श्रीबटुकभैरवाष्टोत्तरशतनामवलिः
ॐ अस्य श्री बटुकभैरवाष्टोत्तरशतनाम मन्त्रस्य बृहदारण्यक
ऋषिः । अनुष्टुप् छन्दः । श्री बटुकभैरवो देवता । बं बीजम् ।
ह्रीं शक्तिः। प्रणव कीलकम् । श्री बटुकभैरव प्रीत्यर्थं
एभिर्द्रव्यैः पृथक् नाम मन्त्रेण हवने विनियोगः ।
तत्रादौ ह्रां बां इति करन्यासं हृदयादि न्यासं च कृत्वा ध्यात्वा
गन्धाक्षतैः सम्पुज्य हवनं कुर्य्यात् ।
ॐ भैरवाय नमः ।
ॐ भूतनाथाय नमः ।
ॐ भूतात्मने नमः ।
ॐ भूतभावनाय नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ क्षेत्रपालाय नमः ।
ॐ क्षेत्रदाय नमः ।
ॐ क्षत्रियाय नमः ।
ॐ विरजि नमः ।
ॐ श्मशान वासिने नमः । १०
ॐ मांसाशिने नमः ।
ॐ खर्वराशिने नमः ।
ॐ स्मरान्तकाय नमः ।
ॐ रक्तपाय नमः ।
ॐ पानपाय नमः ।
ॐ सिद्धाय नमः ।
ॐ सिद्धिदाय नमः ।
ॐ सिद्धिसेविताय नमः ।
ॐ कङ्कालाय नमः ।
ॐ कालाशमनाय नमः । २०
ॐ कलाकाष्ठाय नमः ।
ॐ तनये नमः ।
ॐ कवये नमः ।
ॐ त्रिनेत्राय नमः ।
ॐ बहुनेत्राय नमः ।
ॐ पिङ्गललोचनाय नमः ।
ॐ शूलपाणये नमः ।
ॐ खड्गपाणये नमः ।
ॐ कपालिने नमः ।
ॐ धूम्रलोचनाय नमः । ३०
ॐ अभिरवे नमः ।
ॐ भैरवीनाथाय नमः ।
ॐ भूतपाय नमः ।
ॐ योगिनीपतये नमः ।
ॐ धनदाय नमः ।
ॐ अधनहारिणे नमः ।
ॐ धनवते नमः ।
ॐ प्रीतिवर्धनाय नमः ।
ॐ नागहाराय नमः ।
ॐ नागपाशाय नमः । ४०
ॐ व्योमकेशाय नमः ।
ॐ कपालभृते नमः ।
ॐ कालाय नमः ।
ॐ कपालमालिने नमः ।
ॐ कमनीयाय नमः ।
ॐ कलानिधये नमः ।
ॐ त्रिलोचनाय नमः ।
ॐ ज्वलन्नेत्राय नमः ।
ॐ त्रिशिखिने नमः ।
ॐ त्रिलोकपाय नमः । ५० (त्रिलोकभृते)
ॐ त्रिनेत्रयतनयाय नमः ।
ॐ डिम्भाय नमः
ॐ शान्ताय नमः ।
ॐ शान्तजनप्रियाय नमः ।
ॐ बटुकाय नमः ।
ॐ बटुवेशाय नमः ।
ॐ खट्वाङ्गधारकाय नमः ।
ॐ धनाध्यक्षाय नमः ।
ॐ पशुपतये नमः ।
ॐ भिक्षुकाय नमः । ६०
ॐ परिचारकाय नमः ।
ॐ धूर्ताय नमः ।
ॐ दिगम्बराय नमः ।
ॐ शूराय नमः ।
ॐ हरिणे नमः ।
ॐ पाण्डुलोचनाय नमः ।
ॐ प्रशान्ताय नमः ।
ॐ शान्तिदाय नमः ।
ॐ सिद्धाय नमः, ।
ॐ शङ्करप्रियबान्धवाय नमः । ७०
ॐ अष्टभूतये नमः ।
ॐ निधीशाय नमः ।
ॐ ज्ञानचक्षुशे नमः ।
ॐ तपोमयाय नमः ।
ॐ अष्टाधाराय नमः ।
ॐ षडाधाराय नमः ।
ॐ सर्पयुक्ताय नमः ।
ॐ शिखिसखाय नमः ।
ॐ भूधराय नमः ।
ॐ भुधराधीशाय नमः । ८०
ॐ भूपतये नमः ।
ॐ भूधरात्मजाय नमः ।
ॐ कङ्कालधारिणे नमः ।
ॐ मुण्डिने नमः ।
ॐ नागयज्ञोपवीतवते नमः ।
ॐ जृम्भणाय नमः ।
ॐ मोहनाय नमः ।
ॐ स्तम्भिने नमः ।
ॐ मरणाय नमः ।
ॐ क्षोभणाय नमः । ९०
ॐ शुद्धनीलाञ्जनप्रख्याय नमः ।
ॐ दैत्यघ्ने नमः ।
ॐ मुण्डभूषिताय नमः ।
ॐ बलिभुजं नमः ।
ॐ बलिभुङ्नाथाय नमः ।
ॐ बालाय नमः ।
ॐ बालपराक्रमाय नमः ।
ॐ सर्वापित्तारणाय नमः ।
ॐ दुर्गाय नमः ।
ॐ दुष्टभूतनिषेविताय नमः । १००
ॐ कामिने नमः ।
ॐ कलानिधये नमः ।
ॐ कान्ताय नमः ।
ॐ कामिनीवशकृद्वशिने नमः ।
ॐ सर्वसिद्धिप्रदाय नमः ।
ॐ वैद्याय नमः ।
ॐ प्रभवे नमः ।
ॐ विष्णवे नमः । १०८
॥ इति श्री बटुकभैरवाष्टोत्तरशतनामं समाप्तम् ॥
Encoded and proofread by Mike Magee (ac70 at cityscape.co.uk)