श्रीबटुकभैरवसहस्रनामावलिः

श्रीबटुकभैरवसहस्रनामावलिः

श्रीमहादेव उवाच - अस्य श्रीबटुकभैरवसहस्रनाममालामन्त्रस्य ब्रह्मानन्दभैरवऋषिः अनुष्टुप्छन्दः बटुकभैरवो देवता । वं बीजं ह्रीं शक्तिः अभीष्टफलसिद्ध्यर्थे जपे विनियोगः ॥ अथ श्रीबटुकभैरवसहस्रनामावलिः । ॐ ह्रीं बटुकाय नमः । ॐ कामदाय नमः । ॐ नाथाय नमः । ॐ अनाथाय नमः । ॐ नाथप्रियाय नमः । ॐ प्रभाकराय नमः । ॐ भैरवाय नमः । ॐ भीतिघ्ने नमः । ॐ दर्पाय नमः । ॐ कन्दर्पाय नमः । १० ॐ मीनकेतनाय नमः । ॐ रुद्राय नमः । ॐ बटुकभूतीशाय नमः । ॐ भूतनाथाय नमः । ॐ प्रजापतये नमः । ॐ दयालवे नमः । ॐ क्रूराय नमः । ॐ ईशानय नमः । ॐ जनीशायनमः । ॐ लोकवल्लभाय नमः । २० ॐ देवाय नमः । ॐ दैत्येश्वराय नमः । ॐ वीराय नमः । ॐ विरवन्दिताय नमः । ॐ दिवाकराय नमः । ॐ बलिप्रियायनमः । ॐ सुरश्रेष्ठाय नमः । ॐ कनिष्ठाय नमः । ॐ नैष्ठिशिशवे नमः । ॐ महाबलाय नमः । ३० ॐ महातेजसे नमः । ॐ वित्तजिते नमः । ॐ द्युतुवर्धनाय नमः । ॐ तेजस्विने नमः । ॐ वीर्यवते नमः । ॐ वृद्धाय नमः । ॐ विवृद्धाय नमः । ॐ भूतनायकाय नमः । ॐ बालकाय नमः । ॐ पालकाय नमः । ४० ॐ कामाय नमः । ॐ विकामाय नमः । ॐ काममर्दनाय नमः । ॐ कालिकारमणाय नमः । ॐ कालिनायकाय नमः । ॐ कालिकाप्रियाय नमः । ॐ कालीशाय नमः । ॐ कालिकाकान्ताय नमः । ॐ कालिकानन्दवर्धनाय नमः । ॐ कालिकाहृदयज्ञानाय नमः । ५० ॐ कालिकातनयाय नमः । ॐ नयाय नमः । ॐ खगेशाय नमः । ॐ खेचराय नमः । ॐ खेटाय नमः । ॐ विशिष्टाय नमः । ॐ खेटकप्रियाय नमः । ॐ कुमाराय नमः । ॐ क्रोधनाय नमः । ॐ कालीप्रियाय नमः । ६० ॐ पर्वतरक्षकाय नमः । ॐ गणेज्याय नमः । ॐ गणपाय नमः । ॐ गूढाय नमः । ॐ गूढप्रायाय नमः । ॐ गणेश्वराय नमः । ॐ गणनाथाय नमः । ॐ गणश्रेष्ठाय नमः । ॐ गणमुख्याय नमः । ॐ गणप्रियाय नमः । ७० ॐ घोरनादाय नमः । ॐ घनश्यामाय नमः । ॐ घनस्वामिनेनमः । ॐ घनान्तकाय नमः । ॐ चम्पकाय नमः । ॐ चिरञ्जीवाय नमः । ॐ चारुवेषाय नमः । ॐ चराचराय नमः । ॐ चिन्त्याय नमः । ॐ अचिन्त्यगुणाय नमः । ८० ॐ धीमते नमः । ॐ सुचित्तस्थाय नमः । ॐ क्षितीश्वराय नमः । ॐ छत्रिने नमः । ॐ छत्रपतये नमः । ॐ छत्ताय नमः । ॐ छिन्ननासामनःप्रियाय नमः । ॐ छिन्नाभाय नमः । ॐ छिन्नसन्तापाय नमः । ॐ छद्वीराय नमः । ९० ॐ छर्दिनान्तकाय नमः । ॐ जेताय नमः । ॐ जिष्णवे नमः । ॐ जहीशानाय नमः । ॐ जनानन्दाय नमः । ॐ जनेश्वराय नमः । ॐ जनकाय नमः । ॐ जनसन्तोषाय नमः । ॐ जनजाड्यविनाशनाय नमः । ॐ जालन्धराय नमः । १०० ॐ जनाराध्याय नमः । ॐ जनाध्यक्षाय नमः । ॐ जनप्रियाय नमः । ॐ जीवघ्ने नमः । ॐ जीवदाय नमः । ॐ जन्तुर्जीवनाथाय नमः । ॐ जलेश्वराय नमः । ॐ जयदाय नमः । ॐ जित्वराय नमः । ॐ जिह्माय नमः । ११० ॐ जयश्रियाय नमः । ॐ जयवर्धनाय नमः । ॐ जयभूमये नमः । ॐ जयाकाराय नमः । ॐ जयहेतवे नमः । ॐ जयेश्वराय नमः । ॐ झङ्कारकृदनन्तामने नमः । ॐ झङ्कारहेतवे नमः । ॐ आत्मभुवे नमः । ॐ झञ्योश्चरये नमः । १२० ॐ हरये नमः । ॐ भर्त्रे नमः । ॐ विभर्त्रे नमः । ॐ भृत्यकेश्वराय