भृङ्गीकृता शिवस्तुतिः

भृङ्गीकृता शिवस्तुतिः

शम्भो सङ्गतकामिनीनवसुधाग्युर्यमौर्वीधनो घेनूनाम्पतिवाहन प्रमथपाधीशान विश्वार्चित । वैकुण्ठात्मजकुण्ठिनोरुसुशरापारव्यथां संहर शम्भो देव दयानिधे करुणया मां पाहि विश्वेश्वर ॥ १७॥ पौलस्त्यात्मजवाहुतोलितमहाकैलासस्थिता- पारोद्वाहपरिश्रमार्तभुजभग्नार्तिस्तिवाम्रेडित । स्वर्गगङ्गापतनोरुगर्वकुलिशाखर्वाकपर्दोल्ल- पल्लीक्षेवाशुधृताव्ययेश्वर महादेवाद्य मां पालय ॥ १८॥ भूमि स्यन्दनवाहने (मौर्वीमूर्ध्नि रथः) सुनिहिता वेदाश्च ते वाजिनो मौर्वी ते धनुकुध्रको शरवरो भूमेः सुतानायकः । सूर्येन्दू रथकर्षणाङ्कगयुतौ यन्ता स्वयं ते विधिः लक्ष्यं ते त्रिपुरं तथापि यमिनां चित्ते ह्यलक्ष्यो भवान् ॥ १९॥ तव शङ्कर किङ्करार्हता हरिपद्मासननेत्रसम्भवाः । वृषवाहाध्वरदक्षशिक्ष शम्भो करटित्वग्धृगहीश्वरोरुमाल ॥ २०॥ गिरिपरिवर्तितसागरोदरोद्यद्गरलीलानिहताः सुरासुराधाः । भवता भवतापहारिणा गरभुक्त्या सुखिनः सुरासुराः ॥ २१॥ (एवं संस्तूयमानश्च भृङ्गिनः पुरतः शिवः ।) प्रादुरासीद्वृषारूढो नीलकण्ठस्त्रिलोचनः ॥ २२॥ देव्यालिङ्गितवामाङ्गो गणबृन्दनिषेवितः । दृष्ट्वा प्रणम्य देवेशं सामिचन्द्रकलाधरम् ॥ २३॥ दृष्ट्वा तत्पार्श्वगांस्तत्र गणेन्द्रान्वारणप्रभान् । त्रिनेत्रान्नीलकण्ठांश्च भस्मदिव्यत्रिपुण्ड्रकान् ॥ २४॥ नन्दिकेशश्चण्डिकेशो महाकालोऽथ बाणकः । कालामुखः शङ्कुकर्णो वीरभद्रो मयूरकः ॥ २५॥ गजकर्णस्ताम्रवक्त्रो वृद्धसेनो विदूरथः । सोमनन्दी महानन्दी तुहुण्डश्चैव डुण्डकः ॥ २६॥ छत्रचामरकोटीभिर्व्यजनैश्च पताककैः । गणानां शतसाहस्रैः अयुतैर्नियुतैः पुनः ॥ २७॥ कोटिकोटिभिरन्यैंश्च विविधायुधभूषणैः । वृतं महेशं तुष्टाव भृङ्गी चन्द्रकलाधरम् ॥ २८॥ शम्भो स्फार तटीद्वयोरुतटिनीगर्वादिनिर्वापणो वीर्योत्तेजिजटानिटालनयनस्त्वं धूर्जटिः पाटकः । घोराकृत्रिमगोसहायुतमहाकण्ठीरवोद्यत्प्रभा कट्यां त्वत्करटीभवं वरशयः शूलानलेनाहितः (?) ॥ २९॥ त्वं खण्डपर्शो शशिखण्डचूड खट्वाङ्गखड्गशरहेतिमहोरुबाहो । आखण्डलादिसुरवन्दित पुण्डरीकचर्माम्बराम्बुज अहीशवरोरुहार ॥ ३०॥ कुण्डलीशकृतकुण्डल गण्डस्फालनील नलिनामलमाल । शूलमूलवरहस्तकपाल द्योतितामलझलञ्झलपाद ॥ ३१॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये भृङ्गीकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः ९ । १७-३१॥ - .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 9 . 17-31.. Notes: Mahāmuni Bhṛṅgī महामुनि भृङ्गी eulogises Śiva शिव as He appears along with His family. Proofread by Ruma Dewan
% Text title            : Bhringikrita Shiva Stuti
% File name             : bhRRingIkRRitAshivastutiH.itx
% itxtitle              : shivastutiH (bhRiNgIkRitA shivarahasyAntargatA)
% engtitle              : bhRingIkRitA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shivAkhyaH chaturthAMshaH | adhyAyaH 9 | 17-31||
% Indexextra            : (Scan)
% Latest update         : August 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org