ब्रह्माकृता शिवस्तुतिः

ब्रह्माकृता शिवस्तुतिः

मदमुदितमदनदमन सदनीकृत गिरिवदन सङ्क्रन्दनकृतवन्दन यमुनानुजभवनशमन । सिकनाशनतनयरक्षण भुवनाधिपगगनान्तर (गहनाकृतिमनन) गिरिजानन कमलोद्भव परिगन्धितसंहनन ॥ ३॥ अरुणानुजकृतवाहन परिपूजन परितोषण तरणिप्रभदितिजान्तकखग्वक्त्रक शम्भो । (अरशोभितचक्रवरप्रद) वरुणालय कृतपारण मुनिपूजितचरण अरुणाचलवसते शिव करुणां कुरु शम्भो ॥ ४॥ भवं हरं मृडं शिवं महेशमीशशङ्करं उमाधवं रमाधवाब्जनेत्रपूज्यपादकम् । गराशनं शरासने गिरीन्द्रमौलिधारिणं पुराशनं स्मराशनं भजे सदाऽघमोचकम् ॥ २६॥ अजाद्यमुण्डपण्डधृङ्महाण्डकोटिमण्डल- प्रचण्डताण्डवोल्लसत्सुगण्डकुण्डलीश्वरम् । शिखण्डखण्डसोमधृक्सुपुण्डरीकसम्भवप्रकाश- चर्मवासितं भजाम्यखण्डमीश्वरम् ॥ २७॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये ब्रह्माकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः २८ । ३-४, २६-२७॥ - .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 28 . 3-4, 26-27.. Notes: Brahmā ब्रह्मा seeks pardon from, and eulogizes Śiva शिव; as He gets rid of the distress (that had ensued when He had spoken demeaningly about Śiva शिव), at Maṇikarṇikā Ghāṭa मणिकर्णिका घाट in Kāśī Vārāṇasī काशी वाराणसी. Proofread by Ruma Dewan
% Text title            : Brahmakrita Shiva Stuti
% File name             : brahmAkRRitAshivastutiH.itx
% itxtitle              : shivastutiH (brahmAkRitA shivarahasyAntargatA)
% engtitle              : brahmAkRitA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shivAkhyaH chaturthAMshaH | adhyAyaH 28 | 3-4, 26-27||
% Indexextra            : (Scan)
% Latest update         : August 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org