नमः । ॐ टीकारहृदयाय नमः । ॐ अमेयात्मने नमः । ॐ टङ्केशाय नमः । ॐ टङ्कनायकाय नमः । ॐ ठकारभुवे नमः । ॐ अष्टरन्ध्रीशाय नमः । १३० ॐ गिरिष्ठाय नमः । ॐ ठकुरपतये नमः । ॐ ढुण्ढिने नमः । ॐ ढक्काप्रियाय नमः । ॐ पान्थाय नमः । ॐ ढुण्ढिराजाय नमः । ॐ निरन्तकाय नमः । ॐ ताम्राय नमः । ॐ तमीश्वराय नमः । ॐ स्तोत्राय नमः । १४० ॐ तीथराजाय नमः । ॐ तडित्प्रभवे नमः । ॐ त्र्यक्षराय नमः । ॐ त्र्यक्षकाय नमः । ॐ स्थम्भाय नमः । ॐ स्तार्क्षकाय नमः । ॐ स्तम्भटेश्वराय नमः । ॐ स्थलस्थाय नमः । ॐ स्थावराय नमः । ॐ स्थात्रे नमः । १५० ॐ स्थिरबुद्धये नमः । ॐ स्थिरेन्द्रियाय नमः । ॐ स्थिरज्ञाय नमः । ॐ स्थिरप्रीतये नमः । ॐ स्थिराय नमः । ॐ स्थिताय नमः । ॐ स्थिराशये नमः । ॐ दामाय नमः । ॐ दामोदराय नमः । ॐ दम्भाय नमः । १६० ॐ दाडिमिकुसुमप्रियाय नमः । ॐ दारिद्रघ्ने नमः । ॐ दमिने नमः । ॐ दिव्याय नमः । ॐ दिव्यदेहाय नमः । ॐ दिनप्रभवे नमः । ॐ दिनकराय नमः । ॐ दिवानाथाय नमः । ॐ दिवसेशाय नमः । ॐ दिवाकराय नमः । १७० ॐ दीर्घश्चराय नमः । ॐ दलज्योतिषे नमः । ॐ दलेशाय नमः । ॐ दलसुन्दराय नमः । ॐ दलप्रियाय नमः । ॐ दलाभासये नमः । ॐ दलपूज्याय नमः । ॐ दलप्रभवे नमः । ॐ दलकान्तये नमः । ॐ दलाकाराय नमः । १८० ॐ दलसेव्याय नमः । ॐ दलार्चिताय नमः । ॐ दीर्घबाहवे नमः । ॐ दलश्रेष्ठाय नमः । ॐ दललुब्धाय नमः । ॐ दलकृतये नमः । ॐ दानवश्याय नमः । ॐ दयासिन्धवे नमः । ॐ दयालवे नमः । ॐ दीनवल्लभाय नमः । १९० ॐ धनेशाय नमः । ॐ धनदाय नमः । ॐ धर्माय नमः । ॐ धनराजाय नमः । ॐ धनप्रभवे नमः । ॐ धनप्रदाय नमः । ॐ धनाध्यक्षाय नमः । ॐ धनमान्याय नमः । ॐ धनञ्जयाय नमः । ॐ धीवराय नमः । २०० ॐ धातुकाय नमः । ॐ धात्रे नमः । ॐ ध्रुवाय नमः । ॐ धूमलवर्धनाय नमः । ॐ धनिष्ठाय नमः । ॐ धवलच्छत्रिणे नमः । ॐ धनकाम्याय नमः । ॐ धनेश्वराय नमः । ॐ धीराय नमः । ॐ धीरतराय नमः । २१० ॐ धेनवे नमः । ॐ धीरेशाय नमः । ॐ धरणिप्रभवे नमः । ॐ धराधीशाय नमः । ॐ धरानाथाय नमः । ॐ धरणीनायकाय नमः । ॐ धराय नमः । ॐ धराकान्ताय नमः । ॐ धरापालाय नमः । ॐ धरणीजनवल्लभाय नमः । २२० ॐ धराधराय नमः । ॐ धराय नमः । ॐ धृष्ठाय नमः । ॐ धृतराष्ट्राय नमः । ॐ धनीश्वराय नमः । ॐ नारदाय नमः । ॐ नीरदाय नमः । ॐ नेताय् नमः । ॐ नीतिपूज्याय नमः । ॐ नतिप्रियाय नमः । २३० ॐ नीतिलभ्याय नमः । ॐ नतीशानाय नमः । ॐ नीतिलब्धाय नमः । ॐ नतीश्वराय नमः । ॐ पार्थिवाय नमः । ॐ पार्थसम्पूज्याय नमः । ॐ पार्थदाय नमः । ॐ प्रणताय नमः । ॐ पृथुवे नमः । ॐ पृथिविशाय नमः । २४० ॐ पृथासूनाय नमः । ॐ पृथ्वीभृत्येश्वराय नमः । ॐ पुराणाय नमः । ॐ पारदाय् नमः । ॐ पान्थाय नमः । ॐ पाञ्चालाय नमः । ॐ पावकाय नमः । ॐ प्रभुवे नमः । ॐ पूर्वाय नमः । ॐ सुरपतये नमः । २५० ॐ श्रेयसे नमः । ॐ प्रीतिदाय नमः । ॐ प्रीतवर्धनाय नमः । ॐ परेशानाय नमः । ॐ पार्वतीहृदयप्रियाय नमः । ॐ पार्वतीरमणाय नमः । ॐ पूताय नमः । ॐ पवित्राय नमः । ॐ पापनाशनाय नमः । २६० ॐ पात्रिणे नमः । ॐ पत्रालिसन्तुष्टाय नमः । ॐ परितुष्टाय नमः । ॐ पुम्से नमः । ॐ प्रियाय नमः । ॐ पर्वेशाय नमः । ॐ पर्वताधीशाय नमः । ॐ पर्वतनायकात्मजाय नमः । ॐ फाल्गुणाय नमः । ॐ फणानाथाय नमः । २७० ॐ फणीशाय नमः । ॐ फणरक्षकाय नमः । ॐ फणीपतये नमः । ॐ फणीशानाय नमः । ॐ फणाराजाय नमः । ॐ फणाकृतये नमः । ॐ बलभद्राय नमः । ॐ बलिने नमः । ॐ बालाय नमः । ॐ बलधिये नमः । २८० ॐ बलवर्धनाय नमः । ॐ बलप्राणाय नमः । ॐ बलाधीशाय नमः । ॐ बलिदानप्रियङ्कराय नमः । ॐ बलिराजाय नमः । ॐ बलिप्राणाय नमः । ॐ बलिनाथाय नमः । ॐ बलप्रियाय नमः । ॐ बलिवरश्चाय नमः । ॐ बालेशाय नमः । २९० ॐ बालकाय नमः । ॐ प्रियदर्शनाय नमः । ॐ भद्रिणे नमः । ॐ भद्रपदाय नमः । ॐ भीमाय नमः । ॐ भीमसेनाय नमः । ॐ भयङ्कराय नमः । ॐ भव्याय नमः । ॐ भव्यप्रियाय नमः । ॐ भूतपतये नमः । ३०० ॐ भूविनायकाय नमः । ॐ भूतेशाय नमः । ॐ भूतिदाय नमः । ॐ भर्गाय नमः । ॐ भूतभव्याय नमः । ॐ भवेश्वराय नमः । ॐ भवानीशाय नमः । ॐ भवेशानाय नमः । ॐ भवानीनायकाय नमः । ॐ भवाय नमः । ३१० ॐ मकाराय नमः । ॐ माधवाय नमः । ॐ मीनिने नमः । ॐ मीनकेतवे नमः । ॐ महेश्वराय नमः । ॐ महेषुर्मदनाय नमः । ॐ मन्थाय नमः । ॐ मिथुनेशाय नमः । ॐ अमराधिपाय नमः । ॐ मरीचये नमः । ३२० ॐ मञ्जुलाय नमः । ॐ मोहाय् नमः । ॐ मोहघ्ने नमः । ॐ मोहमर्दनाय नमः । ॐ मोहकाय नमः । ॐ मोहनाय नमः । ॐ मेधाप्रियाय नमः । ॐ मोहविनाशनाय नमः । ॐ महीपतये नमः । ॐ महीशानाय नमः । ३३० ॐ महीराजाय नमः । ॐ मनोहराय नमः । ॐ महीश्वराय नमः । ॐ महीपालाय नमः । ॐ महीनाथाय नमः । ॐ महीप्रियाय नमः । ॐ महीधराय नमः । ॐ महादेवाय नमः । ॐ मनुराजाय नमः । ॐ मनुप्रियाय नमः । ३४० ॐ मौनिने नमः । ॐ मौनधराय नमः । ॐ मेधाय नमः । ॐ मन्दाराय नमः । ॐ मतिवर्धनाय नमः । ॐ मतिदाय नमः । ॐ मन्थराय नमः । ॐ मन्त्राय नमः । ॐ मन्त्रीशाय नमः । ॐ मन्त्रनायकाय नमः । ३५० ॐ मेधाविने नमः । ॐ मानदाय नमः । ॐ मानिने नमः । ॐ मानघ्ने नमः । ॐ मानमर्दनाय नमः । ॐ मीनगाय नमः । ॐ मकराधीशाय नमः । ॐ मधुराय नमः । ॐ मणिरञ्जिताय नमः । ॐ मणिरम्याय नमः । ३६० ॐ मणिभ्रात्रे नमः । ॐ मणिमण्डनमण्डिताय नमः । ॐ मन्त्रिणे नमः । ॐ मन्त्रदाय नमः । ॐ मुग्धाय नमः । ॐ मोक्षदाय नमः । ॐ मोक्षवल्लभाय नमः । ॐ मल्लाय नमः । ॐ मल्लप्रियाय नमः । ॐ मञ्चाय नमः । ३७० ॐ मल्लकाय नमः । ॐ मेलनप्रभाय नमः । ॐ मल्लिकाय नमः । ॐ मल्लिकागन्धाय नमः । ॐ मल्लिकाकुसुमप्रियाय नमः । ॐ मालतीशाय नमः । ॐ मघानाथाय नमः । ॐ अमोघमूर्तये नमः । ॐ मघेश्वराय नमः । ॐ मूलाभाय नमः । ३८० ॐ मूलघ्ने नमः । ॐ मूलाय नमः । ॐ मूलदाय नमः । ॐ मूलमत्सरय नमः । ॐ माणिक्यरोचिषे नमः । ॐ सम्मुग्धाय नमः । ॐ मणिकूटाय नमः । ॐ मणिप्रियाय नमः । ॐ मुकुन्दाय नमः । ॐ मदनाय नमः । ३९० ॐ मन्दाय नमः । ॐ मन्दवन्द्याय नमः । ॐ मनुप्रभवे नमः । ॐ मनःस्थाय नमः । ॐ मेनकाधीशाय नमः । ॐ मेनकाप्रियदर्शनाय नमः । ॐ यमाय नमः । ॐ यामाय नमः । ॐ यमीदेवाय नमः । ॐ यादवाय नमः । ४०० ॐ यदुनायकाय नमः । ॐ याचकाय नमः । ॐ याज्ञिकायय् नमः । ॐ यज्ञाय नमः । ॐ यज्ञेशाय नमः । ॐ यज्ञवर्धनाय नमः । ॐ रमापतये नमः । ॐ रामवल्लभाय नमः । ४१० ॐ रमापतये नमः । ॐ रमानाथाय नमः । ॐ रमाकान्ताय नमः । ॐ रमेश्वराय नमः । ॐ रेवतीरमणाय नमः । ॐ रामाय नमः । ॐ रमेशाय नमः । ॐ रामनन्दनाय नमः । ॐ रमामूर्तये नमः । ॐ रतीशानाय नमः । ४२० ॐ राकायानायकाय नमः । ॐ रवये नमः । ॐ लक्ष्मीधराय नमः । ॐ ललजिह्वाय नमः । ॐ लक्ष्मीबिजजप्याय नमः । ॐ रताय नमः । ॐ लम्पटाय नमः । ॐ लम्बराजेशय नमः । ॐ लम्बोदराय नमः । ॐ लकारभुवे नमः । ४३० ॐ वामवल्लभाय नमः । ॐ वन्द्याय नमः । ॐ वनमालिने नमः । ॐ वनेश्वराय नमः । ॐ वनस्थाय नमः । ॐ वनगाय नमः । ॐ विन्ध्याय नमः । ॐ विन्ध्यराजाय नमः । ॐ वनाह्वयाय नमः । ॐ वनचराय नमः । ४४० ॐ वनाधीशाय नमः । ॐ वनमालाविभूषणाय नमः । ॐ वेणुप्रियाय नमः । ॐ वनाकाराय नमः । ॐ वनाराध्याय नमः । ॐ वनप्रभुवे नमः । ॐ शम्भुवे नमः । ॐ सङ्करसन्तुष्टाय नमः । ॐ शम्बरारये नमः । ॐ शरासनाय नमः । ४५० ॐ शबरीप्रणताय नमः । ॐ शालाय नमः । ॐ शिलीमुखधवनिप्रियाय नमः । ॐ शकुलाय नमः । ॐ शल्लकाय नमः । ॐ शीताय नमः । ॐ शीतरश्मये नमः । ॐ सिताङ्कुशाय नमः । ॐ शीलदाय नमः । ॐ शीकराय नमः । ४६० ॐ शीलाय नमः । ॐ शीलशीलिने नमः । ॐ शनैश्चराय नमः । ॐ सिद्धाय नमः । ॐ सिद्धिकराय नमः । ॐ साध्याय नमः । ॐ सिद्धिभुवे नमः । ॐ सिद्धिभावनाय नमः । ॐ सिद्धान्तवल्लभाय नमः । ॐ सिन्धवे नमः । ४७० ॐ सिन्धुतीरनिषेविताय नमः । ॐ सिधुपतये नमः । ॐ सरोधीराय नमः । ॐ सरसीरुहलोचनाय नमः । ॐ सरित्पतये नमः । ॐ सरित्संस्थाय नमः । ॐ सरःसिन्धवे नमः । ॐ सरोवराय नमः । ॐ सख्ये नमः । ॐ वीरपतये नमः । ४८० ॐ सूताय नमः । ॐ सचेतसे नमः । ॐ सत्पतये नमः । ॐ सिताय नमः । ॐ सिन्धुराजसदाभूताय नमः । ॐ सदाशिवाय नमः । ॐ सताम्पतये नमः । ॐ सदीशाय नमः । ॐ सदनाय नमः । ॐ सूरिसेव्यमानाय नमः । ४९० ॐ सतीपतये नमः । ॐ सूर्याय नमः । ॐ सूर्यपतये नमः । ॐ सेव्याय नमः । ॐ सेवाप्रियाय नमः । ॐ सनातनाय नमः । ॐ सतीशाय नमः । ॐ सरसीनाथाय नमः । ॐ सतीराजाय नमः । ॐ सतीश्वराय नमः । ५०० ॐ सतीप्राणाय नमः । ॐ सतीनाथाय नमः । ॐ सतीसेव्याय नमः । ॐ सतिपतये नमः । ॐ सिद्धराजाय नमः । ॐ सतीतुष्टाय नमः । ॐ सचिवाय नमः । ॐ सव्यवाहनाय नमः । ॐ सतीनायकाय नमः । ॐ सन्तुष्टाय नमः । ५१० ॐ सव्यसाचिने नमः । ॐ सुमन्तकाय नमः । ॐ सच्चित्ताय नमः । ॐ सर्वसन्तोषाय नमः । ॐ सर्वारामाय नमः । ॐ सुसिद्धिदाय नमः । ॐ सर्वाराध्याय नमः । ॐ सचिवाख्याय नमः । ॐ सतीपतिसुसेविताय नमः । ॐ सागराय नमः । ५२० ॐ सगराय नमः । ॐ सार्थाय नमः । ॐ समुद्राय नमः । ॐ समुद्रप्रियाय नमः । ॐ समुद्रतीरसन्तुष्टाय नमः । ॐ समुद्रप्रियदर्शनाय नमः । ॐ समुद्रिशाय नमः । ॐ सरोनाथाय नमः । ॐ सरसिजविलोचनाय नमः । ॐ सरसीजलदाकराय नमः । ५३० ॐ सरसीजलदार्चिताय नमः । ॐ सामुद्रिकाय नमः । ॐ समुद्रात्मने नमः । ॐ सध्यमानाय नमः । ॐ सुरेश्वराय नमः । ॐ सुरसेव्याय नमः । ॐ सुरेशानाय नमः । ॐ सुरनाथाय नमः । ॐ सुरार्चिताय नमः । ॐ सुराध्यक्षाय नमः । ५४० ॐ सुराराध्याय नमः । ॐ सुरवन्द्यविशारदाय नमः । ॐ सुरमुख्याय नमः । ॐ सुरप्रायाय नमः । ॐ सुरसिन्धुनिवासिने नमः । ॐ सुधाप्रियय नमः । ॐ सुधाधीशाय नमः । ॐ सुधाराध्याय नमः । ॐ सुधापतये नमः । ॐ सुधानाथाय नमः । ५५० ॐ सुधाभूताय नमः । ॐ सुधासागरसेविताय नमः । ॐ हाटकाय नमः । ॐ हीरकाय नमः । ॐ हन्त्रे नमः । ॐ हीरकस्यरुचिरप्रभवे नमः । ॐ हव्यवाहनाय नमः । ॐ हरिद्राभाय नमः । ॐ हरिद्रारसमर्दनाय नमः । ॐ हेतिहेतवे नमः । ५६० ॐ हरित्रात्रे नमः । ॐ हरिनाथाय नमः । ॐ हरिप्रियाय नमः । ॐ हरिपूज्याय नमः । ॐ हरिप्राणाय नमः । ॐ हरहृष्टाय नमः । ॐ हरिशाय नमः । ॐ हन्तृकाय नमः । ॐ हीराय नमः । ५७० ॐ हरिनामपरायणाय नमः । ॐ हरिमुग्धाय नमः । ॐ हरिरम्याय नमः । ॐ हरिदासाय नमः । ॐ हरीश्वराय नमः । ॐ हराय नमः । ॐ हरिपतये नमः । ॐ हाराय नमः । ॐ रोहिणीचित्तहारकाय नमः । ॐ हरिहिताय नमः । ५८० ॐ हरिप्राणाय नमः । ॐ हरिवागनशोभनाय नमः । ॐ हासाय नमः । ॐ हासप्रियाय नमः । ॐ हूहूहुतभुवे नमः । ॐ हुतवाहनाय नमः । ॐ हुतासनाय नमः । ॐ हलिने नमः । ॐ हक्काय नमः । ॐ हालाहलाय नमः । ५९० ॐ हलायुधाय नमः । ॐ हलाकाराय नमः । ॐ हलीशानाय नमः । ॐ हलिपूज्याय नमः । ॐ हलिप्रियाय नमः । ॐ हरपुत्राय नमः । ॐ हरोत्साहाय नमः । ॐ हरसूनवे नमः । ॐ हरात्मजाय नमः । ॐ हरवन्द्यवे नमः । ६०० ॐ हराधीशाय नमः । ॐ हरान्तकाय नमः । ॐ हराकृतये नमः । ॐ हरमान्याय नमः । ॐ हराङ्कस्थाय नमः । ॐ हरवैरिविनाशनाय नमः । ॐ हरशत्रुहराय नमः । ॐ हर्षाय नमः । ॐ अहङ्काराय नमः । ॐ हरिणीप्रियाय नमः । ६१० ॐ हाटकेशाय नमः । ॐ हटेशानाय नमः । ॐ हाटकप्रियदर्शनाय नमः । ॐ हाटकाय नमः । ॐ हाटकप्राणाय नमः । ॐ हाटकभूषणाभूषिताय नमः । ॐ हेतिदाय नमः । ॐ हन्तकाय नमः । ॐ हंसाय नमः । ॐ हंसगतये नमः । ६२० ॐ हराह्वयाय नमः । ॐ हंसीपतये नमः । ॐ हरोन्मत्तये नमः । ॐ हंसीशाय नमः । ॐ हरवल्लभाय नमः । ॐ हरपुष्पप्रभाय नमः । ॐ हंसीप्रियाय नमः । ॐ हंसविलासकाय नमः । ॐ हरबीजरताय नमः । ॐ हारिने नमः । ६३० ॐ हरिताय नमः । ॐ हरितां पतये नमः । ॐ हरित्प्रभवे नमः । ॐ हरित्पालाय नमः । ॐ हरिरन्तरनायकाय नमः । ॐ हरिद्दिशाय नमः । ॐ हरित्प्राणाय नमः । ॐ हरप्रियाय नमः । ॐ प्रियोहिताय नमः । ॐ हेरम्बाय नमः । ६४० ॐ हुंकृतिक्रुद्धाय नमः । ॐ हेरम्बानन्दनाय नमः । ॐ हठिने नमः । ॐ हेरम्बप्राणसंहर्त्रे नमः । ॐ हेरम्बहृदयप्रियाय नमः । ॐ क्षमापतये नमः । ॐ क्षणाय नमः । ॐ क्षान्ताय नमः । ॐ क्षुरधाराय नमः । ॐ क्षितीश्वराय नमः । ६५० ॐ क्षितीशाय नमः । ॐ क्षितिताय नमः । ॐ क्षीणाय नमः । ॐ क्षितिपालाय नमः । ॐ क्षितिप्रभवे नमः । ॐ क्षितिशानाय नमः । ॐ क्षितिप्राणाय नमः । ॐ क्षितिनायकसत्प्रियाय नमः । ॐ क्षितिराजाय् नमः । ॐ क्षणाधीशाय नमः । ६६० ॐ क्षणपतये नमः । ॐ क्षणेश्वराय नमः । ॐ क्षणप्रियाय नमः । ॐ क्षमानाथाय नमः । ॐ क्षणदानायकप्रियाय नमः । ॐ क्षणिकाय नमः । ॐ क्षणदधीशाय नमः । ॐ क्षणदाप्राणदाय नमः । ॐ क्षमिने नमः । ॐ क्षमाय नमः । ६७० ॐ क्षोणिपतये नमः । ॐ क्षोभायनमः । ॐ क्षोभकारिणे नमः । ॐ क्षमाप्रियाय नमः । ॐ क्षमाशीलाय नमः । ॐ क्षमारूपाय नमः । ॐ क्षमामण्डनमण्डिताय नमः । ॐ क्षमानाथाय नमः । ॐ क्षमाधाराय नमः । ॐ क्षमकारिणे नमः । ६८० ॐ क्षमाकराय नमः । ॐ क्षेमाय नमः । ॐ क्षीणरजाय नमः । ॐ क्षुद्राय नमः । ॐ क्षुद्रपानविशारदाय नमः । ॐ क्षुद्रेशानाय नमः । ॐ क्षणाकाराय नमः । ॐ क्षीरपानकतत्पराय नमः । ॐ क्षीरशायिने नमः । ॐ क्षणेशानाय नमः । ६९० ॐ क्षोणिभृते नमः । ॐ क्षणदोत्सवाय नमः । ॐ क्षेमङ्कराय नमः । ॐ क्षमालुब्धाय नमः । ॐ क्षमाशास्त्रविशारदाय नमः । ॐ क्षमीश्वराय नमः । ॐ क्षमाकामाय नमः । ॐ क्षमाहृदयमण्डनाय नमः । ॐ नीलाद्रिरुचिराधीशाय नमः । ॐ नीलपर्वतसन्निभाय नमः । ७०० ॐ नीलमणिप्रभारम्याय नमः । ॐ शशिभूषणभूषिताय नमः । ॐ शशिधराय नमः । ॐ शरीभूते नमः । ॐ मुण्डमालाविभूषिताय नमः । ॐ मुण्डस्थाय नमः । ॐ मुण्डसन्तुष्टाय नमः । ॐ मुण्डमालाधराय नमः । ॐ अनद्याय नमः । ॐ दिग्वाससे नमः । ७१० ॐ विदिगाकाराय नमः । ॐ दिगम्बरवरप्रदाय नमः । ॐ दिगम्बरीशाय नमः । ॐ आनन्दिने नमः । ॐ दिगम्बरतनूद्भवाय नमः । ॐ पिङ्गलैकजटाय नमः । ॐ धृष्टाय नमः । ॐ डमरुवादनप्रियाय नमः । ॐ सृणीकराय नमः । ॐ सृणीशाणाय नमः । ७२० ॐ खड्गधृते नमः । ॐ खड्गपालकाय नमः । ॐ शूलहस्ताय नमः । ॐ मतङ्गाभाय नमः । ॐ मातङ्गोत्सवसुन्धराय नमः । ॐ अभयङ्कराय नमः । ॐ ऊर्वङ्गाय नमः । ॐ लङ्कापतिविनाशनाय नमः । ॐ नगाशयाय नमः । ॐ नगेशाणाय नमः । ७३० ॐ नागमण्डनमण्डिताय नमः । ॐ नगाकाराय नमः । ॐ नगाधीशाय नमः । ॐ नगशायिने नमः । ॐ नगप्रियाय नमः । ॐ घटोत्सवाय नमः । ॐ घटोत्सवाय नमः । ॐ घण्टावाद्यविशारदाय नमः । ॐ कपालपाणये नमः । ॐ अम्बेशाय नमः । ७४० ॐ कपालासनसादनाय नमः । ॐ पद्मपाणये नमः । ॐ कपालाश्याय नमः । ॐ त्रिनेत्राय नमः । ॐ नागवल्लभाय नमः । ॐ किङ्किणीहलसन्तुष्टाय नमः । ॐ जलप्रायाय नमः । ॐ जलाकाराय नमः । ॐ अपमृत्युहराय नमः । ॐ मायामोहमूलविनाशनाय नमः । ७५० ॐ आयुधाय नमः । ॐ कमलनाथाय नमः । ॐ कमलाकान्तवल्लभाय नमः । ॐ राज्यदाय नमः । ॐ राजराजेशाय नमः । ॐ राजीवाय नमः । ॐ पट्टशोभनाय नमः । ॐ डाकिनीनायकाय नमः । ॐ नित्याय नमः । ॐ नित्यधर्मपरायणाय नमः । ७६० ॐ डाकिनीहृदयाय नमः । ॐ ज्ञानिने नमः । ॐ डाकिनीदेहनाशकाय नमः । ॐ डाकिनीप्राणदासाय नमः । ॐ शुद्धाय नमः । ॐ श्रद्धेयचरिताय नमः । ॐ विभवे नमः । ॐ हेमप्रभाय नमः । ॐ हिमेशानाय नमः । ॐ हिमानीप्रियदर्शनाय नमः । ७७० ॐ हेमदाय नमः । ॐ मर्मदाय नमः । ॐ नामिने नमः । ॐ नामधेयाय नमः । ॐ नगात्मजाय नमः । ॐ वैकुण्ठाय नमः । ॐ वासुकीप्राणाय नमः । ॐ वासुकीकण्ठभूषणाय नमः । ॐ कुण्डलीशाय नमः । ॐ मखध्वंसिने नमः । ७८० ॐ मखराजाय नमः । ॐ मखेश्वराय नमः । ॐ मखाकाराय नमः । ॐ मखाधीशाय नमः । ॐ मखमालाविभूषणाय नमः । ॐ अम्बिकावल्लभाय नमः । ॐ वाणीपतये नमः । ॐ वाणीविशारदाय नमः । ॐ वाणीशाय नमः । ॐ वाचप्राणाय नमः । ७९० ॐ वचस्थाय नमः । ॐ वचनप्रियाय नमः । ॐ वेलाधराय नमः । ॐ दिशामीशाय नमः । ॐ दिङ्नागाय नमः । ॐ दिगीश्वराय नमः । ॐ दूर्वाप्रियाय नमः । ॐ दुराराध्याय नमः । ॐ दारिद्र्यभयभञ्जनाय नमः । ॐ तर्काय नमः । ८०० ॐ तर्कप्रियाय नमः । ॐ तर्क्याय नमः । ॐ वितर्काय नमः । ॐ तर्कवल्लभाय नमः । ॐ तर्कसिद्धाय नमः । ॐ अतिसिद्धात्मने नमः । ॐ सिद्धदेहाय नमः । ॐ गुहाशयाय नमः । ॐ ग्रहगर्भाय नमः । ॐ ग्रहेशानाय नमः । ८१० ॐ गन्धाय नमः । ॐ गन्धिने नमः । ॐ विशारदाय नमः । ॐ मङ्गलाय नमः । ॐ मङ्गलाकाराय नमः । ॐ मङ्गलवाद्यवादक्राय नमः । ॐ मङ्गलीशाय नमः । ॐ विमानस्थाय नमः । ॐ विमानाय नमः । ॐ एकनायकाय नमः । ८२० ॐ बुधेशाय नमः । ॐ विबुधाधीशाय नमः । ॐ बुधवाराय नमः । ॐ बुधाकराय नमः । ॐ बुधनाथाय नमः । ॐ बुधप्रीताय नमः । ॐ बुधवन्द्याय नमः । ॐ बुधाधिपाय नमः । ॐ बुधसिद्धाय नमः । ॐ बुधप्राणाय नमः । ८३० ॐ बुधाय नमः । ॐ बुद्धाय नमः । ॐ बुधप्रियाय नमः । ॐ सोमप्रभाय नमः । ॐ मनःसिद्धाय नमः । ॐ मनोजप्राणनाशनाय नमः । ॐ सोमेशाय नमः । ॐ मशकाकाराय नमः । ॐ सोमपाय नमः । ॐ सोमनायकाय नमः । ८४० ॐ कामगाय नमः । ॐ कामघ्ने नमः । ॐ बौद्धकामनाफलदाय नमः । ॐ अधिपाय नमः । ॐ त्रिदशाय नमः । ॐ दशरात्रीशाय नमः । ॐ दशाननविनाशकाय नमः । ॐ लक्ष्मणाय नमः । ॐ लक्ष्यसम्भर्त्ते नमः । ॐ लक्ष्यसङ्ख्याय नमः । ८५० ॐ मनःप्रियाय नमः । ॐ विभावसवे नमः । ॐ नलेशाननायकाय नमः । ॐ नगजाप्रियाय नमः । ॐ नलकान्तये नमः । ॐ नलोत्साहाय नमः । ॐ नरदेवाय नमः । ॐ नराकृतये नमः । ॐ नरपतये नमः । ॐ नरेशानाय नमः । ८६० ॐ नारायणाय नमः । ॐ नरेश्वराय नमः । ॐ अनिलाय नमः । ॐ मारुताय नमः । ॐ मांसाय नमः । ॐ मांसैककरसेविताय नमः । ॐ मरीचये नमः । ॐ अमरेशानाय नमः । ॐ मागधाय नमः । ॐ मगधप्रभवे नमः । ८७० ॐ सुन्दरोसेवकोद्धारिने नमः । ॐ द्वाददेशनिवासनाय नमः । ॐ देवकीगर्भसञ्जाताय नमः । ॐ देवकीसेवकाय नमः । ॐ कुह्वे नमः । ॐ बृहस्पतये नमः । ॐ कवये नमः । ॐ शुक्राय नमः । ॐ शारदासाधकप्रियाय नमः । ॐ शारदासाधकःप्राणाय नमः । ८८० ॐ शारदासेवकोत्सुकाय नमः । ॐ शारदासाधकश्रेष्ठाय नमः । ॐ वीतरागाय नमः । ॐ गजप्रभवे नमः । ॐ मांसप्रियाय नमः । ॐ मधुप्राणाय नमः । ॐ मधुमांसाय नमः । ॐ महोत्सवाय नमः । ॐ मधुपाय नमः । ॐ मधुपश्रेष्ठाय नमः । ८९० ॐ मधुपानसदारतये नमः । ॐ मोदकादानसम्प्रीताय नमः । ॐ आमोदामोदिताय नमः । ॐ नन्दाय नमः । ॐ नन्दिकेशाय नमः । ॐ नदेश्वराय नमः । ॐ नदीप्रियाय नमः । ॐ नदीनाथाय नमः । ॐ नदीतीररुहस्तपाय नमः । ॐ तपनाय नमः । ९०० ॐ तापनाय नमः । ॐ ताम्रतापघ्ने नमः । ॐ तापकारकाय नमः । ॐ पतङ्गाय नमः । ॐ गोमुखाय नमः । ॐ गौराय नमः । ॐ गोपालाय नमः । ॐ गोपवर्धनाय नमः । ॐ गोपतये नमः । ॐ गोपसंहर्त्रे नमः । ९१० ॐ गोवृन्दैकप्रियाय नमः । ॐ अतिगाय नमः । ॐ गर्विष्ठाय नमः । ॐ गुणरम्याय नमः । ॐ गुणसिन्धवे नमः । ॐ गुरुप्रियाय नमः । ॐ गुणपूज्याय नमः । ॐ गुणोपेताय नमः । ॐ गुणवाद्याय नमः । ॐ गुणोत्सुकाय नमः । ९२० ॐ गुणीशाय नमः । ॐ केवलाय नमः । ॐ गर्भाय नमः । ॐ सुगर्भाय नमः । ॐ गर्भरक्षकाय नमः । ॐ गाम्भीर्यधारकाय नमः । ॐ धर्त्रे नमः । ॐ विधर्त्रे नमः । ॐ धर्मपालकाय नमः । ॐ जगदीशाय नमः । ९३० ॐ जगन्मित्राय नमः । ॐ जगत्त्रात्रे नमः । ॐ जगत्प्रभवे नमः । ॐ जगद्धाताय नमः । ॐ जगद्भोक्ताय नमः । ॐ जगज्जाप्यनिवाशनाय नमः । ॐ जगत्कर्ताय नमः । ॐ जगद्धात्रे नमः । ॐ जगज्जीवनजीवनाय नमः । ॐ मालतीपुष्पसुप्रीताय नमः । ९४० ॐ मालतीकुसुमोत्सवाय नमः । ॐ मालतीकुसुमाकाराय नमः । ॐ मालतीकुसुमप्रभवे नमः । ॐ रसालमञ्जरीरम्याय नमः । ॐ रसगन्धनिषेविताय नमः । ॐ रसालमञ्जरीलुब्धाय नमः । ॐ रसालतरुवल्लभाय नमः । ॐ रसालतरुवासिने नमः । ॐ रसालफलसुन्दराय नमः । ॐ रसालरससन्तुष्टाय नमः । ९५० ॐ रसालरसलालसाय नमः । ॐ केतकीपुष्पसन्तुष्टाय नमः । ॐ केतकीगर्भसम्भवाय नमः । ॐ केतकीपत्रसङ्काशाय नमः । ॐ केतकीप्राणनाशनाय नमः । ॐ गर्त्तस्थाय नमः । ॐ गर्त्तगम्भीराय नमः । ॐ गर्त्तेशाय नमः । ॐ गर्त्तनायकाय नमः । ॐ गर्त्तेगेशाय नमः । ९६० ॐ अतिगर्त्तस्थाय नमः । ॐ गर्त्तिक्षीरनिवासकाय नमः । ॐ गणसेव्याय नमः । ॐ गणाध्यक्षाय नमः । ॐ गणराजाय नमः । ॐ गणाह्वाय नमः । ॐ आनन्दभैरवाय नमः । ॐ भीरुवे नमः । ॐ भैरवेशाय नमः । ॐ रुरुभर्गाय नमः । ९७० ॐ सुब्रह्मभैरवाय नमः । ॐ वामभैरवाय नमः । ॐ भूतभावनाय नमः । ॐ भैरवीतनयाय नमः । ॐ देवीपुत्राय नमः । ॐ पर्वतसम्भवाय नमः । ॐ माङ्गल्याय नमः । ॐ महेशानाय नमः । ॐ सर्वसिद्धिप्रदाय नमः । ॐ सर्वदेवनमस्कृताय नमः । ९८० ॐ किरीटकोटिमणिरुन्मालाय नमः । ॐ सर्वरूपसमन्विताय नमः । ॐ भूमिप्रदाय नमः । ॐ योगदायकाय नमः । ॐ देवानां उपकारकाय नमः । ॐ पुत्रप्रदाय नमः । ॐ सङ्ग्रामेविजयप्रदाय नमः । ॐ देवनायकप्रियाय नमः । ॐ दारिद्र्यविनाशाय नमः । ॐ निश्चललक्ष्मीप्रदाय नमः । ९९० ॐ सुसाधकाय नमः । ॐ आपदांविनाशनाय नमः । ॐ सुरप्रियाय नमः । ॐ अखिलवश्याय नमः । ॐ ज्वरनाशनाय नमः । ॐ सदाशिवाय नमः । ॐ उत्तमप्रभवे नमः । ॐ सुभाषिताय नमः । ॐ विजयप्रदाय नमः । ॐ देवेशाय नमः । १००० इति भैरवतन्त्रे देवीहरसंवादे श्रीबटुकभैरवसहस्रनामावलिः समाप्ता ॥ Encoded by Srikrishnan Sankarasubramanian
% Text title            : baTukabhairavasahasranAmAvaliH 1
% File name             : baTukabhairavasahasranAmAvaliHbhairavanatra.itx
% itxtitle              : baTukabhairavasahasranAmAvaliH 1 (bhairavatantrAntargatA)
% engtitle              : baTukabhairavasahasranAmAvaliH 1
% Category              : sahasranAmAvalI, shiva, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Srikrishnan Sankarasubramanian
% Proofread by          : Srikrishnan Sankarasubramanian
% Description-comments  : bhairavatantra. See corresponding stotram.
% Indexextra            : (Scan, stotram)
% Latest update         : May 7, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org