । ॐ क्षेत्रनिवासाय नमः । ॐ वासिने ब्रह्मवादिने नमः । ॐ शान्ताय नमः । ॐ शुद्धाय नमः । ॐ भैरवाय नमः । ॐ नर्मदरूपाय नमः । ॐ जलरूपाय नमः । ६०० ॐ विश्वविनोदाय नमः । ॐ जयदाय नमः । ॐ महेन्द्ररूपाय नमः । ॐ महनीयाय नमः । ॐ संसृतिरूपाय नमः । ॐ शरण्याय नमः । ॐ त्रिबन्धुवासाय नमः । ॐ बालकाय नमः । ॐ संसारसाराय नमः । ॐ सरसां पतये नमः । ॐ तेजःस्वरूपाय नमः । ॐ भैरवाय नमः । ॐ काव्यस्वरूपाय नमः । ॐ भैरवाय नमः । ॐ गोकर्णरूपाय नमः । ॐ ब्रह्मवर्णाय नमः । ॐ शङ्करवर्णाय नमः । ॐ हस्तिकर्णाय नमः । ॐ विष्टरकर्णाय नमः । ॐ यज्ञकर्णाय नमः । ६२० ॐ शम्बुककर्णाय नमः । ॐ भैरवाय नमः । ॐ दिव्यसुकर्णाय नमः । ॐ कालकर्णाय नमः । ॐ भयदकर्णाय नमः । ॐ भैरवाय नमः । ॐ आकाशवर्णाय नमः । ॐ कालकर्णाय नमः । ॐ दिग्रूपकर्णाय नमः । ॐ भैरवाय नमः । ॐ विशुद्धकर्णाय नमः । ॐ विमलाय नमः । ॐ सहस्रकर्णाय नमः । ॐ भैरवाय नमः । ॐ नेत्रप्रकाशाय नमः । ॐ सुनेत्राय नमः । ॐ वरदनेत्राय नमः । ॐ जयनेत्राय नमः । ॐ विमलनेत्राय नमः । ॐ योगिनेत्राय नमः । ६४० ॐ सहस्रनेत्राय नमः । ॐ भैरवाय नमः । ॐ कलिन्दरूपाय नमः । ॐ कलिन्दाय नमः । ॐ ज्योतिःस्वरूपाय नमः । ॐ ज्योतिषाय नमः । ॐ तारप्रकाशाय नमः । ॐ ताररूपिणे नमः । ॐ नक्षत्रनेत्राय नमः । ॐ भैरवाय नमः । ॐ चन्द्रप्रकाशाय नमः । ॐ चन्द्ररूपाय नमः । ॐ रश्मिस्वरूपाय नमः । ॐ भैरवाय नमः । ॐ आनन्दरूपाय नमः । ॐ जयानन्दस्वरूपिणे नमः । ॐ द्रविडरूपाय नमः । ॐ भैरवाय नमः । ॐ शङ्खनिवासाय नमः । ॐ शङ्कराय नमः । ६६० ॐ मुद्राप्रकाशाय नमः । ॐ भैरवाय नमः । ॐ न्यासस्वरूपाय नमः । ॐ न्यासरूपाय नमः । ॐ बिन्दुस्वरूपाय नमः । ॐ भैरवाय नमः । ॐ विसर्गरूपाय नमः । ॐ प्रणवरूपाय नमः । ॐ मन्त्रप्रकाशाय नमः । ॐ भैरवाय नमः । ॐ जम्बुकरूपाय नमः । ॐ जङ्गमाय नमः । ॐ गरुडरूपाय नमः । ॐ भैरवाय नमः । ॐ लम्बुकरूपाय नमः । ॐ लम्बिकाय नमः । ॐ लक्ष्मीस्वरूपाय नमः । ॐ भैरवाय नमः । ॐ वीरस्वरूपाय नमः । ॐ वीरणाय नमः । ६८० ॐ प्रचण्डरूपाय नमः । ॐ भैरवाय नमः । ॐ दम्भस्वरूपाय नमः । ॐ डमरूधारिणे नमः । ॐ कलङ्कनाशाय नमः । ॐ कालनाथाय नमः । ॐ सिद्धिप्रकाशाय नमः । ॐ सिद्धिदाय नमः । ॐ सिद्धस्वरूपाय नमः । ॐ भैरवाय नमः । ॐ धर्मप्रकाशाय नमः । ॐ धर्मनाथाय नमः । ॐ धर्माय नमः । ॐ धर्मराजाय नमः । ॐ भैरवाय नमः । ॐ धर्माधिपतये नमः । ॐ धर्मध्येयाय नमः । ॐ धर्मार्थसिद्धाय नमः । ॐ भैरवाय नमः । ॐ निर्जररूपाय नमः । ७०० ॐ रूपारूपप्रकाशिने नमः । ॐ राजप्रकाशाय नमः । ॐ भैरवाय नमः । ॐ प्रतापसिंहाय नमः । ॐ प्रतापाय नमः । ॐ कोटिप्रतापाय नमः । ॐ भैरवाय नमः । ॐ सहस्ररूपाय नमः । ॐ कोटिरूपाय नमः । ॐ आनन्दरूपाय नमः । ॐ भैरवाय नमः । ॐ संहारबन्धाय नमः । ॐ बन्धकाय नमः । ॐ विमोक्षरूपाय नमः । ॐ मोक्षदाय नमः । ॐ विष्णुस्वरूपाय नमः । ॐ व्यापकाय