भृगुप्रोक्तं शिवधर्ममहिमानुवर्णनम्

भृगुप्रोक्तं शिवधर्ममहिमानुवर्णनम्

- भृगुयमसंवादे - भृगुः - शिवधर्मसमानधर्ममन्यं न विजानामि न वेदबोधितोऽपि । स तु धर्मबरः स एव धर्मः स सुराणामपि सेवनीय एव ॥ १५८॥ सुरैरपारैः शिवधर्मधर्मो नारायणाद्यैः कृत एव सर्वैः । मुनीश्वरैरप्युरगेश्वरैश्च सिद्धैश्च गन्धर्ववरैश्च नित्यम् ॥ १५९॥ यं सर्वदेवोत्तममामनन्ति सोमावतंसं गिरिजावृतांसम् । तं दारितापारनृसिंहमांसं वन्दे शिवामानसराजहंसम् ॥ १६०॥ यत्पादुकाराधकसेवकानां पादारविन्दान्यरविन्दजातः । गोविन्दवृन्दारकवृन्दमौलिमूलानि चक्रे तमहं भजामि ॥ १६१॥ यस्यैश्वर्यं मानगम्यं न नूनं यं वेदान्ता नैव जानन्ति सर्वे । तं देवेशं पूजयामि प्रभाते मध्याह्ने वा सायमभ्यन्तरे वा ॥ १६२॥ यल्लिङ्गाग्रादिन्दिराकान्तमुख्याः सर्वे देवास्तावदुत्पत्तिमापुः । तं त्यक्त्वाऽन्यं कं व्रजामः शरण्यं तं देवानामग्रगण्यं भजामि ॥ १६३॥ यत्पादाङ्गुल्यग्ररेखाभिजातं चक्रं विष्णोर्भूषणं तं वरेण्यम् । वन्दे गौरीकान्तमेकं नितान्तं स्वान्ते शान्ते सन्ततं संवसन्तम् ॥ १६४॥ न भजामि शिवान्यमन्यवार्तां न करोम्येव न धीरहारकण्ठः । स कपर्दकपालिकासमेतो भवति प्रीतिविशिष्टमानसोऽपि ॥ १६५॥ न स्वप्नेऽपि शिवान्यनामकथने प्रीतिः सुधाधारया प्रीतः काञ्जिरमिच्छतीति कुमतिः को वा जगन्मण्डले । नेन्द्रोपेन्द्रविरिञ्चिनामकथने तत्पूजने वा मतिः स्वप्नेऽपीति शपामि काल शिवयोः पादारविन्दे मुदा ॥ १६६॥ पूज्यः शङ्कर एव शङ्करकथा श्राव्या सदा श्रूयते शर्वाराधनमेव साधनवरैः बिल्वादिभिः साध्यते । नेयं स्यादनिशं वयोऽपि सततं तुङ्गाङ्गलिङ्गार्चनैः लिङ्गाराधनमेव मे धनमिति ज्ञेयं निधानं परम् ॥ १६७॥ भस्मोद्धूलनपूर्वकं सितलसद्भूत्या त्रिपुण्ड्रं मुहुः धृत्वा भालतले कपोलयुगले रुद्राक्षमालामपि । तं पश्चाक्षरमन्त्रमेव सततं जप्त्वा शिवाराधनं कृत्वा बिल्वदलैर्वसामि भुवने जीवामि यावद्यम ॥ यल्लोचनाञ्चलविलोचनगात्रपातं तावत् पवित्रमपि मुक्तिपवित्रगात्रम् । तं चित्रभानुनयनं शरणं व्रजामि माहेश्वरामरतरुं परमेकमेव ॥ १६९॥ ॥ इति शिवरहस्यान्तर्गते भृगुप्रोक्तं शिवधर्ममहिमानुवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ४२। १५८-१६९ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 42. 158-169 .. Proofread by Ruma Dewan
% Text title            : Bhriguproktam Shivadharmamahimanuvarnanam
% File name             : bhRRiguproktaMshivadharmamahimAnuvarNanam.itx
% itxtitle              : shivadharmamahimAnuvarNanam bhRiguproktam (shivarahasyAntargatam)
% engtitle              : bhRiguproktaM shivadharmamahimAnuvarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 42 | 158-169 ||
% Indexextra            : (Scan)
% Latest update         : February 1, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org