नमः । ॐ माङ्गल्यनाथाय नमः । ॐ शिवनाथाय नमः । ॐ व्यालाय नमः । ७२० ॐ व्याघ्राय नमः । ॐ व्याघ्रस्तपिने नमः । ॐ व्यालविभूषाय नमः । ॐ भैरवाय नमः । ॐ विद्याप्रकाशाय नमः । ॐ विद्यानां पतये नमः । ॐ योगिस्वरूपाय नमः । ॐ क्रूररूपाय नमः । ॐ संहाररूपाय नमः । ॐ शत्रुनाशाय नमः । ॐ पालकरूपाय नमः । ॐ भैरवाय नमः । ॐ कारुण्यदेवाय नमः । ॐ देवदेवाय नमः । ॐ विश्वविलासाय नमः । ॐ भैरवाय नमः । ॐ प्रकाशाय नमः । ॐ काशीवासिने नमः । ॐ भैरवक्षेत्राय नमः । ॐ क्षेत्रपालाय नमः । ७४० ॐ भद्रस्वरूपाय नमः । ॐ भद्रकाय नमः । ॐ मायाविनोदाय नमः । ॐ मायिने मदरूपिणे नमः । ॐ मत्ताय नमः । ॐ शान्ताय नमः । ॐ भैरवाय नमः । ॐ मलयवासाय नमः । ॐ कैलासाय नमः । ॐ कैलासवासाय नमः । ॐ कालिकातनयाय नमः । ॐ संसारपाराय नमः । ॐ भैरवाय नमः । ॐ मातृविनोदाय नमः । ॐ विमलाय नमः । ॐ यमप्रकाशाय नमः । ॐ नियमाय नमः । ॐ प्राणप्रकाशाय नमः । ॐ ध्यानाधिपतये नमः । ॐ समाधिरूपाय नमः । ७६० ॐ निर्गुणाय नमः । ॐ मन्त्रप्रकाशाय नमः । ॐ मन्त्ररूपाय नमः । ॐ वृन्दविनोदाय नमः । ॐ वृन्दकाय नमः । ॐ बृंहितरूपाय नमः । ॐ भैरवाय नमः । ॐ मान्यस्वरूपाय नमः । ॐ मानदाय नमः । ॐ विश्वप्रकाशाय नमः । ॐ भैरवाय नमः । ॐ नैमिषपीठाय नमः । ॐ सिद्धपीठाय नमः । ॐ मण्डलपीठाय नमः । ॐ भक्तपीठाय नमः । ॐ यशोदानाथाय नमः । ॐ कामनाथाय नमः । ॐ विनोदनाथाय नमः । ॐ सिद्धनाथाय नमः । ॐ ज्ञाननाथाय नमः । ७८० ॐ शङ्करनाथाय नमः । ॐ जयनाथाय नमः । ॐ मुद्गलनाथाय नमः । ॐ नीलनाथाय नमः । ॐ बालकनाथाय नमः । ॐ धर्मनाथाय नमः । ॐ विश्वनाथाय नमः । ॐ कार्यनाथाय नमः । ॐ भैरवनाथाय नमः । ॐ महानाथाय नमः । ॐ ब्रह्मसनाथाय नमः । ॐ योगनाथाय नमः । ॐ विश्वविहाराय नमः । ॐ विश्वभाराय नमः । ॐ रङ्गसनाथाय नमः । ॐ रङ्गनाथाय नमः । ॐ मोक्षसनाथाय नमः । ॐ भैरवाय नमः । ॐ गोरखनाथाय नमः । ॐ गोरक्षाय नमः । ८०० ॐ मन्दारनाथाय नमः । ॐ नन्दनाथाय नमः । ॐ मङ्गलनाथाय नमः । ॐ चम्पानाथाय नमः । ॐ सन्तोषनाथाय नमः । ॐ भैरवाय नमः । ॐ निर्धननाथाय नमः । ॐ सुखनाथाय नमः । ॐ कारुण्यनाथाय नमः । ॐ भैरवाय नमः । ॐ द्रविडनाथाय नमः । ॐ दरीनाथाय नमः । ॐ संसारनाथाय नमः । ॐ जगन्नाथाय नमः । ॐ माध्वीकनाथाय नमः । ॐ मन्त्रनाथाय नमः । ॐ न्याससनाथाय नमः । ॐ ध्याननाथाय नमः । ॐ गोकर्णनाथाय नमः । ॐ महानाथाय नमः । ८२० ॐ शुभ्रसनाथाय नमः । ॐ भैरवाय नमः । ॐ विमलनाथाय नमः । ॐ मण्डनाथाय नमः । ॐ सरोजनाथाय नमः । ॐ मत्स्यनाथाय नमः । ॐ भक्तसनाथाय नमः । ॐ भक्तिनाथाय नमः । ॐ मोहननाथाय नमः । ॐ वत्सनाथाय नमः । ॐ मातृसनाथाय नमः । ॐ विश्वनाथाय नमः । ॐ बिन्दुसनाथाय नमः । ॐ जयनाथाय नमः । ॐ मङ्गलनाथाय नमः । ॐ धर्मनाथाय नमः । ॐ गङ्गासनाथाय नमः । ॐ भूमिनाथाय नमः । ॐ धीरसनाथाय नमः । ॐ बिन्दुनाथाय नमः । ८४० ॐ कञ्चुकिनाथाय नमः । ॐ श‍ृङ्गिनाथाय नमः । ॐ समुद्रनाथाय नमः । ॐ गिरिनाथाय नमः । ॐ माङ्गल्यनाथाय नमः । ॐ कद्रुनाथाय नमः । ॐ वेदान्तनाथाय नमः । ॐ श्रीनाथाय नमः । ॐ ब्रह्माण्डनाथाय नमः । ॐ भैरवाय नमः । ॐ गिरिशनाथाय नमः । ॐ वामनाथाय नमः । ॐ बीजसनाथाय नमः । ॐ भैरवाय नमः । ॐ मन्दिरनाथाय नमः । ॐ मन्दनाधाय नमः । ॐ भैरवीनाथाय नमः । ॐ भैरवाय नमः । ॐ अम्बानाथाय नमः । ॐ नाथाय नमः । ८६० ॐ जन्तुनाथाय नमः । ॐ कालिसनाथाय नमः । ॐ भैरवाय नमः । ॐ मुकुन्दनाथाय नमः । ॐ कुन्दनाथाय नमः । ॐ कुण्डलनाथाय नमः । ॐ भैरवाय नमः । ॐ अष्टचक्रनाथाय नमः । ॐ चक्रनाथाय नमः । ॐ विभूतिनाथाय नमः । ॐ शूलनाथाय नमः । ॐ न्यायसनाथाय नमः । ॐ न्यायनाथाय नमः । ॐ दयासनाथाय नमः । ॐ जङ्गमनाथाय नमः । ॐ विशदनाथाय नमः । ॐ जगन्नाथाय नमः । ॐ कामिकनाथाय नमः । ॐ भैरवाय नमः । ॐ क्षेत्रसनाथाय नमः । ८८० ॐ जीवनाथाय नमः । ॐ शैलनाथाय नमः । ॐ चैलनाथाय नमः । ॐ मात्रासनाथाय नमः । ॐ अमात्राय नमः । ॐ द्वन्द्वसनाथाय नमः । ॐ भैरवाय नमः । ॐ शूरसनाथाय नमः । ॐ शूरनाथाय नमः । ॐ सौजन्यनाथाय नमः । ॐ सौजन्याय नमः । ॐ दुष्टसनाथाय नमः । ॐ भैरवाय नमः । ॐ भयसनाथाय नमः । ॐ बिम्बनाथाय नमः । ॐ भैरवनाथाय नमः । ॐ भैरवाय नमः । ॐ विटङ्कनाथाय नमः । ॐ टङ्कनाथाय नमः । ॐ चर्मसनाथाय नमः । ९०० ॐ खड्गनाथाय नमः । ॐ शक्तिसनाथाय नमः । ॐ धनुर्नाथाय नमः । ॐ बाणसनाथाय नमः । ॐ शापनथाय नमः । ॐ यन्त्रसनाथाय नमः । ॐ भैरवाय नमः । ॐ गण्डूषनाथाय नमः । ॐ गण्डूषाय नमः । ॐ डाकिनीनाथाय नमः । ॐ भैरवाय नमः । ॐ डामरनाथाय नमः । ॐ डारकाय नमः । ॐ डङ्कसनाथाय नमः । ॐ डङ्कनाथाय नमः । ॐ माण्डवनाथाय नमः । ॐ यज्ञनाथाय नमः । ॐ यजुःसनाथाय नमः । ॐ क्रीडानाथाय नमः । ॐ सामसनाथाय नमः । ९२० ॐ अथर्वनाथाय नमः । ॐ शून्याय नमः । ॐ स्वर्गनाथाय नमः । ९२३ ॥ इति श्रीरुद्रयामले श्रीबटुकभैरवसहस्रनामस्तोत्राधृता नामावलिः समाप्ता । This nAmAvalI is derived from corresponding sahasranAmastotram from Rudrayamala and carries less than 1000 names. Proofread by Mahesh Kamat
% Text title            : Batukabhairava Sahasranamavalih 2
% File name             : baTukabhairavasahasranAmAvaliH.itx
% itxtitle              : baTukabhairavasahasranAmAvaliH 2 (rudrayAmAlAntargatA)
% engtitle              : baTukabhairavasahasranAmAvaliH 2
% Category              : sahasranAmAvalI, shiva, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mahesh Kamat
% Description-comments  : Rudrayamalatantra.  See corresponding stotra.  The number of names is less than 1000.
% Indexextra            : (Stotram 1, 2, 3, Audios 1, 2)
% Latest update         : July 8, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org